Suttanipāte catutthassa aṭṭhakavaggassa navamaṃ māgandiyasuttaṃ
[416] |416.1263| 9 Disvāna taṇhaṃ aratiñca rāgaṃ 1-
nāhosi chando api methunasmiṃ
kimevidaṃ muttakarīsapuṇṇaṃ
pādāpi naṃ samphusituṃ na icche.
|416.1264| Etādisañce ratanaṃ na icchasi
nāriṃ narindehi bahūhi patthitaṃ
diṭṭhīgataṃ sīlavataṃ nu jīvitaṃ
bhavūpapattiñca vadesi kīdisaṃ.
|416.1265| Idaṃ vadāmīti na tassa hoti (māgandiyāti bhagavā)
dhammesu niccheyya samuggahītaṃ
@Footnote: 1 Ma. Yu. rāgañca.
Passañca diṭṭhīsu anuggahāya
ajjhattasantiṃ pacinaṃ addasaṃ.
|416.1266| Vinicchayā yāni pakappitāni (iti māgandiyo)
te ve munī brūsi anuggahāya
ajjhattasantīti yametamatthaṃ
kathaṃ nu dhīrehi paveditantaṃ.
|416.1267| Na diṭṭhiyā na sutiyā na ñāṇena (māgandiyāti bhagavā)
sīlabbatenāpi na suddhimāha
adiṭṭhiyā assutiyā añāṇā
asīlatā abbatā nopi tena
ete ca nisajja anuggahāya
santo anissāya bhavaṃ na jappe.
|416.1268| No ce kira diṭṭhiyā na sutiyā na ñāṇena (iti māgandiyo)
sīlabbatenāpi na suddhimāha
adiṭṭhiyā assutiyā añāṇā
asīlatā abbatā nopi tena
maññāmahaṃ momuhameva dhammaṃ
diṭṭhiyā ca eke paccenti suddhiṃ.
|416.1269| Diṭṭhiñca 1- nissāya anupucchamāno (māgandiyāti bhagavā)
samuggahītesu samohamāgā
@Footnote: 1 Ma. diṭṭhañca.
Ito ca nāddakkhi aṇumpi saññaṃ
tasmā tuvaṃ momuhato dahāsi
|416.1270| samo visesī uda vā nihīno
yo maññatī so vivadetha tena
tīsu vidhāsu avikampamāno
samo visesīti na tassa hoti.
|416.1271| Saccanti so brāhmaṇo kiṃ vadeyya
musāti vā so vivadetha kena
yasmiṃ samaṃ visamaṃ vāpi 1- natthi
sa kena vādaṃ paṭisaṃyujeyya.
|416.1272| Okampahāya aniketasārī
gāme akubbaṃ muni santhavāni
kāmehi ritto apurekkharāno
kathaṃ na viggayha janena kayirā.
|416.1273| Yehi vivitto vicareyya loke
na tāni uggayha vadeyya nāgo
elambujaṃ 2- kaṇṭakavārijaṃ 3- yathā
jalena paṅkena ca nūpalittaṃ 4-
evaṃ munī santivādo agiddho
kāme ca loke ca anūpalitto.
@Footnote: 1 Yu. cāpi. 2 Ma. jalambujaṃ. 3 Ma. Yu. kaṇṭakaṃ vārijaṃ. 4 Po. anūpalittaṃ.
|416.1274| Na vedagū diṭṭhiyā na mutiyā 1-
sa mānameti na hi tammayo so
na kammunā nopi sutena neyyo
anūpanīto sa 2- nivesanesu.
|416.1275| Saññāvirattassa na santi ganthā
paññāvimuttassa na santi mohā
saññañca diṭṭhiñca ye aggahesuṃ
te ghaṭṭamānā 3- vicaranti loketi.
Māgandiyasuttaṃ navamaṃ.
