ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [417] |417.1276| 10 Kathaṃdassī kathaṃsīlo    upasantoti vuccati
                          tamme gotama pabrūhi        pucchito uttamaṃ naraṃ.
   |417.1277| Vītataṇho purā bhedā        (ti bhagavā) pubbamantamanissito
                          vemajjhe nupasaṅkheyyo     tassa natthi purekkhataṃ.
   |417.1278| Akkodhano asantāsī        avikatthī akukkucco 4-
                          mantābhāṇī anuddhato     sa ve vācāyato muni.
   |417.1279| Nirāsattī anāgate           atītaṃ nānusocati
                          vivekadassī phassesu          diṭṭhīsu ca na niyyati
   |417.1280| paṭilīno akuhako              apihālu amaccharī
@Footnote: 1 diṭṭhiyāyako na .... 2 Po. Yu. so .  3 Ma. Yu. ghaṭṭayantā.
@4 Ma. Yu. akkukuco
                          Appagabbho ajeguccho     pesuṇeyye ca no yuto
   |417.1281| sātiyesu anassāvī           atimāne ca no yuto
                          saṇho ca paṭibhāṇavā      na saddho na virajjati
   |417.1282| lābhakamyā na sikkhati        alābhe ca na kuppati
                          aviruddho ca taṇhāya        rasesu 1- nānugijjhati
   |417.1283| upekkhako sadā sato         na loke maññate samaṃ
                          na visesī na nīceyyo         tassa no santi ussadā.
   |417.1284| Yassa nissayatā 2- natthi   ñatvā dhammaṃ anissito
                          bhavāya vibhavāya vā            taṇhā yassa na vijjati
   |417.1285| taṃ brūmi upasantoti          kāmesu anapekkhinaṃ
                          ganthā tassa na vijjanti    atāri 3- so visattikaṃ.
   |417.1286| Na tassa puttā pasavo        khettaṃ vatthuñca vijjati
                          attaṃ vāpi nirattaṃ vā 4-   na tasmiṃ upalabbhati.
   |417.1287| Yena naṃ vajjuṃ puthujjanā       atho samaṇabrāhmaṇā
                          taṃ tassa apurakkhataṃ            tasmā vādesu nejati 5-.
   |417.1288| Vītagedho amaccharī              na ussesu vadate muni
                          na samesu na omesu          kappaṃ neti akappiyo.
   |417.1289| Yassa loke sakaṃ natthi        asatā ca na socati
                          dhammesu ca na gacchati         sa ve santoti vuccatīti.
                                        Purābhedasuttaṃ dasamaṃ
@Footnote: 1 Yu. rase ca. 2 Ma. nissayanā. 3 Po. Ma. atarī. 4 Ma. attā vāpi nirattā.
@5 Po. niñjati.
                         Suttanipāte catutthassa aṭṭhakavaggassa
                         ekādasamaṃ kalahavivādasuttaṃ
     [418] |418.1290| 11 Kuto pahūtā kalahā vivādā
                         paridevasokā sahamaccharā ca
                         mānātimānā sahapesuṇā ca
                         kuto pahūtā te tadiṅgha brūhi.
   |418.1291| Piyappahūtā kalahā vivādā
                         paridevasokā sahamaccharā ca
                         mānātimānā sahapesuṇā ca
                         maccherayuttā kalahā vivādā
                         vivādajātesu ca pesuṇāni.
   |418.1292| Piyā su lokasmiṃ kutonidānā
                         ye vāpi 1- lobhā vicaranti loke
                         āsā ca niṭṭhā ca kutonidānā
                         ye samparāyāya narassa honti.
   |418.1293| Chandānidānāni piyāni loke
                         ye vāpi lobhā vicaranti loke
                         āsā ca niṭṭhā ca itonidānā
                         ye samparāyāya narassa honti.
