Suttanipate dutiyo culavaggo
pathamam ratanasuttam
[314] |314.647| 1 Yanidhabhutani samagatani
bhummani va yani va antalikkhe
sabbeva bhuta sumana bhavantu
|314.648| athopi sakkacca sunantu bhasitam
tasma hi bhuta nisametha sabbe
mettam karotha manusiya pajaya.
Diva ca ratto ca haranti ye balim
tasma hi ne rakkhatha appamatta.
|314.649| Yam kinci vittam idha va huram va
saggesu va yam ratanam panitam
na no samam atthi tathagatena
idampi buddhe ratanam panitam.
Etena saccena suvatthi hotu.
|314.650| Khayam viragam amatam panitam
Yadajjhaga sakyamuni samahito
na tena dhammena samatthi kinci
idampi dhamme ratanam panitam.
Etena saccena suvatthi hotu.
|314.651| Yambuddhasettho 1- parivannayi sucim
samadhimanantarikannamahu
samadhina tena samo na vijjati
idampi dhamme ratanam panitam.
Etena saccena suvatthi hotu.
|314.652| Ye puggala atthasatam pasattha
cattari etani yugani honti
te dakkhineyya sugatassa savaka
etesu dinnani mahapphalani
idampi sanghe ratanam panitam.
Etena saccena suvatthi hotu.
|314.653| Ye suppayutta manasa dalhena
nikkamino gotamasasanamhi
te pattipatta amatam vigayha
laddha mudha nibbutim bhunjamana
idampi sanghe ratanam panitam.
@Footnote: 1 Ma. yam ....
Etena saccena suvatthi hotu.
|314.654| Yathindakhilo pathavim sito siya
catubbhi vatebhi asampakampiyo
tathupamam sappurisam vadami
yo ariyasaccani avecca passati
idampi sanghe ratanam panitam.
Etena saccena suvatthi hotu.
|314.655| Ye ariyasaccani vibhavayanti
gambhirapannena sudesitani
kincapi te honti bhusappamatta
na te bhavam atthamamadiyanti
idampi sanghe ratanam panitam.
Etena saccena suvatthi hotu.
|314.656| Sahavassa dassanasampadaya
tayassu dhamma jahita bhavanti
sakkayaditthi vicikicchitanca
silabbatam vapi yadatthi kinci
|314.657| catuhapayehi ca vippamutto
cha 1- cabhithanani abhabbo 2- katum
idampi sanghe ratanam panitam.
@Footnote: 1 Ma. chaccabhithanani. 2 Ma. abhabba katum.
Etena saccena suvatthi hotu.
|314.658| Kincapi so kammam 1- karoti papakam
kayena vacayuda cetasa va
abhabbo so tassa paticchadaya
abhabbata ditthapadassa vutta
idampi sanghe ratanam panitam.
Etena saccena suvatthi hotu.
|314.659| Vanappagumbe yatha phussitagge
gimhanamase pathamasmim gimhe
tathupamam dhammavaram adesayi
nibbanagamim paramam hitaya
idampi buddhe ratanam panitam.
Etena saccena suvatthi hotu.
|314.660| Varo varannu varado varaharo
anuttaro dhammavaram adesayi
idampi buddhe ratanam panitam.
Etena saccena suvatthi hotu.
|314.661| Khinam puranam navam natthi sambhavam
virattacittayatike 2- bhavasmim
te khinabija avirulhichanda
@Footnote: 1 Ma. kamma . 2 Po. Yu. virattacitta ayatike.
Nibbanti dhira yathayampadipo 1-
idampi sanghe ratanam panitam.
Etena saccena suvatthi hotu.
|314.662| Yanidha bhutani samagatani
bhummani va yani va antalikkhe
tathagatam devamanussapujitam
buddham namassama suvatthi hotu.
|314.663| Yanidha bhutani samagatani
bhummani va yani va antalikkhe
tathagatam devamanussapujitam
dhammam namassama suvatthi hotu.
|314.664| Yanidha bhutani samagatani
bhummani va yani va antalikkhe
tathagatam devamanussapujitam
sangham namassama suvatthi hotu.
Ratanasuttam pathamam.
-----------
@Footnote: 1 Ma. yathayam.
The Pali Tipitaka in Roman Character Volume 25 page 367-371.
https://84000.org/tipitaka/read/roman_item.php?book=25&item=314&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=25&item=314&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
https://84000.org/tipitaka/read/pali_item.php?book=25&item=314&items=1
Compare with The Royal Version of Thai Tipitaka :-
https://84000.org/tipitaka/read/byitem.php?book=25&item=314&items=1
Study Atthakatha :-
https://84000.org/tipitaka/attha/attha.php?b=25&i=314
Contents of The Tipitaka Volume 25
https://84000.org/tipitaka/read/?index_25
https://84000.org/tipitaka/english/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]
