Suttanipāte catutthassa aṭṭhakavaggassa dasamaṃ purābhedasuttaṃ
[417] |417.1276| 10 Kathaṃdassī kathaṃsīlo upasantoti vuccati
tamme gotama pabrūhi pucchito uttamaṃ naraṃ.
|417.1277| Vītataṇho purā bhedā (ti bhagavā) pubbamantamanissito
vemajjhe nupasaṅkheyyo tassa natthi purekkhataṃ.
|417.1278| Akkodhano asantāsī avikatthī akukkucco 4-
mantābhāṇī anuddhato sa ve vācāyato muni.
|417.1279| Nirāsattī anāgate atītaṃ nānusocati
vivekadassī phassesu diṭṭhīsu ca na niyyati
|417.1280| paṭilīno akuhako apihālu amaccharī
@Footnote: 1 diṭṭhiyāyako na .... 2 Po. Yu. so . 3 Ma. Yu. ghaṭṭayantā.
@4 Ma. Yu. akkukuco
Appagabbho ajeguccho pesuṇeyye ca no yuto
|417.1281| sātiyesu anassāvī atimāne ca no yuto
saṇho ca paṭibhāṇavā na saddho na virajjati
|417.1282| lābhakamyā na sikkhati alābhe ca na kuppati
aviruddho ca taṇhāya rasesu 1- nānugijjhati
|417.1283| upekkhako sadā sato na loke maññate samaṃ
na visesī na nīceyyo tassa no santi ussadā.
|417.1284| Yassa nissayatā 2- natthi ñatvā dhammaṃ anissito
bhavāya vibhavāya vā taṇhā yassa na vijjati
|417.1285| taṃ brūmi upasantoti kāmesu anapekkhinaṃ
ganthā tassa na vijjanti atāri 3- so visattikaṃ.
|417.1286| Na tassa puttā pasavo khettaṃ vatthuñca vijjati
attaṃ vāpi nirattaṃ vā 4- na tasmiṃ upalabbhati.
|417.1287| Yena naṃ vajjuṃ puthujjanā atho samaṇabrāhmaṇā
taṃ tassa apurakkhataṃ tasmā vādesu nejati 5-.
|417.1288| Vītagedho amaccharī na ussesu vadate muni
na samesu na omesu kappaṃ neti akappiyo.
|417.1289| Yassa loke sakaṃ natthi asatā ca na socati
dhammesu ca na gacchati sa ve santoti vuccatīti.
Purābhedasuttaṃ dasamaṃ
@Footnote: 1 Yu. rase ca. 2 Ma. nissayanā. 3 Po. Ma. atarī. 4 Ma. attā vāpi nirattā.
@5 Po. niñjati.
Suttanipāte catutthassa aṭṭhakavaggassa
ekādasamaṃ kalahavivādasuttaṃ
[418] |418.1290| 11 Kuto pahūtā kalahā vivādā
paridevasokā sahamaccharā ca
mānātimānā sahapesuṇā ca
kuto pahūtā te tadiṅgha brūhi.
|418.1291| Piyappahūtā kalahā vivādā
paridevasokā sahamaccharā ca
mānātimānā sahapesuṇā ca
maccherayuttā kalahā vivādā
vivādajātesu ca pesuṇāni.
|418.1292| Piyā su lokasmiṃ kutonidānā
ye vāpi 1- lobhā vicaranti loke
āsā ca niṭṭhā ca kutonidānā
ye samparāyāya narassa honti.
|418.1293| Chandānidānāni piyāni loke
ye vāpi lobhā vicaranti loke
āsā ca niṭṭhā ca itonidānā
ye samparāyāya narassa honti.