@Footnote: 1 Po. Ma. sabbattha vāresu cāpi.
   |418.1294| Chando nu lokasmiṃ kutonidāno
                         vinicchayā vāpi kuto pahūtā
                         kodho mosavajjañca kathaṅkathā ca
                         ye vāpi dhammā samaṇena vuttā.
   |418.1295| Sātaṃ asātanti yamāhu loke
                         tamūpanissāya pahoti chando
                         rūpesu disvā vibhavaṃ bhavañca
                         vinicchayaṃ kurute 1- jantu loke.
   |418.1296| Kodho mosavajjañca kathaṅkathā ca
                         etepi dhammā dvayameva sante
                         kathaṅkathī ñāṇapathāya sikkhe
                         ñatvā pavuttā samaṇena dhammā.
   |418.1297| Sātaṃ asātañca kutonidānā
                         kismiṃ asante na bhavanti hete
                         vibhavaṃ bhavañcāpi yametamatthaṃ
                         etamme pabrūhi yatonidānaṃ.
   |418.1298| Phassanidānaṃ sātaṃ asātaṃ
                         phasse asante na bhavanti hete
                         vibhavaṃ bhavañcāpi yametamatthaṃ
                         etante pabrūmi itonidānaṃ.
@Footnote: 1 Ma. kubbati.
   |418.1299| Phasso nu lokasmiṃ kutonidāno
                         pariggahā vāpi kuto pahūtā
                         kasmiṃ asante na mamattamatthi
                         kasmiṃ vibhūte na phusanti phassā.
   |418.1300| Nāmañca rūpañca paṭicca phasso
                         icchānidānāni pariggahāni
                         icchāya 1- asantyā na mamattamatthi
                         rūpe vibhūte na phusanti phassā.
   |418.1301| Kathaṃsametassa vibhoti rūpaṃ
                         sukhaṃ dukkhaṃ vāpi kathaṃ vibhoti
                         etamme pabrūhi yathā vibhoti
                         taṃ jāniyāma iti 2- me mano ahu.
   |418.1302| Na saññasaññī na visaññasaññī
                         nopi asaññī na vibhūtasaññī
                         evaṃsametassa vibhoti rūpaṃ
                         saññānidānā hi papañcasaṅkhā.
   |418.1303| Yantaṃ apucchimha akittayi no
                         aññantaṃ pucchāma tadiṅgha brūhi
                         ettāvataggaṃ no 3- vadanti heke
                         yakkhassa suddhiṃ idha paṇḍitāse
@Footnote: 1 Yu. icchā na santyā. 2 Ma. jāniyāmāti. 3 Ma. nu.
                         Udāhu aññampi vadanti etto.
   |418.1304| Ettāvataggampi vadanti heke
                         yakkhassa suddhiṃ idha paṇḍitāse
                         tesaṃ puneke samayaṃ vadanti
                         anupādisese kusalā vadānā.
   |418.1305| Ete ca ñatvā upanissitāti
                         ñatvā munī nissaye so vimaṃsī
                         ñatvā vimutto na vivādameti
                         bhavābhavāya na sameti dhīroti.
                         Kalahavivādasuttaṃ ekādasamaṃ.
                                ----------
       Suttanipāte catutthassa aṭṭhakavaggassa dvādasamaṃ cūḷaviyūhasuttaṃ
     [419] |419.1306| 12 Sakaṃ sakaṃ diṭṭhiparibbasānā
                         viggayha nānā kusalā vadanti
                         yo evaṃ jānāti sa vedi dhammaṃ
                         idaṃ paṭikkosamakevalī so.
   |419.1307| Evampi viggayha vivādayanti
                         bālo paro akusaloti cāhu
                         sacco nu vādo katamo imesaṃ
                         Sabbeva hīme kusalā vadānā.
   |419.1308| Parassa ce dhammamanānujānaṃ
                         bālo mago 1- hoti nihīnapañño
                         sabbeva bālā sunihīnapaññā
                         sabbevime diṭṭhiparibbasānā.
   |419.1309| Sandiṭṭhiyā ve pana vīvadātā 2-
                         saṃsuddhapaññā kusalā matīmā
                         na tesaṃ koci nihīnapañño 3-
                         diṭṭhīhi tesampi tathā samattā.
   |419.1310| Na vāhametaṃ tathivanti 4- brūmi
                         yamāhu bālo 5- mithu aññamaññaṃ
                         sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ
                         tasmā hi bāloti paraṃ dahanti.
   |419.1311| Yamāhu saccaṃ tathivanti eke
                         tamāhu aññepi 6- tucchaṃ musāti
                         evampi viggayha vivādayanti 7-
                         kasmā na ekaṃ samaṇā vadanti.
   |419.1312| Ekaṃ hi saccaṃ na dutīyamatthi
                         yasmiṃ pajāno vivade pajānaṃ
                         nānā te saccāni sayaṃ thunanti
@Footnote: 1 Ma. bālomako. 2 Po. ceva na cevadātā. Ma. ceva na vīvadātā.
