ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
         Suttanipāte catutthassa aṭṭhakavaggassa dasamaṃ purābhedasuttaṃ
     [417] |417.1276| 10 Kathaṃdassī kathaṃsīlo    upasantoti vuccati
                          tamme gotama pabrūhi        pucchito uttamaṃ naraṃ.
   |417.1277| Vītataṇho purā bhedā        (ti bhagavā) pubbamantamanissito
                          vemajjhe nupasaṅkheyyo     tassa natthi purekkhataṃ.
   |417.1278| Akkodhano asantāsī        avikatthī akukkucco 4-
                          mantābhāṇī anuddhato     sa ve vācāyato muni.
   |417.1279| Nirāsattī anāgate           atītaṃ nānusocati
                          vivekadassī phassesu          diṭṭhīsu ca na niyyati
   |417.1280| paṭilīno akuhako              apihālu amaccharī
@Footnote: 1 diṭṭhiyāyako na .... 2 Po. Yu. so .  3 Ma. Yu. ghaṭṭayantā.
@4 Ma. Yu. akkukuco

--------------------------------------------------------------------------------------------- page501.

Appagabbho ajeguccho pesuṇeyye ca no yuto |417.1281| sātiyesu anassāvī atimāne ca no yuto saṇho ca paṭibhāṇavā na saddho na virajjati |417.1282| lābhakamyā na sikkhati alābhe ca na kuppati aviruddho ca taṇhāya rasesu 1- nānugijjhati |417.1283| upekkhako sadā sato na loke maññate samaṃ na visesī na nīceyyo tassa no santi ussadā. |417.1284| Yassa nissayatā 2- natthi ñatvā dhammaṃ anissito bhavāya vibhavāya vā taṇhā yassa na vijjati |417.1285| taṃ brūmi upasantoti kāmesu anapekkhinaṃ ganthā tassa na vijjanti atāri 3- so visattikaṃ. |417.1286| Na tassa puttā pasavo khettaṃ vatthuñca vijjati attaṃ vāpi nirattaṃ vā 4- na tasmiṃ upalabbhati. |417.1287| Yena naṃ vajjuṃ puthujjanā atho samaṇabrāhmaṇā taṃ tassa apurakkhataṃ tasmā vādesu nejati 5-. |417.1288| Vītagedho amaccharī na ussesu vadate muni na samesu na omesu kappaṃ neti akappiyo. |417.1289| Yassa loke sakaṃ natthi asatā ca na socati dhammesu ca na gacchati sa ve santoti vuccatīti. Purābhedasuttaṃ dasamaṃ @Footnote: 1 Yu. rase ca. 2 Ma. nissayanā. 3 Po. Ma. atarī. 4 Ma. attā vāpi nirattā. @5 Po. niñjati.

--------------------------------------------------------------------------------------------- page502.

Suttanipāte catutthassa aṭṭhakavaggassa ekādasamaṃ kalahavivādasuttaṃ [418] |418.1290| 11 Kuto pahūtā kalahā vivādā paridevasokā sahamaccharā ca mānātimānā sahapesuṇā ca kuto pahūtā te tadiṅgha brūhi. |418.1291| Piyappahūtā kalahā vivādā paridevasokā sahamaccharā ca mānātimānā sahapesuṇā ca maccherayuttā kalahā vivādā vivādajātesu ca pesuṇāni. |418.1292| Piyā su lokasmiṃ kutonidānā ye vāpi 1- lobhā vicaranti loke āsā ca niṭṭhā ca kutonidānā ye samparāyāya narassa honti. |418.1293| Chandānidānāni piyāni loke ye vāpi lobhā vicaranti loke āsā ca niṭṭhā ca itonidānā ye samparāyāya narassa honti. @Footnote: 1 Po. Ma. sabbattha vāresu cāpi.

