ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page495.

Suttanipāte catutthassa aṭṭhakavaggassa aṭṭhamaṃ pasūrasuttaṃ [415] |415.1252| 8 Idheva suddhī iti vādayanti nāññesu dhammesu visuddhimāhu yaṃ nissitā tattha subhaṃ vadānā paccekasaccesu puthū niviṭṭhā. |415.1253| Te vādakāmā parisaṃ vigayha bālaṃ dahantī mithu aññamaññaṃ vadanti te aññasitā kathojjaṃ pasaṃsakāmā kusalā vadānā. |415.1254| Yutto kathāyaṃ parisāya majjhe pasaṃsamicchaṃ vinighāti hoti apāhatasmiṃ pana maṅku hoti nindāya so kuppati randhamesī. |415.1255| Yamassa vādaṃ parihīnamāhu apāhataṃ pañhavimaṃsakāse paridevati socati hīnavādo upaccagā manti anutthunāti. |415.1256| Ete vivādā samaṇesu jātā etesu ugghāti nigghāti hoti

--------------------------------------------------------------------------------------------- page496.

Etampi disvā virame kathojjaṃ na haññadatthatthi pasaṃsalābhā. |415.1257| Pasaṃsito vā pana tattha hoti akkhāya vādaṃ parisāya majjhe so hassatī uṇṇamaticca 1- tena pappuyya taṃ attha yathā mano ahu 2-. |415.1258| Yā uṇṇatī sāssa vighātabhūmi mānātimānaṃ vadate paneso etampi disvā virame kathojjaṃ 3- na tena suddhiṃ kusalā vadanti. |415.1259| Sūro yathā rājakhādāya puṭṭho abhigajjameti paṭisūramicchaṃ yeneva so tena palehi sūra 4- pubbeva natthī yadidaṃ yudhāya. |415.1260| Ye diṭṭhimuggayha vivādayanti idameva saccanti ca vādayanti 5- te tvaṃ vadassu na hi tedha atthi vādamhi jāte paṭisenikattā. |415.1261| Visenikatvā pana ye caranti diṭṭhīhi diṭṭhiṃ avirujjhamānā @Footnote: 1 Ma. uṇṇamatī ca. 2 Po. manohu. 3 Po. Ma. Yu. etaṃ pi disvā na vivādayetha. @4 Po. sūraṃ. 5 Po. saccanti pavādayanti.

--------------------------------------------------------------------------------------------- page497.

Tesu tvaṃ kiṃ labhetho pasūra yesīdha natthī paramuggahītaṃ. |415.1262| Atha tvaṃ pavitakkamāgamā manasā diṭṭhigatāni cintayanto dhonena yugaṃ samāgamā na hi tvaṃ sakkhasi sampayātaveti. Pasūrasuttaṃ aṭṭhamaṃ. ------------ Suttanipāte catutthassa aṭṭhakavaggassa navamaṃ māgandiyasuttaṃ [416] |416.1263| 9 Disvāna taṇhaṃ aratiñca rāgaṃ 1- nāhosi chando api methunasmiṃ kimevidaṃ muttakarīsapuṇṇaṃ pādāpi naṃ samphusituṃ na icche. |416.1264| Etādisañce ratanaṃ na icchasi nāriṃ narindehi bahūhi patthitaṃ diṭṭhīgataṃ sīlavataṃ nu jīvitaṃ bhavūpapattiñca vadesi kīdisaṃ. |416.1265| Idaṃ vadāmīti na tassa hoti (māgandiyāti bhagavā) dhammesu niccheyya samuggahītaṃ @Footnote: 1 Ma. Yu. rāgañca.

--------------------------------------------------------------------------------------------- page498.

Passañca diṭṭhīsu anuggahāya ajjhattasantiṃ pacinaṃ addasaṃ. |416.1266| Vinicchayā yāni pakappitāni (iti māgandiyo) te ve munī brūsi anuggahāya ajjhattasantīti yametamatthaṃ kathaṃ nu dhīrehi paveditantaṃ. |416.1267| Na diṭṭhiyā na sutiyā na ñāṇena (māgandiyāti bhagavā) sīlabbatenāpi na suddhimāha adiṭṭhiyā assutiyā añāṇā asīlatā abbatā nopi tena ete ca nisajja anuggahāya santo anissāya bhavaṃ na jappe. |416.1268| No ce kira diṭṭhiyā na sutiyā na ñāṇena (iti māgandiyo) sīlabbatenāpi na suddhimāha adiṭṭhiyā assutiyā añāṇā asīlatā abbatā nopi tena maññāmahaṃ momuhameva dhammaṃ diṭṭhiyā ca eke paccenti suddhiṃ. |416.1269| Diṭṭhiñca 1- nissāya anupucchamāno (māgandiyāti bhagavā) samuggahītesu samohamāgā @Footnote: 1 Ma. diṭṭhañca.

