ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [279]   10  Dhammenāhaṃ  bhikkhave  tevijjaṃ  brāhmaṇaṃ  paññāpemi
nāññaṃ   lapitalāpanamattena   .   kathañcāhaṃ   bhikkhave   dhammena  tevijjaṃ
brāhmaṇaṃ paññāpemi nāññaṃ lapitalāpanamattena.
     {279.1} 1 Idha bhikkhave bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ
Ekampi  jātiṃ  dvepi  jātiyo  tissopi  jātiyo catassopi jātiyo pañcapi
jātiyo   dasapi   jātiyo  vīsampi  jātiyo  tiṃsampi  jātiyo  cattāḷīsampi
jātiyo      paññāsampi      jātiyo     jātisatampi     jātisahassampi
jātisatasahassampi    anekepi    saṃvaṭṭakappe    anekepi    vivaṭṭakappe
anekepi    saṃvaṭṭavivaṭṭakappe    amutrāsiṃ    evaṃnāmo    evaṃgotto
evaṃvaṇṇo     evamāhāro    evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto
so   tato   cuto  amutra  udapādiṃ  tatrāpāsiṃ  evaṃnāmo  evaṃgotto
evaṃvaṇṇo     evamāhāro    evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto
so   tato   cuto   idhūpapannoti   iti   sākāraṃ  sauddesaṃ  anekavihitaṃ
pubbenivāsaṃ    anussarati    ayamassa   paṭhamā   vijjā   adhigatā   hoti
avijjā   vihatā   vijjā   uppannā  tamo  vihato  āloko  uppanno
yathātaṃ appamattassa ātāpino pahitattassa viharato.
     {279.2}  2  Puna  ca paraṃ bhikkhave bhikkhu dibbena cakkhunā visuddhena
atikkantamānusakena    satte   passati   cavamāne   upapajjamāne   hīne
paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage   satte
pajānāti   ime   vata   bhonto   sattā   kāyaduccaritena  samannāgatā
vacīduccaritena    samannāgatā    manoduccaritena    samannāgatā   ariyānaṃ
upavādakā    micchādiṭṭhikā    micchādiṭṭhikammasamādānā    te   kāyassa
bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ  upapannā  ime
vā   pana   bhonto   sattā   kāyasucaritena   samannāgatā  vacīsucaritena
Samannāgatā     manosucaritena    samannāgatā    ariyānaṃ    anupavādakā
sammādiṭṭhikā     sammādiṭṭhikammasamādānā     te    kāyassa    bhedā
parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapannāti   iti   dibbena  cakkhunā
visuddhena     atikkantamānusakena     .pe.     yathākammūpage    satte
pajānāti   ayamassa   dutiyā   vijjā   adhigatā   hoti  avijjā  vihatā
vijjā  uppannā  tamo  vihato  āloko  uppanno  yathātaṃ  appamattassa
ātāpino pahitattassa  viharato.
     {279.3}  3  Puna  ca  paraṃ  bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja   viharati   ayamassa   tatiyā   vijjā  adhigatā  hoti  avijjā
vihatā   vijjā   uppannā   tamo   vihato  āloko  uppanno  yathātaṃ
appamattassa  ātāpino  pahitattassa  viharato  .  evaṃ  kho  ahaṃ bhikkhave
dhammena tevijjaṃ brāhmaṇaṃ paññāpemi nāññaṃ lapitalāpanamattenāti.
          Pubbenivāsaṃ yo vedi 1-     [2]- saggāpāyañca passati
          atha 3- jātikkhayaṃ patto      abhiññāvosito muni
          etāhi tīhi vijjāhi            tevijjo hoti brāhmaṇo
          tamahaṃ vadāmi tevijjaṃ            nāññaṃ lapitalāpananti.
     Ayampi attho vutto bhagavatā     iti me sutanti. Dasamaṃ.
                      Vaggo pañcamo.
@Footnote: 1 Ma. veti. 2 Yu. pubbenivāsaṃ yo vedi  saggāpāyañca brāhmaṇaṃ
@                paññāpemi na ca aññaṃ  lapitalāpanamattena.
@3 Ma. atho.
                                   Tassuddānaṃ
          pāsādajīvita saṅghāṭi         aggi upaparikkhayā
          upapatti kāma kalyāṇaṃ      dānaṃ dhammena te dasāti.
                            Tikanipāto niṭṭhito.
                                   -------------



             The Pali Tipitaka in Roman Character Volume 25 page 305-308. https://84000.org/tipitaka/read/roman_item.php?book=25&item=279&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=279&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=279&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=279&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=279              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]