Suttanipate catutthassa atthakavaggassa navamam magandiyasuttam
[416] |416.1263| 9 Disvana tanham aratinca ragam 1-
nahosi chando api methunasmim
kimevidam muttakarisapunnam
padapi nam samphusitum na icche.
|416.1264| Etadisance ratanam na icchasi
narim narindehi bahuhi patthitam
ditthigatam silavatam nu jivitam
bhavupapattinca vadesi kidisam.
|416.1265| Idam vadamiti na tassa hoti (magandiyati bhagava)
dhammesu niccheyya samuggahitam
@Footnote: 1 Ma. Yu. raganca.
Passanca ditthisu anuggahaya
ajjhattasantim pacinam addasam.
|416.1266| Vinicchaya yani pakappitani (iti magandiyo)
te ve muni brusi anuggahaya
ajjhattasantiti yametamattham
katham nu dhirehi paveditantam.
|416.1267| Na ditthiya na sutiya na nanena (magandiyati bhagava)
silabbatenapi na suddhimaha
aditthiya assutiya anana
asilata abbata nopi tena
ete ca nisajja anuggahaya
santo anissaya bhavam na jappe.
|416.1268| No ce kira ditthiya na sutiya na nanena (iti magandiyo)
silabbatenapi na suddhimaha
aditthiya assutiya anana
asilata abbata nopi tena
mannamaham momuhameva dhammam
ditthiya ca eke paccenti suddhim.
|416.1269| Ditthinca 1- nissaya anupucchamano (magandiyati bhagava)
samuggahitesu samohamaga
@Footnote: 1 Ma. ditthanca.
Ito ca naddakkhi anumpi sannam
tasma tuvam momuhato dahasi
|416.1270| samo visesi uda va nihino
yo mannati so vivadetha tena
tisu vidhasu avikampamano
samo visesiti na tassa hoti.
|416.1271| Saccanti so brahmano kim vadeyya
musati va so vivadetha kena
yasmim samam visamam vapi 1- natthi
sa kena vadam patisamyujeyya.
|416.1272| Okampahaya aniketasari
game akubbam muni santhavani
kamehi ritto apurekkharano
katham na viggayha janena kayira.
|416.1273| Yehi vivitto vicareyya loke
na tani uggayha vadeyya nago
elambujam 2- kantakavarijam 3- yatha
jalena pankena ca nupalittam 4-
evam muni santivado agiddho
kame ca loke ca anupalitto.
@Footnote: 1 Yu. capi. 2 Ma. jalambujam. 3 Ma. Yu. kantakam varijam. 4 Po. anupalittam.
|416.1274| Na vedagu ditthiya na mutiya 1-
sa manameti na hi tammayo so
na kammuna nopi sutena neyyo
anupanito sa 2- nivesanesu.
|416.1275| Sannavirattassa na santi gantha
pannavimuttassa na santi moha
sannanca ditthinca ye aggahesum
te ghattamana 3- vicaranti loketi.
Magandiyasuttam navamam.
------------
Suttanipate catutthassa atthakavaggassa dasamam purabhedasuttam
[417] |417.1276| 10 Kathamdassi kathamsilo upasantoti vuccati
tamme gotama pabruhi pucchito uttamam naram.
|417.1277| Vitatanho pura bheda (ti bhagava) pubbamantamanissito
vemajjhe nupasankheyyo tassa natthi purekkhatam.
|417.1278| Akkodhano asantasi avikatthi akukkucco 4-
mantabhani anuddhato sa ve vacayato muni.
|417.1279| Nirasatti anagate atitam nanusocati
vivekadassi phassesu ditthisu ca na niyyati
|417.1280| patilino akuhako apihalu amacchari
@Footnote: 1 ditthiyayako na .... 2 Po. Yu. so . 3 Ma. Yu. ghattayanta.