@Footnote: 1 Po. Ma. sabbattha vāresu cāpi.
|418.1294| Chando nu lokasmiṃ kutonidāno
vinicchayā vāpi kuto pahūtā
kodho mosavajjañca kathaṅkathā ca
ye vāpi dhammā samaṇena vuttā.
|418.1295| Sātaṃ asātanti yamāhu loke
tamūpanissāya pahoti chando
rūpesu disvā vibhavaṃ bhavañca
vinicchayaṃ kurute 1- jantu loke.
|418.1296| Kodho mosavajjañca kathaṅkathā ca
etepi dhammā dvayameva sante
kathaṅkathī ñāṇapathāya sikkhe
ñatvā pavuttā samaṇena dhammā.
|418.1297| Sātaṃ asātañca kutonidānā
kismiṃ asante na bhavanti hete
vibhavaṃ bhavañcāpi yametamatthaṃ
etamme pabrūhi yatonidānaṃ.
|418.1298| Phassanidānaṃ sātaṃ asātaṃ
phasse asante na bhavanti hete
vibhavaṃ bhavañcāpi yametamatthaṃ
etante pabrūmi itonidānaṃ.
@Footnote: 1 Ma. kubbati.
|418.1299| Phasso nu lokasmiṃ kutonidāno
pariggahā vāpi kuto pahūtā
kasmiṃ asante na mamattamatthi
kasmiṃ vibhūte na phusanti phassā.
|418.1300| Nāmañca rūpañca paṭicca phasso
icchānidānāni pariggahāni
icchāya 1- asantyā na mamattamatthi
rūpe vibhūte na phusanti phassā.
|418.1301| Kathaṃsametassa vibhoti rūpaṃ
sukhaṃ dukkhaṃ vāpi kathaṃ vibhoti
etamme pabrūhi yathā vibhoti
taṃ jāniyāma iti 2- me mano ahu.
|418.1302| Na saññasaññī na visaññasaññī
nopi asaññī na vibhūtasaññī
evaṃsametassa vibhoti rūpaṃ
saññānidānā hi papañcasaṅkhā.
|418.1303| Yantaṃ apucchimha akittayi no
aññantaṃ pucchāma tadiṅgha brūhi
ettāvataggaṃ no 3- vadanti heke
yakkhassa suddhiṃ idha paṇḍitāse
@Footnote: 1 Yu. icchā na santyā. 2 Ma. jāniyāmāti. 3 Ma. nu.
Udāhu aññampi vadanti etto.
|418.1304| Ettāvataggampi vadanti heke
yakkhassa suddhiṃ idha paṇḍitāse
tesaṃ puneke samayaṃ vadanti
anupādisese kusalā vadānā.
|418.1305| Ete ca ñatvā upanissitāti
ñatvā munī nissaye so vimaṃsī
ñatvā vimutto na vivādameti
bhavābhavāya na sameti dhīroti.
Kalahavivādasuttaṃ ekādasamaṃ.
----------
Suttanipāte catutthassa aṭṭhakavaggassa dvādasamaṃ cūḷaviyūhasuttaṃ
[419] |419.1306| 12 Sakaṃ sakaṃ diṭṭhiparibbasānā
viggayha nānā kusalā vadanti
yo evaṃ jānāti sa vedi dhammaṃ
idaṃ paṭikkosamakevalī so.
|419.1307| Evampi viggayha vivādayanti
bālo paro akusaloti cāhu
sacco nu vādo katamo imesaṃ
Sabbeva hīme kusalā vadānā.
|419.1308| Parassa ce dhammamanānujānaṃ
bālo mago 1- hoti nihīnapañño
sabbeva bālā sunihīnapaññā
sabbevime diṭṭhiparibbasānā.
|419.1309| Sandiṭṭhiyā ve pana vīvadātā 2-
saṃsuddhapaññā kusalā matīmā
na tesaṃ koci nihīnapañño 3-
diṭṭhīhi tesampi tathā samattā.
|419.1310| Na vāhametaṃ tathivanti 4- brūmi
yamāhu bālo 5- mithu aññamaññaṃ
sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ
tasmā hi bāloti paraṃ dahanti.
|419.1311| Yamāhu saccaṃ tathivanti eke
tamāhu aññepi 6- tucchaṃ musāti
evampi viggayha vivādayanti 7-
kasmā na ekaṃ samaṇā vadanti.
|419.1312| Ekaṃ hi saccaṃ na dutīyamatthi
yasmiṃ pajāno vivade pajānaṃ
nānā te saccāni sayaṃ thunanti
@Footnote: 1 Ma. bālomako. 2 Po. ceva na cevadātā. Ma. ceva na vīvadātā.
