[253] 6 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ
tayome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame tayo
@Footnote: 1 Ma. Yu. casaddo natthi.
Avuṭṭhikasamo padesavassī sabbatthābhivassī.
1 Kathañca bhikkhave puggalo avuṭṭhikasamo hoti idha bhikkhave
ekacco puggalo sabbesaññeva na dātā hoti samaṇabrāhmaṇa-
kapaṇaddhikavanibbakayācakānaṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ
seyyāvasathaṃ padīpeyyaṃ evaṃ kho bhikkhave puggalo avuṭṭhikasamo hoti.
2 Kathañca bhikkhave puggalo padesavassī hoti idha bhikkhave ekacco
puggalo ekaccānaṃ dātā hoti ekaccānaṃ na dātā [1]-
samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ annaṃ pānaṃ vatthaṃ
yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ evaṃ kho bhikkhave
puggalo padesavassī hoti.
3 Kathañca bhikkhave puggalo sabbatthābhivassī hoti idha bhikkhave
ekacco puggalo sabbesaṃ 2- deti samaṇabrāhmaṇakapaṇaddhika-
vanibbakayācakānaṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ
seyyāvasathaṃ padīpeyyaṃ evaṃ kho bhikkhave [3]- sabbatthābhivassī
hoti . ime kho bhikkhave tayo puggalo santo saṃvijjamānā
lokasminti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
na samaṇe na brāhmaṇe na 4- kapaṇaddhike na vanibbake
laddhāna saṃvibhājeti 5- annapānañca bhojanaṃ
taṃ ve avuṭṭhikasamoti āhu naṃ purisādhamaṃ.
@Footnote: 1 Ma. Yu. hoti. 2 sabbesaṃva. 3 Ma. Yu. puggalo. 4 na kapaṇaddhikavanibbake.
@5 Po. saṃvibhajati.
Ekaccānaṃ na dadāti ekaccānaṃ pavecchati
taṃ ve padesavassīti āhu medhāvino janā.
Subhikkhavāco puriso sabbabhūtānukampako
āmodamāno pakireti detha dethāti bhāsati
yathāpi megho thanayitvā gajjayitvā pavassati
thalaṃ ninnañca pūreti abhisandanto ca 1- vārinā
evameva idhekacco puggalo hoti tādiso
dhammena saṃharitvāna uṭṭhānādhigataṃ dhanaṃ
tappeti annapānena sammā patte vanibbaketi.
Ayampi attho vutto bhagavatā iti me sutanti. Chaṭṭhaṃ.
The Pali Tipitaka in Roman Character Volume 25 page 280-282.
https://84000.org/tipitaka/read/roman_item.php?book=25&item=253&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=25&item=253&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
https://84000.org/tipitaka/read/pali_item.php?book=25&item=253&items=1
Compare with The Royal Version of Thai Tipitaka :-
https://84000.org/tipitaka/read/byitem.php?book=25&item=253&items=1
Study Atthakatha :-
https://84000.org/tipitaka/attha/attha.php?b=25&i=253
Contents of The Tipitaka Volume 25
https://84000.org/tipitaka/read/?index_25
https://84000.org/tipitaka/english/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]