------------
Suttanipāte catutthassa aṭṭhakavaggassa dasamaṃ purābhedasuttaṃ
[417] |417.1276| 10 Kathaṃdassī kathaṃsīlo upasantoti vuccati
tamme gotama pabrūhi pucchito uttamaṃ naraṃ.
|417.1277| Vītataṇho purā bhedā (ti bhagavā) pubbamantamanissito
vemajjhe nupasaṅkheyyo tassa natthi purekkhataṃ.
|417.1278| Akkodhano asantāsī avikatthī akukkucco 4-
mantābhāṇī anuddhato sa ve vācāyato muni.
|417.1279| Nirāsattī anāgate atītaṃ nānusocati
vivekadassī phassesu diṭṭhīsu ca na niyyati
|417.1280| paṭilīno akuhako apihālu amaccharī
@Footnote: 1 diṭṭhiyāyako na .... 2 Po. Yu. so . 3 Ma. Yu. ghaṭṭayantā.
@4 Ma. Yu. akkukuco
Appagabbho ajeguccho pesuṇeyye ca no yuto
|417.1281| sātiyesu anassāvī atimāne ca no yuto
saṇho ca paṭibhāṇavā na saddho na virajjati
|417.1282| lābhakamyā na sikkhati alābhe ca na kuppati
aviruddho ca taṇhāya rasesu 1- nānugijjhati
|417.1283| upekkhako sadā sato na loke maññate samaṃ
na visesī na nīceyyo tassa no santi ussadā.
|417.1284| Yassa nissayatā 2- natthi ñatvā dhammaṃ anissito
bhavāya vibhavāya vā taṇhā yassa na vijjati
|417.1285| taṃ brūmi upasantoti kāmesu anapekkhinaṃ
ganthā tassa na vijjanti atāri 3- so visattikaṃ.
|417.1286| Na tassa puttā pasavo khettaṃ vatthuñca vijjati
attaṃ vāpi nirattaṃ vā 4- na tasmiṃ upalabbhati.
|417.1287| Yena naṃ vajjuṃ puthujjanā atho samaṇabrāhmaṇā
taṃ tassa apurakkhataṃ tasmā vādesu nejati 5-.
|417.1288| Vītagedho amaccharī na ussesu vadate muni
na samesu na omesu kappaṃ neti akappiyo.
|417.1289| Yassa loke sakaṃ natthi asatā ca na socati
dhammesu ca na gacchati sa ve santoti vuccatīti.
Purābhedasuttaṃ dasamaṃ
@Footnote: 1 Yu. rase ca. 2 Ma. nissayanā. 3 Po. Ma. atarī. 4 Ma. attā vāpi nirattā.
@5 Po. niñjati.
Suttanipāte catutthassa aṭṭhakavaggassa
ekādasamaṃ kalahavivādasuttaṃ
[418] |418.1290| 11 Kuto pahūtā kalahā vivādā
paridevasokā sahamaccharā ca
mānātimānā sahapesuṇā ca
kuto pahūtā te tadiṅgha brūhi.
|418.1291| Piyappahūtā kalahā vivādā
paridevasokā sahamaccharā ca
mānātimānā sahapesuṇā ca
maccherayuttā kalahā vivādā
vivādajātesu ca pesuṇāni.
|418.1292| Piyā su lokasmiṃ kutonidānā
ye vāpi 1- lobhā vicaranti loke
āsā ca niṭṭhā ca kutonidānā
ye samparāyāya narassa honti.
|418.1293| Chandānidānāni piyāni loke
ye vāpi lobhā vicaranti loke
āsā ca niṭṭhā ca itonidānā
ye samparāyāya narassa honti.
@Footnote: 1 Po. Ma. sabbattha vāresu cāpi.
|418.1294| Chando nu lokasmiṃ kutonidāno
vinicchayā vāpi kuto pahūtā
kodho mosavajjañca kathaṅkathā ca
ye vāpi dhammā samaṇena vuttā.
|418.1295| Sātaṃ asātanti yamāhu loke
tamūpanissāya pahoti chando
rūpesu disvā vibhavaṃ bhavañca
vinicchayaṃ kurute 1- jantu loke.
|418.1296| Kodho mosavajjañca kathaṅkathā ca
etepi dhammā dvayameva sante
kathaṅkathī ñāṇapathāya sikkhe
ñatvā pavuttā samaṇena dhammā.
|418.1297| Sātaṃ asātañca kutonidānā
kismiṃ asante na bhavanti hete
vibhavaṃ bhavañcāpi yametamatthaṃ
etamme pabrūhi yatonidānaṃ.
|418.1298| Phassanidānaṃ sātaṃ asātaṃ
phasse asante na bhavanti hete
vibhavaṃ bhavañcāpi yametamatthaṃ
etante pabrūmi itonidānaṃ.