@3 Ma. Yu. parihīnapañño. 4 Ma. Yu. tathiyanti. 5 Ma. Yu. bālā.
@6 Ma. Yu. aññe ca. 7 Yu. vivādiyanti.
Tasmā na ekaṃ samaṇā vadanti.
|419.1313| Kasmā nu saccāni vadanti nānā.
Pavādiyāse kusalā vadānā
saccāni sutāni bahūni nānā
udāhu te takkamanussaranti.
|419.1314| Na heva saccāni bahūni nānā
aññatra saññāya niccāni loke
takkañca diṭṭhīsu pakappayitvā
saccaṃ musāti dvayadhammamāhu.
|419.1315| Diṭṭhe sute sīlabbate mute vā
ete ca nissāya vimānadassī
vinicchaye ṭhatvā pahassamāno
bālo paro akusaloti cāha.
|419.1316| Yeneva bāloti paraṃ dahāti
tenātumānaṃ kusaloti cāha
sayamattanā so kusalo vadāno
aññaṃ vimāneti tadeva pāvā.
|419.1317| Atisāradiṭṭhiyā so samatto
mānena matto paripuṇṇamānī
sayameva sāmaṃ manasābhisitto
Diṭṭhīhi sā tassa tathā samattā.
|419.1318| Parassa ce hi vacasā nihīno
tumo sahā hoti nihīnapañño
atha ce sayaṃ vedagū hoti dhīro
na koci bālo samaṇesu atthi.
|419.1319| Aññaṃ ito yābhivadanti dhammaṃ
aparaddhā suddhimakevalī te 1-
evampi titthyā puthuso vadanti
sandiṭṭhirāgena hi tyābhirattā 2-.
|419.1320| Idheva suddhiṃ iti vādayanti
nāññesu dhammesu visuddhimāhu
evampi titthyā puthuso niviṭṭhā
|419.1321| sakāyane tattha daḷhaṃ vadānā.
Sakāyane vāpi daḷhaṃ vadāno
kamettha bāloti paraṃ daheyya
sayameva so medhagaṃ āvaheyya
paraṃ vadaṃ bālamasuddhidhammaṃ.
|419.1322| Vinicchaye ṭhatvā sayaṃ pamāya
uddhaṃ so lokasmiṃ vivādameti
hitvāna sabbāni vinicchayāni
@Footnote: 1 Yu. suddhimakevalī no. 2 Po. sandiṭṭhirāgena titthyābhirattā. Yu. tebhirattā.
Na medhagaṃ kurute jantu loketi.
Cūḷaviyūhasuttaṃ dvādasamaṃ.
-----------
Suttanipāte catutthassa aṭṭhakavaggassa terasamaṃ mahāviyūhasuttaṃ
[420] |420.1323| 13 Ye kecime diṭṭhiparibbasānā
idameva saccanti vivādayanti
sabbeva te nindamanvānayanti
atho pasaṃsampi labhanti tattha.
|420.1324| Appañhi etaṃ na alaṃ samāya
duve vivādassa phalāni brūmi
etampi disvāna vivādayetha
khemābhipassaṃ avivādabhūmiṃ.
|420.1325| Yā kācimā sammatiyo puthujjā
sabbā va etā na upeti vidvā
anūpayo so upayaṃ kimeyya
diṭṭhe sute khantimakubbamāno.
|420.1326| Sīluttamā saññamenāhu suddhiṃ
vattaṃ samādāya upaṭṭhitāse
idheva sikkhema athassa suddhiṃ
Bhavūpanītā kusalā vadānā.
