ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [311] |311.606| Kiṃ sūdha vittaṃ purisassa seṭṭhaṃ
                         kiṃ su suciṇṇaṃ sukhamāvahāti
                         kiṃ su have sādhutaraṃ rasānaṃ
                         kathaṃjīviṃ jīvitamāhu seṭṭhaṃ.
      |311.607| Saddhīdha vittaṃ purisassa seṭṭhaṃ
                         dhammo suciṇṇo sukhamāvahāti
                         saccaṃ have sādhutaraṃ rasānaṃ
                         paññājīviṃ jīvitamāhu seṭṭhaṃ.
      |311.608| Kathaṃ su tarati oghaṃ          kathaṃ su tarati aṇṇavaṃ
@Footnote: 1 Po. phālissāmi. 2 Ma. Yu. āvuso.
                         Kathaṃ su dukkhamacceti          kathaṃ su parisujjhati.
      |311.609| Saddhāya tarati oghaṃ          appamādena aṇṇavaṃ
                         viriyena 1- dukkhamacceti    paññāya parisujjhati.
      |311.610| Kathaṃ su labhate paññaṃ         kathaṃ su vindate dhanaṃ
                         kathaṃ su kittiṃ pappoti        kathaṃ mittāni ganthati
                         asmā lokā paraṃ lokaṃ      kathaṃ pecca na socati.
      |311.611| Saddahāno arahataṃ           dhammaṃ nibbānapattiyā
                         sussūsaṃ 2- labhate paññaṃ   appamatto vicakkhaṇo
      |311.612| paṭirūpakārī dhuravā             uṭṭhātā vindate dhanaṃ
                         saccena kittiṃ pappoti      dadaṃ mittāni ganthati.
      |311.613| Yassete caturo dhammā       saddhassa gharamesino
                         saccaṃ dhammo dhiti cāgo       sa 3- ve pecca na socati.
      |311.614| Iṅgha aññepi pucchassu    puthū samaṇabrāhmaṇe
                         yadi saccā damā cāgā     khantyā bhiyyodha vijjati.
      |311.615| Kathaṃ nudāni puccheyyaṃ        puthū samaṇabrāhmaṇe
                         yohaṃ 4- ajja pajānāmi    yo attho 5- samparāyiko
      |311.616| atthāya vata me buddho      vāsāyāḷavimāgamā.
                         Yohaṃ 4- ajja pajānāmi    yattha dinnaṃ mahapphalaṃ
      |311.617| so ahaṃ vicarissāmi           gāmā gāmaṃ purā puraṃ
                         namassamāno sambuddhaṃ      dhammassa ca sudhammatanti.
                                       Āḷavakasuttaṃ dasamaṃ.
                                              ------------
@Footnote: 1 Ma. vīriyena. 2 Yu. sussūsā. 3 Po. so .  4 Yu. sohaṃ. 5 Po. yo cattho.
           Suttanipāte uragavaggassa ekādasamaṃ vijayasuttaṃ



             The Pali Tipitaka in Roman Character Volume 25 page 360-362. https://84000.org/tipitaka/read/roman_item.php?book=25&item=311&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=25&item=311&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=311&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=311&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=311              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]