--------------------------------------------------------------------------------------------- page499.

Ito ca nāddakkhi aṇumpi saññaṃ tasmā tuvaṃ momuhato dahāsi |416.1270| samo visesī uda vā nihīno yo maññatī so vivadetha tena tīsu vidhāsu avikampamāno samo visesīti na tassa hoti. |416.1271| Saccanti so brāhmaṇo kiṃ vadeyya musāti vā so vivadetha kena yasmiṃ samaṃ visamaṃ vāpi 1- natthi sa kena vādaṃ paṭisaṃyujeyya. |416.1272| Okampahāya aniketasārī gāme akubbaṃ muni santhavāni kāmehi ritto apurekkharāno kathaṃ na viggayha janena kayirā. |416.1273| Yehi vivitto vicareyya loke na tāni uggayha vadeyya nāgo elambujaṃ 2- kaṇṭakavārijaṃ 3- yathā jalena paṅkena ca nūpalittaṃ 4- evaṃ munī santivādo agiddho kāme ca loke ca anūpalitto. @Footnote: 1 Yu. cāpi. 2 Ma. jalambujaṃ. 3 Ma. Yu. kaṇṭakaṃ vārijaṃ. 4 Po. anūpalittaṃ.

--------------------------------------------------------------------------------------------- page500.

|416.1274| Na vedagū diṭṭhiyā na mutiyā 1- sa mānameti na hi tammayo so na kammunā nopi sutena neyyo anūpanīto sa 2- nivesanesu. |416.1275| Saññāvirattassa na santi ganthā paññāvimuttassa na santi mohā saññañca diṭṭhiñca ye aggahesuṃ te ghaṭṭamānā 3- vicaranti loketi. Māgandiyasuttaṃ navamaṃ. ------------ Suttanipāte catutthassa aṭṭhakavaggassa dasamaṃ purābhedasuttaṃ [417] |417.1276| 10 Kathaṃdassī kathaṃsīlo upasantoti vuccati tamme gotama pabrūhi pucchito uttamaṃ naraṃ. |417.1277| Vītataṇho purā bhedā (ti bhagavā) pubbamantamanissito vemajjhe nupasaṅkheyyo tassa natthi purekkhataṃ. |417.1278| Akkodhano asantāsī avikatthī akukkucco 4- mantābhāṇī anuddhato sa ve vācāyato muni. |417.1279| Nirāsattī anāgate atītaṃ nānusocati vivekadassī phassesu diṭṭhīsu ca na niyyati |417.1280| paṭilīno akuhako apihālu amaccharī @Footnote: 1 diṭṭhiyāyako na .... 2 Po. Yu. so . 3 Ma. Yu. ghaṭṭayantā. @4 Ma. Yu. akkukuco

--------------------------------------------------------------------------------------------- page501.

Appagabbho ajeguccho pesuṇeyye ca no yuto |417.1281| sātiyesu anassāvī atimāne ca no yuto saṇho ca paṭibhāṇavā na saddho na virajjati |417.1282| lābhakamyā na sikkhati alābhe ca na kuppati aviruddho ca taṇhāya rasesu 1- nānugijjhati |417.1283| upekkhako sadā sato na loke maññate samaṃ na visesī na nīceyyo tassa no santi ussadā. |417.1284| Yassa nissayatā 2- natthi ñatvā dhammaṃ anissito bhavāya vibhavāya vā taṇhā yassa na vijjati |417.1285| taṃ brūmi upasantoti kāmesu anapekkhinaṃ ganthā tassa na vijjanti atāri 3- so visattikaṃ. |417.1286| Na tassa puttā pasavo khettaṃ vatthuñca vijjati attaṃ vāpi nirattaṃ vā 4- na tasmiṃ upalabbhati. |417.1287| Yena naṃ vajjuṃ puthujjanā atho samaṇabrāhmaṇā taṃ tassa apurakkhataṃ tasmā vādesu nejati 5-. |417.1288| Vītagedho amaccharī na ussesu vadate muni na samesu na omesu kappaṃ neti akappiyo. |417.1289| Yassa loke sakaṃ natthi asatā ca na socati dhammesu ca na gacchati sa ve santoti vuccatīti. Purābhedasuttaṃ dasamaṃ @Footnote: 1 Yu. rase ca. 2 Ma. nissayanā. 3 Po. Ma. atarī. 4 Ma. attā vāpi nirattā. @5 Po. niñjati.