@4 Ma. Yu. akkukuco
Appagabbho ajeguccho pesuneyye ca no yuto
|417.1281| satiyesu anassavi atimane ca no yuto
sanho ca patibhanava na saddho na virajjati
|417.1282| labhakamya na sikkhati alabhe ca na kuppati
aviruddho ca tanhaya rasesu 1- nanugijjhati
|417.1283| upekkhako sada sato na loke mannate samam
na visesi na niceyyo tassa no santi ussada.
|417.1284| Yassa nissayata 2- natthi natva dhammam anissito
bhavaya vibhavaya va tanha yassa na vijjati
|417.1285| tam brumi upasantoti kamesu anapekkhinam
gantha tassa na vijjanti atari 3- so visattikam.
|417.1286| Na tassa putta pasavo khettam vatthunca vijjati
attam vapi nirattam va 4- na tasmim upalabbhati.
|417.1287| Yena nam vajjum puthujjana atho samanabrahmana
tam tassa apurakkhatam tasma vadesu nejati 5-.
|417.1288| Vitagedho amacchari na ussesu vadate muni
na samesu na omesu kappam neti akappiyo.
|417.1289| Yassa loke sakam natthi asata ca na socati
dhammesu ca na gacchati sa ve santoti vuccatiti.
Purabhedasuttam dasamam
@Footnote: 1 Yu. rase ca. 2 Ma. nissayana. 3 Po. Ma. atari. 4 Ma. atta vapi niratta.
@5 Po. ninjati.
Suttanipate catutthassa atthakavaggassa
ekadasamam kalahavivadasuttam
[418] |418.1290| 11 Kuto pahuta kalaha vivada
paridevasoka sahamacchara ca
manatimana sahapesuna ca
kuto pahuta te tadingha bruhi.
|418.1291| Piyappahuta kalaha vivada
paridevasoka sahamacchara ca
manatimana sahapesuna ca
maccherayutta kalaha vivada
vivadajatesu ca pesunani.
|418.1292| Piya su lokasmim kutonidana
ye vapi 1- lobha vicaranti loke
asa ca nittha ca kutonidana
ye samparayaya narassa honti.
|418.1293| Chandanidanani piyani loke
ye vapi lobha vicaranti loke
asa ca nittha ca itonidana
ye samparayaya narassa honti.
@Footnote: 1 Po. Ma. sabbattha varesu capi.
|418.1294| Chando nu lokasmim kutonidano
vinicchaya vapi kuto pahuta
kodho mosavajjanca kathankatha ca
ye vapi dhamma samanena vutta.
|418.1295| Satam asatanti yamahu loke
tamupanissaya pahoti chando
rupesu disva vibhavam bhavanca
vinicchayam kurute 1- jantu loke.
|418.1296| Kodho mosavajjanca kathankatha ca
etepi dhamma dvayameva sante
kathankathi nanapathaya sikkhe
natva pavutta samanena dhamma.
|418.1297| Satam asatanca kutonidana
kismim asante na bhavanti hete
vibhavam bhavancapi yametamattham
etamme pabruhi yatonidanam.
|418.1298| Phassanidanam satam asatam
phasse asante na bhavanti hete
vibhavam bhavancapi yametamattham
etante pabrumi itonidanam.
@Footnote: 1 Ma. kubbati.
|418.1299| Phasso nu lokasmim kutonidano
pariggaha vapi kuto pahuta
kasmim asante na mamattamatthi
kasmim vibhute na phusanti phassa.
|418.1300| Namanca rupanca paticca phasso
icchanidanani pariggahani
icchaya 1- asantya na mamattamatthi
rupe vibhute na phusanti phassa.
|418.1301| Kathamsametassa vibhoti rupam
sukham dukkham vapi katham vibhoti
etamme pabruhi yatha vibhoti
tam janiyama iti 2- me mano ahu.
|418.1302| Na sannasanni na visannasanni
nopi asanni na vibhutasanni
evamsametassa vibhoti rupam
sannanidana hi papancasankha.
|418.1303| Yantam apucchimha akittayi no
annantam pucchama tadingha bruhi
ettavataggam no 3- vadanti heke
yakkhassa suddhim idha panditase
@Footnote: 1 Yu. iccha na santya. 2 Ma. janiyamati. 3 Ma. nu.
Udahu annampi vadanti etto.
|418.1304| Ettavataggampi vadanti heke
yakkhassa suddhim idha panditase
tesam puneke samayam vadanti
anupadisese kusala vadana.
|418.1305| Ete ca natva upanissitati
natva muni nissaye so vimamsi
natva vimutto na vivadameti
bhavabhavaya na sameti dhiroti.