@Footnote: 1 Ma. kubbati.
|418.1299| Phasso nu lokasmiṃ kutonidāno
pariggahā vāpi kuto pahūtā
kasmiṃ asante na mamattamatthi
kasmiṃ vibhūte na phusanti phassā.
|418.1300| Nāmañca rūpañca paṭicca phasso
icchānidānāni pariggahāni
icchāya 1- asantyā na mamattamatthi
rūpe vibhūte na phusanti phassā.
|418.1301| Kathaṃsametassa vibhoti rūpaṃ
sukhaṃ dukkhaṃ vāpi kathaṃ vibhoti
etamme pabrūhi yathā vibhoti
taṃ jāniyāma iti 2- me mano ahu.
|418.1302| Na saññasaññī na visaññasaññī
nopi asaññī na vibhūtasaññī
evaṃsametassa vibhoti rūpaṃ
saññānidānā hi papañcasaṅkhā.
|418.1303| Yantaṃ apucchimha akittayi no
aññantaṃ pucchāma tadiṅgha brūhi
ettāvataggaṃ no 3- vadanti heke
yakkhassa suddhiṃ idha paṇḍitāse
@Footnote: 1 Yu. icchā na santyā. 2 Ma. jāniyāmāti. 3 Ma. nu.
Udāhu aññampi vadanti etto.
|418.1304| Ettāvataggampi vadanti heke
yakkhassa suddhiṃ idha paṇḍitāse
tesaṃ puneke samayaṃ vadanti
anupādisese kusalā vadānā.
|418.1305| Ete ca ñatvā upanissitāti
ñatvā munī nissaye so vimaṃsī
ñatvā vimutto na vivādameti
bhavābhavāya na sameti dhīroti.
Kalahavivādasuttaṃ ekādasamaṃ.
----------
Suttanipāte catutthassa aṭṭhakavaggassa dvādasamaṃ cūḷaviyūhasuttaṃ
[419] |419.1306| 12 Sakaṃ sakaṃ diṭṭhiparibbasānā
viggayha nānā kusalā vadanti
yo evaṃ jānāti sa vedi dhammaṃ
idaṃ paṭikkosamakevalī so.
|419.1307| Evampi viggayha vivādayanti
bālo paro akusaloti cāhu
sacco nu vādo katamo imesaṃ
Sabbeva hīme kusalā vadānā.
|419.1308| Parassa ce dhammamanānujānaṃ
bālo mago 1- hoti nihīnapañño
sabbeva bālā sunihīnapaññā
sabbevime diṭṭhiparibbasānā.
|419.1309| Sandiṭṭhiyā ve pana vīvadātā 2-
saṃsuddhapaññā kusalā matīmā
na tesaṃ koci nihīnapañño 3-
diṭṭhīhi tesampi tathā samattā.
|419.1310| Na vāhametaṃ tathivanti 4- brūmi
yamāhu bālo 5- mithu aññamaññaṃ
sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ
tasmā hi bāloti paraṃ dahanti.
|419.1311| Yamāhu saccaṃ tathivanti eke
tamāhu aññepi 6- tucchaṃ musāti
evampi viggayha vivādayanti 7-
kasmā na ekaṃ samaṇā vadanti.
|419.1312| Ekaṃ hi saccaṃ na dutīyamatthi
yasmiṃ pajāno vivade pajānaṃ
nānā te saccāni sayaṃ thunanti
@Footnote: 1 Ma. bālomako. 2 Po. ceva na cevadātā. Ma. ceva na vīvadātā.