--------------------------------------------------------------------------------------------- page503.

|418.1294| Chando nu lokasmiṃ kutonidāno vinicchayā vāpi kuto pahūtā kodho mosavajjañca kathaṅkathā ca ye vāpi dhammā samaṇena vuttā. |418.1295| Sātaṃ asātanti yamāhu loke tamūpanissāya pahoti chando rūpesu disvā vibhavaṃ bhavañca vinicchayaṃ kurute 1- jantu loke. |418.1296| Kodho mosavajjañca kathaṅkathā ca etepi dhammā dvayameva sante kathaṅkathī ñāṇapathāya sikkhe ñatvā pavuttā samaṇena dhammā. |418.1297| Sātaṃ asātañca kutonidānā kismiṃ asante na bhavanti hete vibhavaṃ bhavañcāpi yametamatthaṃ etamme pabrūhi yatonidānaṃ. |418.1298| Phassanidānaṃ sātaṃ asātaṃ phasse asante na bhavanti hete vibhavaṃ bhavañcāpi yametamatthaṃ etante pabrūmi itonidānaṃ. @Footnote: 1 Ma. kubbati.

--------------------------------------------------------------------------------------------- page504.

|418.1299| Phasso nu lokasmiṃ kutonidāno pariggahā vāpi kuto pahūtā kasmiṃ asante na mamattamatthi kasmiṃ vibhūte na phusanti phassā. |418.1300| Nāmañca rūpañca paṭicca phasso icchānidānāni pariggahāni icchāya 1- asantyā na mamattamatthi rūpe vibhūte na phusanti phassā. |418.1301| Kathaṃsametassa vibhoti rūpaṃ sukhaṃ dukkhaṃ vāpi kathaṃ vibhoti etamme pabrūhi yathā vibhoti taṃ jāniyāma iti 2- me mano ahu. |418.1302| Na saññasaññī na visaññasaññī nopi asaññī na vibhūtasaññī evaṃsametassa vibhoti rūpaṃ saññānidānā hi papañcasaṅkhā. |418.1303| Yantaṃ apucchimha akittayi no aññantaṃ pucchāma tadiṅgha brūhi ettāvataggaṃ no 3- vadanti heke yakkhassa suddhiṃ idha paṇḍitāse @Footnote: 1 Yu. icchā na santyā. 2 Ma. jāniyāmāti. 3 Ma. nu.

--------------------------------------------------------------------------------------------- page505.

Udāhu aññampi vadanti etto. |418.1304| Ettāvataggampi vadanti heke yakkhassa suddhiṃ idha paṇḍitāse tesaṃ puneke samayaṃ vadanti anupādisese kusalā vadānā. |418.1305| Ete ca ñatvā upanissitāti ñatvā munī nissaye so vimaṃsī ñatvā vimutto na vivādameti bhavābhavāya na sameti dhīroti. Kalahavivādasuttaṃ ekādasamaṃ. ---------- Suttanipāte catutthassa aṭṭhakavaggassa dvādasamaṃ cūḷaviyūhasuttaṃ [419] |419.1306| 12 Sakaṃ sakaṃ diṭṭhiparibbasānā viggayha nānā kusalā vadanti yo evaṃ jānāti sa vedi dhammaṃ idaṃ paṭikkosamakevalī so. |419.1307| Evampi viggayha vivādayanti bālo paro akusaloti cāhu sacco nu vādo katamo imesaṃ

--------------------------------------------------------------------------------------------- page506.

Sabbeva hīme kusalā vadānā. |419.1308| Parassa ce dhammamanānujānaṃ bālo mago 1- hoti nihīnapañño sabbeva bālā sunihīnapaññā sabbevime diṭṭhiparibbasānā. |419.1309| Sandiṭṭhiyā ve pana vīvadātā 2- saṃsuddhapaññā kusalā matīmā na tesaṃ koci nihīnapañño 3- diṭṭhīhi tesampi tathā samattā. |419.1310| Na vāhametaṃ tathivanti 4- brūmi yamāhu bālo 5- mithu aññamaññaṃ sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ tasmā hi bāloti paraṃ dahanti. |419.1311| Yamāhu saccaṃ tathivanti eke tamāhu aññepi 6- tucchaṃ musāti evampi viggayha vivādayanti 7- kasmā na ekaṃ samaṇā vadanti. |419.1312| Ekaṃ hi saccaṃ na dutīyamatthi yasmiṃ pajāno vivade pajānaṃ nānā te saccāni sayaṃ thunanti @Footnote: 1 Ma. bālomako. 2 Po. ceva na cevadātā. Ma. ceva na vīvadātā. @3 Ma. Yu. parihīnapañño. 4 Ma. Yu. tathiyanti. 5 Ma. Yu. bālā. @6 Ma. Yu. aññe ca. 7 Yu. vivādiyanti.

