Suttanipāte catutthassa aṭṭhakavaggassa navamaṃ māgandiyasuttaṃ
[416] |416.1263| 9 Disvāna taṇhaṃ aratiñca rāgaṃ 1-
nāhosi chando api methunasmiṃ
kimevidaṃ muttakarīsapuṇṇaṃ
pādāpi naṃ samphusituṃ na icche.
|416.1264| Etādisañce ratanaṃ na icchasi
nāriṃ narindehi bahūhi patthitaṃ
diṭṭhīgataṃ sīlavataṃ nu jīvitaṃ
bhavūpapattiñca vadesi kīdisaṃ.
|416.1265| Idaṃ vadāmīti na tassa hoti (māgandiyāti bhagavā)
dhammesu niccheyya samuggahītaṃ
@Footnote: 1 Ma. Yu. rāgañca.
Passañca diṭṭhīsu anuggahāya
ajjhattasantiṃ pacinaṃ addasaṃ.
|416.1266| Vinicchayā yāni pakappitāni (iti māgandiyo)
te ve munī brūsi anuggahāya
ajjhattasantīti yametamatthaṃ
kathaṃ nu dhīrehi paveditantaṃ.
|416.1267| Na diṭṭhiyā na sutiyā na ñāṇena (māgandiyāti bhagavā)
sīlabbatenāpi na suddhimāha
adiṭṭhiyā assutiyā añāṇā
asīlatā abbatā nopi tena
ete ca nisajja anuggahāya
santo anissāya bhavaṃ na jappe.
|416.1268| No ce kira diṭṭhiyā na sutiyā na ñāṇena (iti māgandiyo)
sīlabbatenāpi na suddhimāha
adiṭṭhiyā assutiyā añāṇā
asīlatā abbatā nopi tena
maññāmahaṃ momuhameva dhammaṃ
diṭṭhiyā ca eke paccenti suddhiṃ.
|416.1269| Diṭṭhiñca 1- nissāya anupucchamāno (māgandiyāti bhagavā)
samuggahītesu samohamāgā
@Footnote: 1 Ma. diṭṭhañca.
Ito ca nāddakkhi aṇumpi saññaṃ
tasmā tuvaṃ momuhato dahāsi
|416.1270| samo visesī uda vā nihīno
yo maññatī so vivadetha tena
tīsu vidhāsu avikampamāno
samo visesīti na tassa hoti.
|416.1271| Saccanti so brāhmaṇo kiṃ vadeyya
musāti vā so vivadetha kena
yasmiṃ samaṃ visamaṃ vāpi 1- natthi
sa kena vādaṃ paṭisaṃyujeyya.
|416.1272| Okampahāya aniketasārī
gāme akubbaṃ muni santhavāni
kāmehi ritto apurekkharāno
kathaṃ na viggayha janena kayirā.
|416.1273| Yehi vivitto vicareyya loke
na tāni uggayha vadeyya nāgo
elambujaṃ 2- kaṇṭakavārijaṃ 3- yathā
jalena paṅkena ca nūpalittaṃ 4-
evaṃ munī santivādo agiddho
kāme ca loke ca anūpalitto.
@Footnote: 1 Yu. cāpi. 2 Ma. jalambujaṃ. 3 Ma. Yu. kaṇṭakaṃ vārijaṃ. 4 Po. anūpalittaṃ.
|416.1274| Na vedagū diṭṭhiyā na mutiyā 1-
sa mānameti na hi tammayo so
na kammunā nopi sutena neyyo
anūpanīto sa 2- nivesanesu.
|416.1275| Saññāvirattassa na santi ganthā
paññāvimuttassa na santi mohā
saññañca diṭṭhiñca ye aggahesuṃ
te ghaṭṭamānā 3- vicaranti loketi.
Māgandiyasuttaṃ navamaṃ.
------------
The Pali Tipitaka in Roman Character Volume 25 page 497-500.
https://84000.org/tipitaka/read/roman_item.php?book=25&item=416&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=25&item=416&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
https://84000.org/tipitaka/read/pali_item.php?book=25&item=416&items=1
Compare with The Royal Version of Thai Tipitaka :-
https://84000.org/tipitaka/read/byitem.php?book=25&item=416&items=1
Study Atthakatha :-
https://84000.org/tipitaka/attha/attha.php?b=25&i=416
Contents of The Tipitaka Volume 25
https://84000.org/tipitaka/read/?index_25
https://84000.org/tipitaka/english/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]