|420.1327| Sace cuto sīlavatāto hoti
pavedhatī kamma virādhayitvā
pajappatī 1- patthayatī ca suddhiṃ
satthā va hīno pavasaṃ gharamhā.
|420.1328| Sīlabbataṃ vāpi pahāya sabbaṃ
dhammañca sāvajjanavajjametaṃ
suddhī asuddhīti apatthayāno
virato care santimanuggahāya.
|420.1329| Tamūpanissāya jigucchitaṃ vā
atha vāpi diṭṭhaṃ va sutaṃ mutaṃ vā
uddhaṃsarā suddhimanutthunanti
avītataṇhāse bhavābhavesu.
|420.1330| Patthayamānassa hi jappitāni
pavedhitaṃ vāpi pakappitesu
cutūpapāto idha yassa natthi
sa kena vedheyya kuhiñci jappe 2-.
|420.1331| Yamāhu dhammaṃ paramanti eke
tameva hīnanti panāhu aññe
sacco nu vādo katamo imesaṃ
@Footnote: 1 Po. pajampati. 2 Po. kuhiṃ pajappe.
Sabbeva hīme kusalā vadānā.
|420.1332| Sakañhi dhammaṃ paripuṇṇamāhu
aññassa dhammaṃ pana hīnamāhu
evampi viggayha vivādayanti
sakaṃ sakaṃ sammatimāhu 1- saccaṃ.
|420.1333| Parassa ce vambhayitena hīno
na koci dhammesu visesi assa
puthūhi aññassa vadanti dhammaṃ
nihīnato samhi daḷhaṃ vadānā.
|420.1334| Sadhammapūjā ca panā tatheva
yathā pasaṃsanti sakāyanāni
sabbe pavādā 2- tathivā bhaveyyuṃ
suddhīhi nesaṃ paccattameva.
|420.1335| Na brāhmaṇassa paraneyyamatthi
dhammesu niccheyya samuggahītaṃ
tasmā vivādāni upātivatto
na hi seṭṭhato passati dhammamaññaṃ.
|420.1336| Jānāmi passāmi tatheva etaṃ
diṭṭhiyā eke paccenti suddhiṃ
addakkhi ce kiñhi tumassa tena
@Footnote: 1 Po. Yu. sammutimāhu. 2 Po. sabbeva vādā.
Atisitvā aññena vadanti suddhiṃ.
|420.1337| Passaṃ naro dakkhati 1- nāmarūpaṃ
disvāna vāññassati tāni ceva
kāmaṃ bāhuṃ passatu appakaṃ vā
na hi tena suddhiṃ kusalā vadanti.
|420.1338| Nivissavādī na hi subbināyo
pakappitaṃ diṭṭhi purekkharāno
yannissito tattha subhaṃvadāno
suddhiṃvado 2- tattha tathaddasā so.
|420.1339| Na brāhmaṇo kappamupeti saṅkhaṃ
na diṭṭhisārī napi ñāṇabandhu
ñatvā ca so sammatiyo puthujjā
upekkhati uggahaṇantimaññe.
|420.1340| Visajja ganthāni munīdha loke
vivādajātesu na vaggasārī
santo asantesu upekkhako so
anuggaho uggahaṇantimaññe.
|420.1341| Pubbāsave hitvā nave akubbaṃ
na chandagū nāpi nivissavādo
sa vippamutto diṭṭhigatehi dhīro
@Footnote: 1 Yu. dakkhiti. 2 Po. suddhivado.
Na limpatī loke anattagarahī.
|420.1342| Sa sabbadhammesu visenibhūto
yaṃ kiñci diṭṭhaṃ va 1- sutaṃ mutaṃ vā
sampannabhāro muni vippamutto
na kappiyo nūparato na patthiyoti bhagavāti.