--------------------------------------------------------------------------------------------- page507.

Tasmā na ekaṃ samaṇā vadanti. |419.1313| Kasmā nu saccāni vadanti nānā. Pavādiyāse kusalā vadānā saccāni sutāni bahūni nānā udāhu te takkamanussaranti. |419.1314| Na heva saccāni bahūni nānā aññatra saññāya niccāni loke takkañca diṭṭhīsu pakappayitvā saccaṃ musāti dvayadhammamāhu. |419.1315| Diṭṭhe sute sīlabbate mute vā ete ca nissāya vimānadassī vinicchaye ṭhatvā pahassamāno bālo paro akusaloti cāha. |419.1316| Yeneva bāloti paraṃ dahāti tenātumānaṃ kusaloti cāha sayamattanā so kusalo vadāno aññaṃ vimāneti tadeva pāvā. |419.1317| Atisāradiṭṭhiyā so samatto mānena matto paripuṇṇamānī sayameva sāmaṃ manasābhisitto

--------------------------------------------------------------------------------------------- page508.

Diṭṭhīhi sā tassa tathā samattā. |419.1318| Parassa ce hi vacasā nihīno tumo sahā hoti nihīnapañño atha ce sayaṃ vedagū hoti dhīro na koci bālo samaṇesu atthi. |419.1319| Aññaṃ ito yābhivadanti dhammaṃ aparaddhā suddhimakevalī te 1- evampi titthyā puthuso vadanti sandiṭṭhirāgena hi tyābhirattā 2-. |419.1320| Idheva suddhiṃ iti vādayanti nāññesu dhammesu visuddhimāhu evampi titthyā puthuso niviṭṭhā |419.1321| sakāyane tattha daḷhaṃ vadānā. Sakāyane vāpi daḷhaṃ vadāno kamettha bāloti paraṃ daheyya sayameva so medhagaṃ āvaheyya paraṃ vadaṃ bālamasuddhidhammaṃ. |419.1322| Vinicchaye ṭhatvā sayaṃ pamāya uddhaṃ so lokasmiṃ vivādameti hitvāna sabbāni vinicchayāni @Footnote: 1 Yu. suddhimakevalī no. 2 Po. sandiṭṭhirāgena titthyābhirattā. Yu. tebhirattā.

--------------------------------------------------------------------------------------------- page509.

Na medhagaṃ kurute jantu loketi. Cūḷaviyūhasuttaṃ dvādasamaṃ. ----------- Suttanipāte catutthassa aṭṭhakavaggassa terasamaṃ mahāviyūhasuttaṃ [420] |420.1323| 13 Ye kecime diṭṭhiparibbasānā idameva saccanti vivādayanti sabbeva te nindamanvānayanti atho pasaṃsampi labhanti tattha. |420.1324| Appañhi etaṃ na alaṃ samāya duve vivādassa phalāni brūmi etampi disvāna vivādayetha khemābhipassaṃ avivādabhūmiṃ. |420.1325| Yā kācimā sammatiyo puthujjā sabbā va etā na upeti vidvā anūpayo so upayaṃ kimeyya diṭṭhe sute khantimakubbamāno. |420.1326| Sīluttamā saññamenāhu suddhiṃ vattaṃ samādāya upaṭṭhitāse idheva sikkhema athassa suddhiṃ

--------------------------------------------------------------------------------------------- page510.

