Suttanipate tatiyassa mahavaggassa dutiyam padhanasuttam
[355] |355.850| 2 Tam mam padhanapahitattam nadim neranjarampati
viparakkamma jhayantam yogakkhemassa pattiya
|355.851| namuci karunam vacam bhasamano upagami
kiso tvamasi dubbanno santike maranam tava.
|355.852| Sahassabhago maranassa ekamso tava jivitam
jivato 1- jivitam seyyo jivam punnani kahasi.
|355.853| Carato ca te brahmacariyam aggihutanca juhato
pahutam ciyate punnam kim padhanena kahasi.
|355.854| Duggo maggo padhanaya dukkaro durabhisambhavo
ima gatha bhanam maro attha buddhassa santike.
|355.855| Tam tathavadinam maram bhagava etadabravi
pamattabandhu papima yenatthena idhagato
|355.856| anumattopi 2- punnena attho mayham na vijjati
yesanca attho punnena te maro vattumarahati.
|355.857| Atthi saddha tapo 3- viriyam panna ca mama vijjati
evam mam pahitattampi kim jivamanupucchasi.
|355.858| Nadinampi sotani ayam vato visosaye
@Footnote: 1 Ma. Yu. jiva bho. 2 Yu. anumattenapi. 3 Ma. tatha. Yu. tato.
Kinca me pahitattassa lohitam nupasussaye.
|355.859| Lohite sussamanamhi pittam semhanca sussati
mamsesu khiyamanesu bhiyyo cittam pasidati
bhiyyo sati ca panna ca samadhi mama titthati.
|355.860| Tassa mevam viharato pattassuttamavedanam
kame 1- napekkhate cittam passa sattassa suddhatam.
|355.861| Kama te pathama sena dutiyarati vuccati
tatiya khuppipasa te catutthi tanha pavuccati
|355.862| pancamam thinamiddhante chattha bhiru pavuccati
sattami 2- vicikiccha te makkho thambho te atthamo
|355.863| labho siloko sakkaro miccha laddho ca yo yaso
yo cattanam samukkamse pare ca avajanati
|355.864| esa namuci te sena kanhassabhippaharini
na nam asuro jinati jetva ca labhate sukham.
|355.865| Esa munjam parihare dhiratthu mama 3- jivitam
sangame me matam seyyo yance jive parajito.
|355.866| Pagalha ettha na dissanti eke samanabrahmana
tanca maggam na jananti yena gacchanti subbata.
|355.867| Samanta dhajinim disva yuttam maram savahanam
yuddhaya paccugacchami ma mam thana acavayi.
@Footnote: 1 Ma. Yu. kamesu . 2 Po. sattama . 3 Yu. idha.
|355.868| Yante tam nappasahati senam loko sadevako
tante pannaya vecchami 1- amam pakkamva 2- amhana.
|355.869| Vasim 3- karitva sankappam satinca supatitthitam
rattha rattham vicarissam savake vinayam puthu.
|355.870| Te appamatta pahitatta mama sasanakaraka
akamassa te gamissanti yattha gantva na socare.
|355.871| Satta vassani bhagavantam anubandhim padapadam
otaram nadhigacchissam sambuddhassa sirimato.
|355.872| Medavannamva pasanam vayaso anupariyaga
apettha mudum vindema api assadana siya.
|355.873| Aladdha tattha assadam vayasetto apakkami
kakova selam asajja nibbijjapema gotamam.
|355.874| Tassa sokaparetassa vina kaccha abhassatha
tato so dummano yakkho tatthevantaradhayathati.
Padhanasuttam dutiyam.
-----------
The Pali Tipitaka in Roman Character Volume 25 page 408-410.
http://84000.org/tipitaka/read/roman_item.php?book=25&item=355&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=25&item=355&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item.php?book=25&item=355&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem.php?book=25&item=355&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=355
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com