ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [34] |34.334| 24 Manujassa pamattacārino
                             taṇhā vaḍḍhati māluvā viya
                             so palavatī 1- hurāhuraṃ
                             phalamicchaṃva vanasmiṃ vānaro.
      |34.335| Yaṃ esā sahatī jammī          taṇhā loke visattikā
                       sokā tassa pavaḍḍhanti     abhivaḍḍhaṃva bīraṇaṃ.
      |34.336| Yo ce taṃ sahatī jammiṃ          taṇhaṃ loke duraccayaṃ
                       sokā tamhā papatanti      udabinduva pokkharā.
      |34.337| Taṃ vo vadāmi bhaddaṃ vo        yāvantettha samāgatā
                       taṇhāya mūlaṃ khaṇatha          usīratthova bīraṇaṃ.
                       Mā vo naḷaṃ va sotova         māro bhañji punappunaṃ.
           |34.338| Yathāpi mūle anupaddave daḷhe
                            chinnopi rukkho punareva rūhati
                            evampi taṇhānusaye anūhate
                            nibbattati dukkhamidaṃ punappunaṃ.
      |34.339| Yassa chattiṃsatīsotā            manāpassavanā bhusā
                       mahā 2- vahanti duddiṭṭhiṃ     saṅkappā rāganissitā.
@Footnote: 1 pariplavatītipi .       2 Yu. vāhāvahanti.

--------------------------------------------------------------------------------------------- page61.

|34.340| Savanti sabbadhī sotā latā ubbhijja tiṭṭhati tañca disvā lataṃ jātaṃ mūlaṃ paññāya chindatha. |34.341| Saritāni sinehitāni ca somanassāni bhavanti jantuno te sātasitā sukhesino te ve jātijarūpagā narā. |34.342| Tasiṇāya purakkhatā pajā parisappanti sasova bādhito 1- saññojanasaṅgasattā 2- dukkhamupenti punappunaṃ cirāya. |34.343| Tasiṇāya purakkhatā pajā parisappanti sasova bādhito 3- tasmā tasiṇaṃ vinodaye bhikkhu ākaṅkhaṃ 4- virāgamattano. |34.344| Yo nibbanaṭho vanādhimutto vanamutto vanameva dhāvati taṃ puggalameva passatha mutto bandhanameva dhāvati. |34.345| Na taṃ daḷhaṃ bandhanamāhu dhīrā yadāyasaṃ dārujaṃ pabbajañca @Footnote: 1-3 Ma. banudhito. . 2 Ma. Yu. saññojanasaṅgasattakā . 4 Yu. ākaṅkhī.

--------------------------------------------------------------------------------------------- page62.

Sārattarattā maṇikuṇḍalesu puttesu dāresu ca yā apekkhā. |34.346| Etaṃ daḷhaṃ bandhanamāhu dhīrā ohārinaṃ sithilaṃ duppamuñcaṃ etaṃpi chetvāna paribbajanti anapekkhino kāmasukhaṃ pahāya. |34.347| Ye rāgarattānupatanti sotaṃ sayaṃ kataṃ makkaṭakova jālaṃ etampi chetvāna vajanti dhīrā anapekkhino sabbadukkhaṃ pahāya. |34.348| Muñca pure muñca pacchato majjhe muñca bhavassa pāragū sabbattha vimuttamānaso na puna jātijaraṃ upehisi. |34.349| Vitakkamathitassa jantuno tibbarāgassa subhānupassino bhiyyo taṇhā pavaḍḍhati esa kho daḷhaṃ karoti bandhanaṃ. |34.350| Vitakkūpasame ca yo rato asubhaṃ bhāvayatī sadā sato

--------------------------------------------------------------------------------------------- page63.

Esa kho vyantikāhati esacchecchati 1- mārabandhanaṃ. |34.351| Niṭṭhaṃ gato asantāsī vītataṇho anaṅgaṇo acchindi bhavasallāni antimoyaṃ samussayo. |34.352| Vītataṇho anādāno niruttipadakovido akkharānaṃ sannipātaṃ jaññā pubbaparāni ca sa ve antimasārīro mahāpañño mahāpurisoti vuccati. |34.353| Sabbābhibhū sabbavidūhamasmi sabbesu dhammesu anūpalitto sabbañjaho taṇhakkhaye vimutto sayaṃ abhiññāya kamuddiseyyaṃ. |34.354| Sabbadānaṃ dhammadānaṃ jināti sabbaṃ rasaṃ dhammaraso jināti sabbaṃ ratiṃ dhammaratī jināti taṇhakkhayo sabbadukkhaṃ jināti. |34.355| Hananti bhogā dummedhaṃ no 1- ce pāragavesino bhogataṇhāya dummedho hanti aññeva attanaṃ. |34.356| Tiṇadosāni khettāni rāgadosā ayaṃ pajā tasmā hi vītarāgesu dinnaṃ hoti mahapphalaṃ. @Footnote: 1 esacchindatītipi . 2 no ca itipi.

--------------------------------------------------------------------------------------------- page64.

|34.357| Tiṇadosāni khettāni dosadosā ayaṃ pajā tasmā hi vītadosesu dinnaṃ hoti mahapphalaṃ. |34.358| Tiṇadosāni khettāni mohadosā ayaṃ pajā tasmā hi vītamohesu dinnaṃ hoti mahapphalaṃ. |34.359| Tiṇadosāni khettāni icchādosā ayaṃ pajā tasmā hi vigaticchesu dinnaṃ hoti mahapphalaṃ. Taṇhāvaggo catuvīsatimo. ------------ Dhammapadagāthāya pañcavīsatimo bhikkhuvaggo


             The Pali Tipitaka in Roman Character Volume 25 page 60-64. https://84000.org/tipitaka/read/roman_item.php?book=25&item=34&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=25&item=34&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=34&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=34&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=34              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]