--------------------------------------------------------------------------------------------- page502.

Suttanipāte catutthassa aṭṭhakavaggassa ekādasamaṃ kalahavivādasuttaṃ [418] |418.1290| 11 Kuto pahūtā kalahā vivādā paridevasokā sahamaccharā ca mānātimānā sahapesuṇā ca kuto pahūtā te tadiṅgha brūhi. |418.1291| Piyappahūtā kalahā vivādā paridevasokā sahamaccharā ca mānātimānā sahapesuṇā ca maccherayuttā kalahā vivādā vivādajātesu ca pesuṇāni. |418.1292| Piyā su lokasmiṃ kutonidānā ye vāpi 1- lobhā vicaranti loke āsā ca niṭṭhā ca kutonidānā ye samparāyāya narassa honti. |418.1293| Chandānidānāni piyāni loke ye vāpi lobhā vicaranti loke āsā ca niṭṭhā ca itonidānā ye samparāyāya narassa honti. @Footnote: 1 Po. Ma. sabbattha vāresu cāpi.

--------------------------------------------------------------------------------------------- page503.

|418.1294| Chando nu lokasmiṃ kutonidāno vinicchayā vāpi kuto pahūtā kodho mosavajjañca kathaṅkathā ca ye vāpi dhammā samaṇena vuttā. |418.1295| Sātaṃ asātanti yamāhu loke tamūpanissāya pahoti chando rūpesu disvā vibhavaṃ bhavañca vinicchayaṃ kurute 1- jantu loke. |418.1296| Kodho mosavajjañca kathaṅkathā ca etepi dhammā dvayameva sante kathaṅkathī ñāṇapathāya sikkhe ñatvā pavuttā samaṇena dhammā. |418.1297| Sātaṃ asātañca kutonidānā kismiṃ asante na bhavanti hete vibhavaṃ bhavañcāpi yametamatthaṃ etamme pabrūhi yatonidānaṃ. |418.1298| Phassanidānaṃ sātaṃ asātaṃ phasse asante na bhavanti hete vibhavaṃ bhavañcāpi yametamatthaṃ etante pabrūmi itonidānaṃ. @Footnote: 1 Ma. kubbati.

--------------------------------------------------------------------------------------------- page504.

|418.1299| Phasso nu lokasmiṃ kutonidāno pariggahā vāpi kuto pahūtā kasmiṃ asante na mamattamatthi kasmiṃ vibhūte na phusanti phassā. |418.1300| Nāmañca rūpañca paṭicca phasso icchānidānāni pariggahāni icchāya 1- asantyā na mamattamatthi rūpe vibhūte na phusanti phassā. |418.1301| Kathaṃsametassa vibhoti rūpaṃ sukhaṃ dukkhaṃ vāpi kathaṃ vibhoti etamme pabrūhi yathā vibhoti taṃ jāniyāma iti 2- me mano ahu. |418.1302| Na saññasaññī na visaññasaññī nopi asaññī na vibhūtasaññī evaṃsametassa vibhoti rūpaṃ saññānidānā hi papañcasaṅkhā. |418.1303| Yantaṃ apucchimha akittayi no aññantaṃ pucchāma tadiṅgha brūhi ettāvataggaṃ no 3- vadanti heke yakkhassa suddhiṃ idha paṇḍitāse @Footnote: 1 Yu. icchā na santyā. 2 Ma. jāniyāmāti. 3 Ma. nu.

--------------------------------------------------------------------------------------------- page505.

Udāhu aññampi vadanti etto. |418.1304| Ettāvataggampi vadanti heke yakkhassa suddhiṃ idha paṇḍitāse tesaṃ puneke samayaṃ vadanti anupādisese kusalā vadānā. |418.1305| Ete ca ñatvā upanissitāti ñatvā munī nissaye so vimaṃsī ñatvā vimutto na vivādameti bhavābhavāya na sameti dhīroti. Kalahavivādasuttaṃ ekādasamaṃ. ---------- Suttanipāte catutthassa aṭṭhakavaggassa dvādasamaṃ cūḷaviyūhasuttaṃ [419] |419.1306| 12 Sakaṃ sakaṃ diṭṭhiparibbasānā viggayha nānā kusalā vadanti yo evaṃ jānāti sa vedi dhammaṃ idaṃ paṭikkosamakevalī so. |419.1307| Evampi viggayha vivādayanti bālo paro akusaloti cāhu sacco nu vādo katamo imesaṃ

--------------------------------------------------------------------------------------------- page506.