@3 Ma. Yu. parihīnapañño. 4 Ma. Yu. tathiyanti. 5 Ma. Yu. bālā.
@6 Ma. Yu. aññe ca. 7 Yu. vivādiyanti.
                         Tasmā na ekaṃ samaṇā vadanti.
   |419.1313| Kasmā nu saccāni vadanti nānā.
                         Pavādiyāse kusalā vadānā
                         saccāni sutāni bahūni nānā
                         udāhu te takkamanussaranti.
   |419.1314| Na heva saccāni bahūni nānā
                         aññatra saññāya niccāni loke
                         takkañca diṭṭhīsu pakappayitvā
                         saccaṃ musāti dvayadhammamāhu.
   |419.1315| Diṭṭhe sute sīlabbate mute vā
                         ete ca nissāya vimānadassī
                         vinicchaye ṭhatvā pahassamāno
                         bālo paro akusaloti cāha.
   |419.1316| Yeneva bāloti paraṃ dahāti
                         tenātumānaṃ kusaloti cāha
                         sayamattanā so kusalo vadāno
                         aññaṃ vimāneti tadeva pāvā.
   |419.1317| Atisāradiṭṭhiyā so samatto
                         mānena matto paripuṇṇamānī
                         sayameva sāmaṃ manasābhisitto
                         Diṭṭhīhi sā tassa tathā samattā.
   |419.1318| Parassa ce hi vacasā nihīno
                         tumo sahā hoti nihīnapañño
                         atha ce sayaṃ vedagū hoti dhīro
                         na koci bālo samaṇesu atthi.
   |419.1319| Aññaṃ ito yābhivadanti dhammaṃ
                         aparaddhā suddhimakevalī te 1-
                         evampi titthyā puthuso vadanti
                         sandiṭṭhirāgena hi tyābhirattā 2-.
   |419.1320| Idheva suddhiṃ iti vādayanti
                         nāññesu dhammesu visuddhimāhu
                         evampi titthyā puthuso niviṭṭhā
   |419.1321| sakāyane tattha daḷhaṃ vadānā.
                         Sakāyane vāpi daḷhaṃ vadāno
                         kamettha bāloti paraṃ daheyya
                         sayameva so medhagaṃ āvaheyya
                         paraṃ vadaṃ bālamasuddhidhammaṃ.
   |419.1322| Vinicchaye ṭhatvā sayaṃ pamāya
                         uddhaṃ so lokasmiṃ vivādameti
                         hitvāna sabbāni vinicchayāni
@Footnote: 1 Yu. suddhimakevalī no. 2 Po. sandiṭṭhirāgena titthyābhirattā. Yu. tebhirattā.
                         Na medhagaṃ kurute jantu loketi.
                               Cūḷaviyūhasuttaṃ dvādasamaṃ.
                                         -----------
       Suttanipāte catutthassa aṭṭhakavaggassa terasamaṃ mahāviyūhasuttaṃ
     [420] |420.1323| 13 Ye kecime diṭṭhiparibbasānā
                         idameva saccanti vivādayanti
                         sabbeva te nindamanvānayanti
                         atho pasaṃsampi labhanti tattha.
   |420.1324| Appañhi etaṃ na alaṃ samāya
                         duve vivādassa phalāni brūmi
                         etampi disvāna vivādayetha
                         khemābhipassaṃ avivādabhūmiṃ.
   |420.1325| Yā kācimā sammatiyo puthujjā
                         sabbā va etā na upeti vidvā
                         anūpayo so upayaṃ kimeyya
                         diṭṭhe sute khantimakubbamāno.
   |420.1326| Sīluttamā saññamenāhu suddhiṃ
                         vattaṃ samādāya upaṭṭhitāse
                         idheva sikkhema athassa suddhiṃ
                         Bhavūpanītā kusalā vadānā.
   |420.1327| Sace cuto sīlavatāto hoti
                         pavedhatī kamma virādhayitvā
                         pajappatī 1- patthayatī ca suddhiṃ
                         satthā va hīno pavasaṃ gharamhā.
   |420.1328| Sīlabbataṃ vāpi pahāya sabbaṃ
                         dhammañca sāvajjanavajjametaṃ
                         suddhī asuddhīti apatthayāno
                         virato care santimanuggahāya.
   |420.1329| Tamūpanissāya jigucchitaṃ vā
                         atha vāpi diṭṭhaṃ va sutaṃ mutaṃ vā
                         uddhaṃsarā suddhimanutthunanti
                         avītataṇhāse bhavābhavesu.
   |420.1330| Patthayamānassa hi jappitāni
                         pavedhitaṃ vāpi pakappitesu
                         cutūpapāto idha yassa natthi
                         sa kena vedheyya kuhiñci jappe 2-.
   |420.1331| Yamāhu dhammaṃ paramanti eke
                         tameva hīnanti panāhu aññe
                         sacco nu vādo katamo imesaṃ
@Footnote: 1 Po. pajampati. 2 Po. kuhiṃ pajappe.