Kalahavivadasuttam ekadasamam.
----------
Suttanipate catutthassa atthakavaggassa dvadasamam culaviyuhasuttam
[419] |419.1306| 12 Sakam sakam ditthiparibbasana
viggayha nana kusala vadanti
yo evam janati sa vedi dhammam
idam patikkosamakevali so.
|419.1307| Evampi viggayha vivadayanti
balo paro akusaloti cahu
sacco nu vado katamo imesam
Sabbeva hime kusala vadana.
|419.1308| Parassa ce dhammamananujanam
balo mago 1- hoti nihinapanno
sabbeva bala sunihinapanna
sabbevime ditthiparibbasana.
|419.1309| Sanditthiya ve pana vivadata 2-
samsuddhapanna kusala matima
na tesam koci nihinapanno 3-
ditthihi tesampi tatha samatta.
|419.1310| Na vahametam tathivanti 4- brumi
yamahu balo 5- mithu annamannam
sakam sakam ditthimakamsu saccam
tasma hi baloti param dahanti.
|419.1311| Yamahu saccam tathivanti eke
tamahu annepi 6- tuccham musati
evampi viggayha vivadayanti 7-
kasma na ekam samana vadanti.
|419.1312| Ekam hi saccam na dutiyamatthi
yasmim pajano vivade pajanam
nana te saccani sayam thunanti
@Footnote: 1 Ma. balomako. 2 Po. ceva na cevadata. Ma. ceva na vivadata.
@3 Ma. Yu. parihinapanno. 4 Ma. Yu. tathiyanti. 5 Ma. Yu. bala.
@6 Ma. Yu. anne ca. 7 Yu. vivadiyanti.
Tasma na ekam samana vadanti.
|419.1313| Kasma nu saccani vadanti nana.
Pavadiyase kusala vadana
saccani sutani bahuni nana
udahu te takkamanussaranti.
|419.1314| Na heva saccani bahuni nana
annatra sannaya niccani loke
takkanca ditthisu pakappayitva
saccam musati dvayadhammamahu.
|419.1315| Ditthe sute silabbate mute va
ete ca nissaya vimanadassi
vinicchaye thatva pahassamano
balo paro akusaloti caha.
|419.1316| Yeneva baloti param dahati
tenatumanam kusaloti caha
sayamattana so kusalo vadano
annam vimaneti tadeva pava.
|419.1317| Atisaraditthiya so samatto
manena matto paripunnamani
sayameva samam manasabhisitto
Ditthihi sa tassa tatha samatta.
|419.1318| Parassa ce hi vacasa nihino
tumo saha hoti nihinapanno
atha ce sayam vedagu hoti dhiro
na koci balo samanesu atthi.
|419.1319| Annam ito yabhivadanti dhammam
aparaddha suddhimakevali te 1-
evampi titthya puthuso vadanti
sanditthiragena hi tyabhiratta 2-.
|419.1320| Idheva suddhim iti vadayanti
nannesu dhammesu visuddhimahu
evampi titthya puthuso nivittha
|419.1321| sakayane tattha dalham vadana.
Sakayane vapi dalham vadano
kamettha baloti param daheyya
sayameva so medhagam avaheyya
param vadam balamasuddhidhammam.
|419.1322| Vinicchaye thatva sayam pamaya
uddham so lokasmim vivadameti
hitvana sabbani vinicchayani
@Footnote: 1 Yu. suddhimakevali no. 2 Po. sanditthiragena titthyabhiratta. Yu. tebhiratta.
Na medhagam kurute jantu loketi.
Culaviyuhasuttam dvadasamam.