Sabbeva hīme kusalā vadānā. |419.1308| Parassa ce dhammamanānujānaṃ bālo mago 1- hoti nihīnapañño sabbeva bālā sunihīnapaññā sabbevime diṭṭhiparibbasānā. |419.1309| Sandiṭṭhiyā ve pana vīvadātā 2- saṃsuddhapaññā kusalā matīmā na tesaṃ koci nihīnapañño 3- diṭṭhīhi tesampi tathā samattā. |419.1310| Na vāhametaṃ tathivanti 4- brūmi yamāhu bālo 5- mithu aññamaññaṃ sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ tasmā hi bāloti paraṃ dahanti. |419.1311| Yamāhu saccaṃ tathivanti eke tamāhu aññepi 6- tucchaṃ musāti evampi viggayha vivādayanti 7- kasmā na ekaṃ samaṇā vadanti. |419.1312| Ekaṃ hi saccaṃ na dutīyamatthi yasmiṃ pajāno vivade pajānaṃ nānā te saccāni sayaṃ thunanti @Footnote: 1 Ma. bālomako. 2 Po. ceva na cevadātā. Ma. ceva na vīvadātā. @3 Ma. Yu. parihīnapañño. 4 Ma. Yu. tathiyanti. 5 Ma. Yu. bālā. @6 Ma. Yu. aññe ca. 7 Yu. vivādiyanti.

--------------------------------------------------------------------------------------------- page507.

Tasmā na ekaṃ samaṇā vadanti. |419.1313| Kasmā nu saccāni vadanti nānā. Pavādiyāse kusalā vadānā saccāni sutāni bahūni nānā udāhu te takkamanussaranti. |419.1314| Na heva saccāni bahūni nānā aññatra saññāya niccāni loke takkañca diṭṭhīsu pakappayitvā saccaṃ musāti dvayadhammamāhu. |419.1315| Diṭṭhe sute sīlabbate mute vā ete ca nissāya vimānadassī vinicchaye ṭhatvā pahassamāno bālo paro akusaloti cāha. |419.1316| Yeneva bāloti paraṃ dahāti tenātumānaṃ kusaloti cāha sayamattanā so kusalo vadāno aññaṃ vimāneti tadeva pāvā. |419.1317| Atisāradiṭṭhiyā so samatto mānena matto paripuṇṇamānī sayameva sāmaṃ manasābhisitto

--------------------------------------------------------------------------------------------- page508.

Diṭṭhīhi sā tassa tathā samattā. |419.1318| Parassa ce hi vacasā nihīno tumo sahā hoti nihīnapañño atha ce sayaṃ vedagū hoti dhīro na koci bālo samaṇesu atthi. |419.1319| Aññaṃ ito yābhivadanti dhammaṃ aparaddhā suddhimakevalī te 1- evampi titthyā puthuso vadanti sandiṭṭhirāgena hi tyābhirattā 2-. |419.1320| Idheva suddhiṃ iti vādayanti nāññesu dhammesu visuddhimāhu evampi titthyā puthuso niviṭṭhā |419.1321| sakāyane tattha daḷhaṃ vadānā. Sakāyane vāpi daḷhaṃ vadāno kamettha bāloti paraṃ daheyya sayameva so medhagaṃ āvaheyya paraṃ vadaṃ bālamasuddhidhammaṃ. |419.1322| Vinicchaye ṭhatvā sayaṃ pamāya uddhaṃ so lokasmiṃ vivādameti hitvāna sabbāni vinicchayāni @Footnote: 1 Yu. suddhimakevalī no. 2 Po. sandiṭṭhirāgena titthyābhirattā. Yu. tebhirattā.

--------------------------------------------------------------------------------------------- page509.

Na medhagaṃ kurute jantu loketi. Cūḷaviyūhasuttaṃ dvādasamaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 25 page 495-509. https://84000.org/tipitaka/read/roman_item.php?book=25&item=415&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=415&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=415&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=415&items=5&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=415              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]