                         Sabbeva hīme kusalā vadānā.
   |420.1332| Sakañhi dhammaṃ paripuṇṇamāhu
                         aññassa dhammaṃ pana hīnamāhu
                         evampi viggayha vivādayanti
                         sakaṃ sakaṃ sammatimāhu 1- saccaṃ.
   |420.1333| Parassa ce vambhayitena hīno
                         na koci dhammesu visesi assa
                         puthūhi aññassa vadanti dhammaṃ
                         nihīnato samhi daḷhaṃ vadānā.
   |420.1334| Sadhammapūjā ca panā tatheva
                         yathā pasaṃsanti sakāyanāni
                         sabbe pavādā 2- tathivā bhaveyyuṃ
                         suddhīhi nesaṃ paccattameva.
   |420.1335| Na brāhmaṇassa paraneyyamatthi
                         dhammesu niccheyya samuggahītaṃ
                         tasmā vivādāni upātivatto
                         na hi seṭṭhato passati dhammamaññaṃ.
   |420.1336| Jānāmi passāmi tatheva etaṃ
                         diṭṭhiyā eke paccenti suddhiṃ
                         addakkhi ce kiñhi tumassa tena
@Footnote: 1 Po. Yu. sammutimāhu. 2 Po. sabbeva vādā.
                         Atisitvā aññena vadanti suddhiṃ.
   |420.1337| Passaṃ naro dakkhati 1- nāmarūpaṃ
                         disvāna vāññassati tāni ceva
                         kāmaṃ bāhuṃ passatu appakaṃ vā
                         na hi tena suddhiṃ kusalā vadanti.
   |420.1338| Nivissavādī na hi subbināyo
                         pakappitaṃ diṭṭhi purekkharāno
                         yannissito tattha subhaṃvadāno
                         suddhiṃvado 2- tattha tathaddasā so.
   |420.1339| Na brāhmaṇo kappamupeti saṅkhaṃ
                         na diṭṭhisārī napi ñāṇabandhu
                         ñatvā ca so sammatiyo puthujjā
                         upekkhati uggahaṇantimaññe.
   |420.1340| Visajja ganthāni munīdha loke
                         vivādajātesu na vaggasārī
                         santo asantesu upekkhako so
                         anuggaho uggahaṇantimaññe.
   |420.1341| Pubbāsave hitvā nave akubbaṃ
                         na chandagū nāpi nivissavādo
                         sa vippamutto diṭṭhigatehi dhīro
@Footnote: 1 Yu. dakkhiti. 2 Po. suddhivado.
                         Na limpatī loke anattagarahī.
   |420.1342| Sa sabbadhammesu visenibhūto
                         yaṃ kiñci diṭṭhaṃ va 1- sutaṃ mutaṃ vā
                         sampannabhāro muni vippamutto
                         na kappiyo nūparato na patthiyoti bhagavāti.
                              Mahāviyūhasuttaṃ terasamaṃ
                                ------------
        suttanipāte catutthassa aṭṭhakavaggassa cuddasamaṃ tuvaṭakasuttaṃ
     [421] |421.1343| 14 Pucchāmi taṃ ādiccabandhuṃ
                         vivekaṃ santipadañca mahesiṃ
                         kathaṃ disvā nibbāti bhikkhu
                         anupādiyāno lokasmiṃ kiñci.
   |421.1344| Mūlaṃ papañcasaṅkhāyā (ti bhagavā)
                         mantā asmīti sabbamuparuddhe
                         yā kāci taṇhā ajjhattaṃ
                         tāsaṃ vinayā sadā sato sikkhe.
   |421.1345| Yaṃ kiñci dhammaṃ abhijaññā 2-
                         ajjhattaṃ atha vāpi bahiddhā
                         na tena thāmaṃ kubbetha 3-
@Footnote: 1 Po. ca. 2 Po. dhammamabhijaññā. 3 Po. kurubbetha.