@3 Ma. Yu. parihīnapañño. 4 Ma. Yu. tathiyanti. 5 Ma. Yu. bālā.
@6 Ma. Yu. aññe ca. 7 Yu. vivādiyanti.
Tasmā na ekaṃ samaṇā vadanti.
|419.1313| Kasmā nu saccāni vadanti nānā.
Pavādiyāse kusalā vadānā
saccāni sutāni bahūni nānā
udāhu te takkamanussaranti.
|419.1314| Na heva saccāni bahūni nānā
aññatra saññāya niccāni loke
takkañca diṭṭhīsu pakappayitvā
saccaṃ musāti dvayadhammamāhu.
|419.1315| Diṭṭhe sute sīlabbate mute vā
ete ca nissāya vimānadassī
vinicchaye ṭhatvā pahassamāno
bālo paro akusaloti cāha.
|419.1316| Yeneva bāloti paraṃ dahāti
tenātumānaṃ kusaloti cāha
sayamattanā so kusalo vadāno
aññaṃ vimāneti tadeva pāvā.
|419.1317| Atisāradiṭṭhiyā so samatto
mānena matto paripuṇṇamānī
sayameva sāmaṃ manasābhisitto
Diṭṭhīhi sā tassa tathā samattā.
|419.1318| Parassa ce hi vacasā nihīno
tumo sahā hoti nihīnapañño
atha ce sayaṃ vedagū hoti dhīro
na koci bālo samaṇesu atthi.
|419.1319| Aññaṃ ito yābhivadanti dhammaṃ
aparaddhā suddhimakevalī te 1-
evampi titthyā puthuso vadanti
sandiṭṭhirāgena hi tyābhirattā 2-.
|419.1320| Idheva suddhiṃ iti vādayanti
nāññesu dhammesu visuddhimāhu
evampi titthyā puthuso niviṭṭhā
|419.1321| sakāyane tattha daḷhaṃ vadānā.
Sakāyane vāpi daḷhaṃ vadāno
kamettha bāloti paraṃ daheyya
sayameva so medhagaṃ āvaheyya
paraṃ vadaṃ bālamasuddhidhammaṃ.
|419.1322| Vinicchaye ṭhatvā sayaṃ pamāya
uddhaṃ so lokasmiṃ vivādameti
hitvāna sabbāni vinicchayāni
@Footnote: 1 Yu. suddhimakevalī no. 2 Po. sandiṭṭhirāgena titthyābhirattā. Yu. tebhirattā.
Na medhagaṃ kurute jantu loketi.
Cūḷaviyūhasuttaṃ dvādasamaṃ.
-----------
Suttanipāte catutthassa aṭṭhakavaggassa terasamaṃ mahāviyūhasuttaṃ
[420] |420.1323| 13 Ye kecime diṭṭhiparibbasānā
idameva saccanti vivādayanti
sabbeva te nindamanvānayanti
atho pasaṃsampi labhanti tattha.
|420.1324| Appañhi etaṃ na alaṃ samāya
duve vivādassa phalāni brūmi
etampi disvāna vivādayetha
khemābhipassaṃ avivādabhūmiṃ.
|420.1325| Yā kācimā sammatiyo puthujjā
sabbā va etā na upeti vidvā
anūpayo so upayaṃ kimeyya
diṭṭhe sute khantimakubbamāno.
|420.1326| Sīluttamā saññamenāhu suddhiṃ
vattaṃ samādāya upaṭṭhitāse
idheva sikkhema athassa suddhiṃ
Bhavūpanītā kusalā vadānā.
|420.1327| Sace cuto sīlavatāto hoti
pavedhatī kamma virādhayitvā
pajappatī 1- patthayatī ca suddhiṃ
satthā va hīno pavasaṃ gharamhā.
|420.1328| Sīlabbataṃ vāpi pahāya sabbaṃ
dhammañca sāvajjanavajjametaṃ
suddhī asuddhīti apatthayāno
virato care santimanuggahāya.