Bhavūpanītā kusalā vadānā. |420.1327| Sace cuto sīlavatāto hoti pavedhatī kamma virādhayitvā pajappatī 1- patthayatī ca suddhiṃ satthā va hīno pavasaṃ gharamhā. |420.1328| Sīlabbataṃ vāpi pahāya sabbaṃ dhammañca sāvajjanavajjametaṃ suddhī asuddhīti apatthayāno virato care santimanuggahāya. |420.1329| Tamūpanissāya jigucchitaṃ vā atha vāpi diṭṭhaṃ va sutaṃ mutaṃ vā uddhaṃsarā suddhimanutthunanti avītataṇhāse bhavābhavesu. |420.1330| Patthayamānassa hi jappitāni pavedhitaṃ vāpi pakappitesu cutūpapāto idha yassa natthi sa kena vedheyya kuhiñci jappe 2-. |420.1331| Yamāhu dhammaṃ paramanti eke tameva hīnanti panāhu aññe sacco nu vādo katamo imesaṃ @Footnote: 1 Po. pajampati. 2 Po. kuhiṃ pajappe.

--------------------------------------------------------------------------------------------- page511.

Sabbeva hīme kusalā vadānā. |420.1332| Sakañhi dhammaṃ paripuṇṇamāhu aññassa dhammaṃ pana hīnamāhu evampi viggayha vivādayanti sakaṃ sakaṃ sammatimāhu 1- saccaṃ. |420.1333| Parassa ce vambhayitena hīno na koci dhammesu visesi assa puthūhi aññassa vadanti dhammaṃ nihīnato samhi daḷhaṃ vadānā. |420.1334| Sadhammapūjā ca panā tatheva yathā pasaṃsanti sakāyanāni sabbe pavādā 2- tathivā bhaveyyuṃ suddhīhi nesaṃ paccattameva. |420.1335| Na brāhmaṇassa paraneyyamatthi dhammesu niccheyya samuggahītaṃ tasmā vivādāni upātivatto na hi seṭṭhato passati dhammamaññaṃ. |420.1336| Jānāmi passāmi tatheva etaṃ diṭṭhiyā eke paccenti suddhiṃ addakkhi ce kiñhi tumassa tena @Footnote: 1 Po. Yu. sammutimāhu. 2 Po. sabbeva vādā.

--------------------------------------------------------------------------------------------- page512.

Atisitvā aññena vadanti suddhiṃ. |420.1337| Passaṃ naro dakkhati 1- nāmarūpaṃ disvāna vāññassati tāni ceva kāmaṃ bāhuṃ passatu appakaṃ vā na hi tena suddhiṃ kusalā vadanti. |420.1338| Nivissavādī na hi subbināyo pakappitaṃ diṭṭhi purekkharāno yannissito tattha subhaṃvadāno suddhiṃvado 2- tattha tathaddasā so. |420.1339| Na brāhmaṇo kappamupeti saṅkhaṃ na diṭṭhisārī napi ñāṇabandhu ñatvā ca so sammatiyo puthujjā upekkhati uggahaṇantimaññe. |420.1340| Visajja ganthāni munīdha loke vivādajātesu na vaggasārī santo asantesu upekkhako so anuggaho uggahaṇantimaññe. |420.1341| Pubbāsave hitvā nave akubbaṃ na chandagū nāpi nivissavādo sa vippamutto diṭṭhigatehi dhīro @Footnote: 1 Yu. dakkhiti. 2 Po. suddhivado.

--------------------------------------------------------------------------------------------- page513.

Na limpatī loke anattagarahī. |420.1342| Sa sabbadhammesu visenibhūto yaṃ kiñci diṭṭhaṃ va 1- sutaṃ mutaṃ vā sampannabhāro muni vippamutto na kappiyo nūparato na patthiyoti bhagavāti. Mahāviyūhasuttaṃ terasamaṃ ------------ suttanipāte catutthassa aṭṭhakavaggassa cuddasamaṃ tuvaṭakasuttaṃ [421] |421.1343| 14 Pucchāmi taṃ ādiccabandhuṃ vivekaṃ santipadañca mahesiṃ kathaṃ disvā nibbāti bhikkhu anupādiyāno lokasmiṃ kiñci. |421.1344| Mūlaṃ papañcasaṅkhāyā (ti bhagavā) mantā asmīti sabbamuparuddhe yā kāci taṇhā ajjhattaṃ tāsaṃ vinayā sadā sato sikkhe. |421.1345| Yaṃ kiñci dhammaṃ abhijaññā 2- ajjhattaṃ atha vāpi bahiddhā na tena thāmaṃ kubbetha 3- @Footnote: 1 Po. ca. 2 Po. dhammamabhijaññā. 3 Po. kurubbetha.

