ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [286]   7   Sabrahmakāni  bhikkhave  tāni  kulāni  yesaṃ  puttānaṃ
mātāpitaro   ajjhāgāre   pūjitā   honti  .  sapubbadevatāni  bhikkhave
tāni    kulāni    yesaṃ   puttānaṃ   mātāpitaro   ajjhāgāre   pūjitā
honti   .   sapubbācariyāni   bhikkhave   tāni   kulāni   yesaṃ  puttānaṃ
mātāpitaro  ajjhāgāre  pūjitā  honti  .  sāhuneyyāni  2-  bhikkhave
@Footnote: 1 Yu. evamādīnavaṃ .  2 Po. Ma. Yu. sāhuneyyakāni.
Tāni    kulāni    yesaṃ   puttānaṃ   mātāpitaro   ajjhāgāre   pūjitā
honti    .    brahmāti   bhikkhave   mātāpitūnaṃ   etaṃ   adhivacanaṃ  .
Pubbadevatāti   bhikkhave   mātāpitūnaṃ   etaṃ   adhivacanaṃ  .  pubbācariyāti
bhikkhave    mātāpitūnaṃ    etaṃ   adhivacanaṃ   .   āhuneyyāti   bhikkhave
mātāpitūnaṃ   etaṃ  adhivacanaṃ  .  taṃ  kissa  hetu  bahukārā  1-  bhikkhave
mātāpitaro puttānaṃ āpādakā posakā imassa lokassa dassetāroti.
          Brahmāti mātāpitaro        pubbācariyāti vuccare
          āhuneyyā ca puttānaṃ       pajāya anukampakā.
          Tasmā hi ne namasseyya      sakkareyya ca paṇḍito
          annena atho pānena         vatthena sayanena ca
          ucchādanena nhāpanena     pādānaṃ dhovanena ca.
          Tāya naṃ pāricariyāya           mātāpitūsu paṇḍitā
          idheva naṃ pasaṃsanti               pecca sagge pamodatīti. Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 313-314. https://84000.org/tipitaka/read/roman_item.php?book=25&item=286&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=286&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=286&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=286&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=286              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]