ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                       Dhammapadagāthāya pañcavīsatimo bhikkhuvaggo
     [35] |35.360| 25 Cakkhunā saṃvaro sādhu  sādhu sotena saṃvaro
                       ghānena saṃvaro sādhu             sādhu jivhāya saṃvaro
      |35.361| kāyena saṃvaro sādhu              sādhu vācāya saṃvaro
                       manasā saṃvaro sādhu              sādhu sabbattha saṃvaro
                       sabbattha saṃvuto bhikkhu          sabbadukkhā pamuccati.
           |35.362| Hatthasaññato pādasaññato
                             vācāya saññato saññatattamo
                             ajjhattarato samāhito
                             eko santusito tamāhu bhikkhu 1-.
      |35.363| Yo mukhasaññato bhikkhu        mantabhāṇī anuddhato
                       atthaṃ dhammañca dīpeti         madhuraṃ tassa bhāsitaṃ.
@Footnote: 1 Ma. Yu. bhikkhuṃ.

--------------------------------------------------------------------------------------------- page65.

|35.364| Dhammārāmo dhammarato dhammaṃ anuvicintayaṃ dhammaṃ anussaraṃ bhikkhu saddhammā na parihāyati. |35.365| Salābhaṃ nātimaññeyya nāññesaṃ pihayañcare aññesaṃ pihayaṃ bhikkhu samādhiṃ nādhigacchati. |35.366| Appalābhopi ce bhikkhu salābhaṃ nātimaññati taṃ ve devā pasaṃsanti suddhājīviṃ atanditaṃ. |35.367| Sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ asatā ca na socati sa ve bhikkhūti vuccati. |35.368| Mettāvihārī yo bhikkhu pasanno buddhasāsane adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhaṃ. |35.369| Siñca bhikkhu imaṃ nāvaṃ sittā te lahumessati chetvā rāgañca dosañca tato nibbānamehisi. |35.370| Pañca chinde pañca jahe pañca uttari bhāvaye pañcasaṅgātigo bhikkhu oghatiṇṇoti vuccati. |35.371| Jhāya bhikkhu mā ca pamādo mā te kāmaguṇe bhamassu cittaṃ mā lohaguḷaṃ gilī pamatto mā kandi dukkhamidanti ḍayhamāno. |35.372| Natthi jhānaṃ apaññassa paññā natthi ajhāyato 3- yamhi jhānañca paññā ca sa ve nibbānasantike. @Footnote: 1 Po. ajhāyino.

--------------------------------------------------------------------------------------------- page66.

|35.373| Suññāgāraṃ paviṭṭhassa santacittassa bhikkhuno amānusī ratī hoti sammā dhammaṃ vipassato. |35.374| Yato yato sammasati khandhānaṃ udayabbayaṃ labhatī pītipāmojjaṃ amataṃ taṃ vijānataṃ. |35.375| Tatrāyamādi bhavati idha paññassa bhikkhuno indriyagutti 1- santuṭṭhī pātimokkhe ca saṃvaro |35.376| mitte bhajassu kalyāṇe suddhājīve atandite. Paṭisanthāravuttyassa ācārakusalo siyā tato pāmojjabahulo dukkhassantaṃ karissati 2-. |35.377| Vassikā viya pupphāni maddavāni pamuñcati evaṃ rāgañca dosañca vippamuñcetha bhikkhavo. |35.378| Santakāyo santavāco santamano susamāhito vantalokāmiso bhikkhu upasantoti vuccati. |35.379| Attanā codayattānaṃ paṭimaṃsetamattanā so attagutto satimā sukhaṃ bhikkhu vihāhisi. |35.380| Attā hi attano nātho attā hi attano gati tasmā saññama attānaṃ assaṃ bhadraṃva vāṇijo. |35.381| Pāmojjabahulo bhikkhu pasanno buddhasāsane adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhaṃ. |35.382| Yo have daharo bhikkhu yuñjati buddhasāsane @Footnote: 1 Yu. indriyagutto . 2 Po. karissasi.

--------------------------------------------------------------------------------------------- page67.

So imaṃ lokaṃ pabhāseti abbhā muttova candimā. Bhikkhuvaggo pañcavīsatimo. -----------


             The Pali Tipitaka in Roman Character Volume 25 page 64-67. https://84000.org/tipitaka/read/roman_item.php?book=25&item=35&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=35&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=35&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=35&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=35              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]