ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                           Suttanipāte tatiyo mahāvaggo
                               paṭhamaṃ pabbajāsuttaṃ *-
     [354] |354.830| 1 Pabbajjaṃ kittayissāmi        yathā pabbaji cakkhumā
                         yathā vīmaṃsamāno so            pabbajjaṃ samarocayi.
      |354.831| Sambādhoyaṃ 1- gharāvāso     rajassāyatanaṃ iti
                         abbhokāso ca pabbajjā   iti disvāna pabbaji.
      |354.832| Pabbajitvāna kāyena        pāpakammaṃ vivajjayi
@Footnote: 1 Po. sambādhāyaṃ.
@* neṄ‡aṅacākalekhakhṛ´a [334]-[353] ”nachaḗṢḗasayāmarṢṭhakhāā´ahāy์ pa

--------------------------------------------------------------------------------------------- page406.

Vacīduccaritaṃ hitvā ājīvaṃ parisodhayi. |354.833| Agamā rājagahaṃ buddho magadhānaṃ giribbajaṃ piṇḍāya abhihāresi ākiṇṇavaralakkhaṇo. |354.834| Tamaddasā bimbisāro pāsādasmiṃ patiṭṭhito disvā lakkhaṇasampannaṃ imamatthaṃ abhāsatha |354.835| imaṃ bhonto nisāmetha abhirūpo brahmā suci caraṇena ceva sampanno yugamattañca pekkhati |354.836| okkhittacakkhu satimā nāyaṃ nīcakulāmiva rājadūtābhidhāvantu kuhiṃ bhikkhu gamissati. |354.837| Te pesitā rājadūtā piṭṭhito anubandhisuṃ kuhiṃ gamissati bhikkhu kattha vāso bhavissati. |354.838| Sapadānaṃ caramāno guttadvāro susaṃvuto khippaṃ pattaṃ apūresi sampajāno patissato. |354.839| Sa 1- piṇḍacāraṃ caritvā nikkhamma nagarā muni paṇḍavaṃ abhihāresi ettha vāso bhavissati. |354.840| Disvāna vāsūpagataṃ tayo dūtā upāvisuṃ eko 2- ca dūto āgantvā rājino paṭivedayi |354.841| esa bhikkhu mahārāja paṇḍavassa purakkhato 3- nisinno byagghusabhova sīhova girigabbhare. @Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. tesu ekova āgantvā. 3 Ma. Yu. puratthato.

--------------------------------------------------------------------------------------------- page407.

|354.842| Sutvāna dūtavacanaṃ bhadrayānena 1- khattiyo taramānarūpo niyyāsi yena paṇḍavapabbato. |354.843| Sa yānabhūmiṃ yāyitvā yānā oruyha khattiyo pattiko upasaṅkamma āsajja naṃ upāvisi. |354.844| Nisajja rājā sammodi kathaṃ sārāṇiyaṃ tato kathaṃ so vītisāretvā imamatthaṃ abhāsatha |354.845| yuvā ca daharo cāpi paṭhamuppattito 2- susū vaṇṇārohena sampanno jātimā viya khattiyo |354.846| sobhayanto anīkaggaṃ nāgasaṅghapurakkhato dadāmi bhoge bhuñjassu jātiṃ akkhāhi pucchito. |354.847| Ujuṃ janapado rāja himavantassa passato dhanaviriyena sampanno kosalassa 3- niketino |354.848| ādiccā 4- nāma gottena sākiyā nāma jātiyā tamhā kulā pabbajito (mhi) na kāme abhipatthayaṃ |354.849| kāmesvādīnavaṃ disvā nekkhammaṃ daṭṭhu khemato padhānāya gamissāmi ettha me rañjatī manoti. Pabbajjāsuttaṃ paṭhamaṃ. ------------ @Footnote: 1 Ma. Yu. bhaddayānena. 2 Ma. Yu. paṭhamuppattiko susu . 3. Ma. Yu. kosalesu. @4 Po. Ma. ādicco.


             The Pali Tipitaka in Roman Character Volume 25 page 405-407. https://84000.org/tipitaka/read/roman_item.php?book=25&item=354&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=354&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=354&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=354&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=354              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]