                         Na hi sā nibbuti sataṃ vuttā
   |421.1346| seyyo na tena maññeyya
                         nīceyyo atha vāpi sarikkho
                         puṭṭho anekarūpehi
                         nātumānaṃ vikappayaṃ tiṭṭhe.
   |421.1347| Ajjhattameva upasame
                         na aññato 1- bhikkhu santimeseyya
                         ajjhattaṃ upasantassa
                         natthi attā kuto nirattaṃ vā 2-.
   |421.1348| Majjhe yathā samuddassa
                         ūmi no jāyati ṭhito hoti
                         evaṃ ṭhito anejassa
                         ussadaṃ bhikkhu na kareyya kuhiñci.
   |421.1349| Akittayi vivaṭacakkhu
                         sakkhidhammaṃ parissayavinayaṃ
                         paṭipadañca vadehi bhaddante
                         pāṭimokkhaṃ atha vāpi samādhiṃ.
   |421.1350| Cakkhūhi neva lolassa
                         gāmakathāya āvaraye sotaṃ
                         rase ca nānugijjheyya
@Footnote: 1 Yu. nāññato. 2 Po. va.
                         Na ca mamāyetha kiñci lokasmiṃ.
   |421.1351| Phassena yadā phuṭṭhassa
                         paridevaṃ bhikkhu na kareyya
                         kuhiñci bhavañca nābhijappeyya
                         bheravesu ca na sampavedheyya.
   |421.1352| Annānamatho pānānaṃ
                         khādanīyānaṃ athopi vatthānaṃ
                         laddhā na sannidhiṃ kayirā
                         na ca parittase tāni alabhamāno.
   |421.1353| Jhāyī na pādalolassa
                         virame kukkuccā nappamajjeyya
                         atha vā āsanesu sayanesu
                         appasaddesu bhikkhu vihareyya.
   |421.1354| Niddaṃ bahulaṃ na kareyya
                         jāgariyaṃ bhajeyya ātāpī
                         tandiṃ māyaṃ hassaṃ khiḍḍaṃ
                         methunaṃ vippajahe savibhūsaṃ.
   |421.1355| Āthabbaṇaṃ supinaṃ lakkhaṇaṃ
                         no vidahe athopi nakkhattaṃ
                         virutañca gabbhakaraṇaṃ
                         Tikicchaṃ māmako na seveyya.
   |421.1356| Nindāya nappavedheyya
                         na uṇṇameyya pasaṃsito bhikkhu
                         lobhaṃ saha macchariyena
                         kodhaṃ pesuṇiyañca panudeyya.
   |421.1357| Kayavikkaye na tiṭṭheyya
                         upavādaṃ bhikkhu na kareyya kuhiñci
                         gāme ca nābhisajjeyya
                         lābhakamyā janaṃ na lapayeyya.
   |421.1358| Na ca katthitā siyā bhikkhu
                         na ca vācaṃ payuttaṃ bhāseyya
                         pāgabbhiyaṃ na sikkheyya
                         kathaṃ vigāhikaṃ na katheyya.
   |421.1359| Mosavajje na niyyetha
                         sampajāno saṭhāni na kayirā
                         atha jīvitena paññāya
                         sīlabbatena nāññamatimaññe.
   |421.1360| Sutvā rusito bahuṃ vācaṃ
                         samaṇānaṃ vā puthuvacanānaṃ
                         pharusena nappaṭivajjā
                         Na hi santo paṭisenikaronti.
   |421.1361| Etañca dhammamaññāya
                         vicinaṃ bhikkhu sadā sato sikkhe
                         santīti nibbutiṃ ñatvā
                         sāsane gotamassa nappamajjeyya.
   |421.1362| Abhibhū hi so anabhibhūto
                         sakkhidhammaṃ anītihamadassī
                         tasmā hi tassa bhagavato sāsane
                         appamatto sadā namassamanusikkheti bhagavāti.
                                        Tuvaṭakasuttaṃ cuddasamaṃ.
                                                -------------
                            Suttanipāte catutthassa aṭṭhakavaggassa
                                   paṇṇarasamaṃ attadaṇḍasuttaṃ



             The Pali Tipitaka in Roman Character Volume 25 page 500-517. https://84000.org/tipitaka/read/roman_item.php?book=25&item=417&items=5&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=25&item=417&items=5              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=417&items=5&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=417&items=5&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=417              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]