[313] |313.632| 12 Santhavāto bhayaṃ jātaṃ kiketā jāyate rajo
aniketamasanthavaṃ etaṃ ve munidassanaṃ.
|313.633| Yo jātamucchijja na ropayeyya
jāyantamassa nānuppavecche
tamāhu ekaṃ muninaṃ carantaṃ
@Footnote: 1 Po. Ma. nibbānaṃ padamaccutaṃ. 2 Ma. dvipādakoyaṃ . 3 Ma. parihārati.
Addakkhi so santipadaṃ mahesi.
|313.634| Saṅkhāya vatthūni pamāya 1- bījaṃ
sinehamassa nānuppavecche
sa ve muni jātikhayantadassī
takkaṃ pahāya na upeti saṅkhaṃ.
|313.635| Aññāya sabbāni nivesanāni
anikāmayaṃ aññatarampi tesaṃ
sa ve muni vītagedho agiddho
nāyūhatī pāragato hi hoti.
|313.636| Sabbābhibhuṃ sabbaviduṃ sumedhaṃ
sabbesu dhammesu anūpalittaṃ
sabbañjahaṃ taṇhakkhaye vimuttaṃ
taṃ vāpi dhīrā muni 2- vedayanti.
|313.637| Paññābalaṃ sīvalatūpapannaṃ
samāhitaṃ jhānarataṃ satīmaṃ
saṅgā pamuttaṃ akhilaṃ anāsavaṃ
taṃ vāpi dhīrā muni 4- vedayanti.
|313.638| Ekaṃ carantaṃ muni 3- appamattaṃ
nindāpasaṃsāsu avedhamānaṃ
sīhaṃva saddesu asantasantaṃ
@Footnote: 1 Po. pahāya. 2-3-4 Yu. muniṃ.
Vātaṃva jālamhi asajjamānaṃ
padumaṃva 1- toyena alimpamānaṃ 2-
netāramaññesamanaññaneyyaṃ
taṃ vāpi dhīrā muni vedayanti.
|313.639| Yo ogahaṇe thambhorivābhijāyati
yasmiṃ pare vācāpariyantaṃ vadanti
taṃ vītarāgaṃ susamāhitindriyaṃ
taṃ vāpi dhīrā muni vedayanti.
|313.640| Yo ve ṭhitatto tasaraṃva ujjuṃ 3-
jigucchati kammehi pāpakehi
vīmaṃsamāno visamaṃ samañca
taṃ vāpi dhīrā muni vedayanti.
|313.641| Yo saññatatto na karoti pāpaṃ
daharo ca majjho ca munī yatatto
arosaneyyo na 4- roseti kañci
taṃ vāpi dhīrā muni vedayanti.
|313.642| Yadaggato majjhato sesato vā
piṇḍaṃ labhetha paradattūpajīvī
nālaṃ thutuṃ nāpi 5- nipaccavādī
taṃ vāpi dhīrā muni vedayanti.
@Footnote: 1 Ma. padmaṃva. 2 Po. Ma. Yu. alippamānaṃ. 3 Po. Ma. ujjū. 4 Ma.
@na so roseti. Yu. so na roseti . 5 Ma. Yu. nopi.
|313.643| Muniṃ carantaṃ virataṃ methunasmā
yo yobbane na 1- upanibhajjhate kvaci
madappamādā virataṃ vippayuttaṃ
taṃ vāpi dhīrā muni vedayanti.
|313.644| Aññāya lokaṃ paramatthadassiṃ
oghaṃ samuddaṃ atitariya tādiṃ
taṃ chinnaganthaṃ asitaṃ anāsavaṃ
taṃ vāpi dhīrā muni vedayanti.
|313.645| Asmā ubho dūravihāravuttino
gihī 2- dāraposī amamo ca subbato
parapāṇarodhāya gihī asaññato
niccaṃ munī rakkhati pāṇine yato.
|313.646| Sikhī yathā nīlagivo 3- vihaṅgamo
haṃsassa nopeti javaṃ kudācanaṃ
evaṃ gihī nānukaroti bhikkhuno
munino vivittassa vanamhi jhāyatoti.
Munisuttaṃ dvādasamaṃ.
Uragavaggo paṭhamo
tassuddānaṃ
urago dhaniyo khagga 4- visāṇo kasi 5- cunda ca
@Footnote: 1 Ma. no. 2 Yu. gihi . 3 Yu. nīlagīvo . 4 Ma. Yu. ceva. 5 Ma. Yu.
@visāṇañca tathā kasi.
Parābhavo vasalo metta hemavatāḷavako atha
vijayaṃ muni uraga vaggaṃ vadanti bārasa.
------------
Suttanipāte dutiyo cūḷavaggo
paṭhamaṃ ratanasuttaṃ
The Pali Tipitaka in Roman Character Volume 25 page 363-367.
https://84000.org/tipitaka/read/roman_item.php?book=25&item=313&items=1&mode=bracket
Classified by content :-
https://84000.org/tipitaka/read/roman_item.php?book=25&item=313&items=1
Compare with The Pali Tipitaka in Thai Character :-
https://84000.org/tipitaka/read/pali_item.php?book=25&item=313&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
https://84000.org/tipitaka/read/byitem.php?book=25&item=313&items=1&mode=bracket
Study Atthakatha :-
https://84000.org/tipitaka/attha/attha.php?b=25&i=313
Contents of The Tipitaka Volume 25
https://84000.org/tipitaka/read/?index_25
https://84000.org/tipitaka/english/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]