--------------------------------------------------------------------------------------------- page514.

Na hi sā nibbuti sataṃ vuttā |421.1346| seyyo na tena maññeyya nīceyyo atha vāpi sarikkho puṭṭho anekarūpehi nātumānaṃ vikappayaṃ tiṭṭhe. |421.1347| Ajjhattameva upasame na aññato 1- bhikkhu santimeseyya ajjhattaṃ upasantassa natthi attā kuto nirattaṃ vā 2-. |421.1348| Majjhe yathā samuddassa ūmi no jāyati ṭhito hoti evaṃ ṭhito anejassa ussadaṃ bhikkhu na kareyya kuhiñci. |421.1349| Akittayi vivaṭacakkhu sakkhidhammaṃ parissayavinayaṃ paṭipadañca vadehi bhaddante pāṭimokkhaṃ atha vāpi samādhiṃ. |421.1350| Cakkhūhi neva lolassa gāmakathāya āvaraye sotaṃ rase ca nānugijjheyya @Footnote: 1 Yu. nāññato. 2 Po. va.

--------------------------------------------------------------------------------------------- page515.

Na ca mamāyetha kiñci lokasmiṃ. |421.1351| Phassena yadā phuṭṭhassa paridevaṃ bhikkhu na kareyya kuhiñci bhavañca nābhijappeyya bheravesu ca na sampavedheyya. |421.1352| Annānamatho pānānaṃ khādanīyānaṃ athopi vatthānaṃ laddhā na sannidhiṃ kayirā na ca parittase tāni alabhamāno. |421.1353| Jhāyī na pādalolassa virame kukkuccā nappamajjeyya atha vā āsanesu sayanesu appasaddesu bhikkhu vihareyya. |421.1354| Niddaṃ bahulaṃ na kareyya jāgariyaṃ bhajeyya ātāpī tandiṃ māyaṃ hassaṃ khiḍḍaṃ methunaṃ vippajahe savibhūsaṃ. |421.1355| Āthabbaṇaṃ supinaṃ lakkhaṇaṃ no vidahe athopi nakkhattaṃ virutañca gabbhakaraṇaṃ

--------------------------------------------------------------------------------------------- page516.

Tikicchaṃ māmako na seveyya. |421.1356| Nindāya nappavedheyya na uṇṇameyya pasaṃsito bhikkhu lobhaṃ saha macchariyena kodhaṃ pesuṇiyañca panudeyya. |421.1357| Kayavikkaye na tiṭṭheyya upavādaṃ bhikkhu na kareyya kuhiñci gāme ca nābhisajjeyya lābhakamyā janaṃ na lapayeyya. |421.1358| Na ca katthitā siyā bhikkhu na ca vācaṃ payuttaṃ bhāseyya pāgabbhiyaṃ na sikkheyya kathaṃ vigāhikaṃ na katheyya. |421.1359| Mosavajje na niyyetha sampajāno saṭhāni na kayirā atha jīvitena paññāya sīlabbatena nāññamatimaññe. |421.1360| Sutvā rusito bahuṃ vācaṃ samaṇānaṃ vā puthuvacanānaṃ pharusena nappaṭivajjā

--------------------------------------------------------------------------------------------- page517.

Na hi santo paṭisenikaronti. |421.1361| Etañca dhammamaññāya vicinaṃ bhikkhu sadā sato sikkhe santīti nibbutiṃ ñatvā sāsane gotamassa nappamajjeyya. |421.1362| Abhibhū hi so anabhibhūto sakkhidhammaṃ anītihamadassī tasmā hi tassa bhagavato sāsane appamatto sadā namassamanusikkheti bhagavāti. Tuvaṭakasuttaṃ cuddasamaṃ. -------------


             The Pali Tipitaka in Roman Character Volume 25 page 500-517. https://84000.org/tipitaka/read/roman_item.php?book=25&item=417&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=417&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=417&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=417&items=5&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=417              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]