|420.1329| Tamūpanissāya jigucchitaṃ vā
atha vāpi diṭṭhaṃ va sutaṃ mutaṃ vā
uddhaṃsarā suddhimanutthunanti
avītataṇhāse bhavābhavesu.
|420.1330| Patthayamānassa hi jappitāni
pavedhitaṃ vāpi pakappitesu
cutūpapāto idha yassa natthi
sa kena vedheyya kuhiñci jappe 2-.
|420.1331| Yamāhu dhammaṃ paramanti eke
tameva hīnanti panāhu aññe
sacco nu vādo katamo imesaṃ
@Footnote: 1 Po. pajampati. 2 Po. kuhiṃ pajappe.
Sabbeva hīme kusalā vadānā.
|420.1332| Sakañhi dhammaṃ paripuṇṇamāhu
aññassa dhammaṃ pana hīnamāhu
evampi viggayha vivādayanti
sakaṃ sakaṃ sammatimāhu 1- saccaṃ.
|420.1333| Parassa ce vambhayitena hīno
na koci dhammesu visesi assa
puthūhi aññassa vadanti dhammaṃ
nihīnato samhi daḷhaṃ vadānā.
|420.1334| Sadhammapūjā ca panā tatheva
yathā pasaṃsanti sakāyanāni
sabbe pavādā 2- tathivā bhaveyyuṃ
suddhīhi nesaṃ paccattameva.
|420.1335| Na brāhmaṇassa paraneyyamatthi
dhammesu niccheyya samuggahītaṃ
tasmā vivādāni upātivatto
na hi seṭṭhato passati dhammamaññaṃ.
|420.1336| Jānāmi passāmi tatheva etaṃ
diṭṭhiyā eke paccenti suddhiṃ
addakkhi ce kiñhi tumassa tena
@Footnote: 1 Po. Yu. sammutimāhu. 2 Po. sabbeva vādā.
Atisitvā aññena vadanti suddhiṃ.
|420.1337| Passaṃ naro dakkhati 1- nāmarūpaṃ
disvāna vāññassati tāni ceva
kāmaṃ bāhuṃ passatu appakaṃ vā
na hi tena suddhiṃ kusalā vadanti.
|420.1338| Nivissavādī na hi subbināyo
pakappitaṃ diṭṭhi purekkharāno
yannissito tattha subhaṃvadāno
suddhiṃvado 2- tattha tathaddasā so.
|420.1339| Na brāhmaṇo kappamupeti saṅkhaṃ
na diṭṭhisārī napi ñāṇabandhu
ñatvā ca so sammatiyo puthujjā
upekkhati uggahaṇantimaññe.
|420.1340| Visajja ganthāni munīdha loke
vivādajātesu na vaggasārī
santo asantesu upekkhako so
anuggaho uggahaṇantimaññe.
|420.1341| Pubbāsave hitvā nave akubbaṃ
na chandagū nāpi nivissavādo
sa vippamutto diṭṭhigatehi dhīro
@Footnote: 1 Yu. dakkhiti. 2 Po. suddhivado.
Na limpatī loke anattagarahī.
|420.1342| Sa sabbadhammesu visenibhūto
yaṃ kiñci diṭṭhaṃ va 1- sutaṃ mutaṃ vā
sampannabhāro muni vippamutto
na kappiyo nūparato na patthiyoti bhagavāti.
Mahāviyūhasuttaṃ terasamaṃ
------------
The Pali Tipitaka in Roman Character Volume 25 page 497-513.
https://84000.org/tipitaka/read/roman_item.php?book=25&item=416&items=5
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=25&item=416&items=5&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
https://84000.org/tipitaka/read/pali_item.php?book=25&item=416&items=5
Compare with The Royal Version of Thai Tipitaka :-
https://84000.org/tipitaka/read/byitem.php?book=25&item=416&items=5
Study Atthakatha :-
https://84000.org/tipitaka/attha/attha.php?b=25&i=416
Contents of The Tipitaka Volume 25
https://84000.org/tipitaka/read/?index_25
https://84000.org/tipitaka/english/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]