-----------
Suttanipate catutthassa atthakavaggassa terasamam mahaviyuhasuttam
[420] |420.1323| 13 Ye kecime ditthiparibbasana
idameva saccanti vivadayanti
sabbeva te nindamanvanayanti
atho pasamsampi labhanti tattha.
|420.1324| Appanhi etam na alam samaya
duve vivadassa phalani brumi
etampi disvana vivadayetha
khemabhipassam avivadabhumim.
|420.1325| Ya kacima sammatiyo puthujja
sabba va eta na upeti vidva
anupayo so upayam kimeyya
ditthe sute khantimakubbamano.
|420.1326| Siluttama sannamenahu suddhim
vattam samadaya upatthitase
idheva sikkhema athassa suddhim
Bhavupanita kusala vadana.
|420.1327| Sace cuto silavatato hoti
pavedhati kamma viradhayitva
pajappati 1- patthayati ca suddhim
sattha va hino pavasam gharamha.
|420.1328| Silabbatam vapi pahaya sabbam
dhammanca savajjanavajjametam
suddhi asuddhiti apatthayano
virato care santimanuggahaya.
|420.1329| Tamupanissaya jigucchitam va
atha vapi dittham va sutam mutam va
uddhamsara suddhimanutthunanti
avitatanhase bhavabhavesu.
|420.1330| Patthayamanassa hi jappitani
pavedhitam vapi pakappitesu
cutupapato idha yassa natthi
sa kena vedheyya kuhinci jappe 2-.
|420.1331| Yamahu dhammam paramanti eke
tameva hinanti panahu anne
sacco nu vado katamo imesam
@Footnote: 1 Po. pajampati. 2 Po. kuhim pajappe.
Sabbeva hime kusala vadana.
|420.1332| Sakanhi dhammam paripunnamahu
annassa dhammam pana hinamahu
evampi viggayha vivadayanti
sakam sakam sammatimahu 1- saccam.
|420.1333| Parassa ce vambhayitena hino
na koci dhammesu visesi assa
puthuhi annassa vadanti dhammam
nihinato samhi dalham vadana.
|420.1334| Sadhammapuja ca pana tatheva
yatha pasamsanti sakayanani
sabbe pavada 2- tathiva bhaveyyum
suddhihi nesam paccattameva.
|420.1335| Na brahmanassa paraneyyamatthi
dhammesu niccheyya samuggahitam
tasma vivadani upativatto
na hi setthato passati dhammamannam.
|420.1336| Janami passami tatheva etam
ditthiya eke paccenti suddhim
addakkhi ce kinhi tumassa tena
@Footnote: 1 Po. Yu. sammutimahu. 2 Po. sabbeva vada.
Atisitva annena vadanti suddhim.
|420.1337| Passam naro dakkhati 1- namarupam
disvana vannassati tani ceva
kamam bahum passatu appakam va
na hi tena suddhim kusala vadanti.
|420.1338| Nivissavadi na hi subbinayo
pakappitam ditthi purekkharano
yannissito tattha subhamvadano
suddhimvado 2- tattha tathaddasa so.
|420.1339| Na brahmano kappamupeti sankham
na ditthisari napi nanabandhu
natva ca so sammatiyo puthujja
upekkhati uggahanantimanne.
|420.1340| Visajja ganthani munidha loke
vivadajatesu na vaggasari
santo asantesu upekkhako so
anuggaho uggahanantimanne.
|420.1341| Pubbasave hitva nave akubbam
na chandagu napi nivissavado
sa vippamutto ditthigatehi dhiro
@Footnote: 1 Yu. dakkhiti. 2 Po. suddhivado.
Na limpati loke anattagarahi.
|420.1342| Sa sabbadhammesu visenibhuto
yam kinci dittham va 1- sutam mutam va
sampannabharo muni vippamutto
na kappiyo nuparato na patthiyoti bhagavati.
Mahaviyuhasuttam terasamam
------------
The Pali Tipitaka in Roman Character Volume 25 page 497-513.
https://84000.org/tipitaka/read/roman_item.php?book=25&item=416&items=5
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=25&item=416&items=5&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
https://84000.org/tipitaka/read/pali_item.php?book=25&item=416&items=5
Compare with The Royal Version of Thai Tipitaka :-
https://84000.org/tipitaka/read/byitem.php?book=25&item=416&items=5
Study Atthakatha :-
https://84000.org/tipitaka/attha/attha.php?b=25&i=416
Contents of The Tipitaka Volume 25
https://84000.org/tipitaka/read/?index_25
https://84000.org/tipitaka/english/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]