Mahāviyūhasuttaṃ terasamaṃ
------------
suttanipāte catutthassa aṭṭhakavaggassa cuddasamaṃ tuvaṭakasuttaṃ
[421] |421.1343| 14 Pucchāmi taṃ ādiccabandhuṃ
vivekaṃ santipadañca mahesiṃ
kathaṃ disvā nibbāti bhikkhu
anupādiyāno lokasmiṃ kiñci.
|421.1344| Mūlaṃ papañcasaṅkhāyā (ti bhagavā)
mantā asmīti sabbamuparuddhe
yā kāci taṇhā ajjhattaṃ
tāsaṃ vinayā sadā sato sikkhe.
|421.1345| Yaṃ kiñci dhammaṃ abhijaññā 2-
ajjhattaṃ atha vāpi bahiddhā
na tena thāmaṃ kubbetha 3-
@Footnote: 1 Po. ca. 2 Po. dhammamabhijaññā. 3 Po. kurubbetha.
Na hi sā nibbuti sataṃ vuttā
|421.1346| seyyo na tena maññeyya
nīceyyo atha vāpi sarikkho
puṭṭho anekarūpehi
nātumānaṃ vikappayaṃ tiṭṭhe.
|421.1347| Ajjhattameva upasame
na aññato 1- bhikkhu santimeseyya
ajjhattaṃ upasantassa
natthi attā kuto nirattaṃ vā 2-.
|421.1348| Majjhe yathā samuddassa
ūmi no jāyati ṭhito hoti
evaṃ ṭhito anejassa
ussadaṃ bhikkhu na kareyya kuhiñci.
|421.1349| Akittayi vivaṭacakkhu
sakkhidhammaṃ parissayavinayaṃ
paṭipadañca vadehi bhaddante
pāṭimokkhaṃ atha vāpi samādhiṃ.
|421.1350| Cakkhūhi neva lolassa
gāmakathāya āvaraye sotaṃ
rase ca nānugijjheyya
@Footnote: 1 Yu. nāññato. 2 Po. va.
Na ca mamāyetha kiñci lokasmiṃ.
|421.1351| Phassena yadā phuṭṭhassa
paridevaṃ bhikkhu na kareyya
kuhiñci bhavañca nābhijappeyya
bheravesu ca na sampavedheyya.
|421.1352| Annānamatho pānānaṃ
khādanīyānaṃ athopi vatthānaṃ
laddhā na sannidhiṃ kayirā
na ca parittase tāni alabhamāno.
|421.1353| Jhāyī na pādalolassa
virame kukkuccā nappamajjeyya
atha vā āsanesu sayanesu
appasaddesu bhikkhu vihareyya.
|421.1354| Niddaṃ bahulaṃ na kareyya
jāgariyaṃ bhajeyya ātāpī
tandiṃ māyaṃ hassaṃ khiḍḍaṃ
methunaṃ vippajahe savibhūsaṃ.
|421.1355| Āthabbaṇaṃ supinaṃ lakkhaṇaṃ
no vidahe athopi nakkhattaṃ
virutañca gabbhakaraṇaṃ
Tikicchaṃ māmako na seveyya.
|421.1356| Nindāya nappavedheyya
na uṇṇameyya pasaṃsito bhikkhu
lobhaṃ saha macchariyena
kodhaṃ pesuṇiyañca panudeyya.
|421.1357| Kayavikkaye na tiṭṭheyya
upavādaṃ bhikkhu na kareyya kuhiñci
gāme ca nābhisajjeyya
lābhakamyā janaṃ na lapayeyya.
|421.1358| Na ca katthitā siyā bhikkhu
na ca vācaṃ payuttaṃ bhāseyya
pāgabbhiyaṃ na sikkheyya
kathaṃ vigāhikaṃ na katheyya.
|421.1359| Mosavajje na niyyetha
sampajāno saṭhāni na kayirā
atha jīvitena paññāya
sīlabbatena nāññamatimaññe.
|421.1360| Sutvā rusito bahuṃ vācaṃ
samaṇānaṃ vā puthuvacanānaṃ
pharusena nappaṭivajjā
Na hi santo paṭisenikaronti.
|421.1361| Etañca dhammamaññāya
vicinaṃ bhikkhu sadā sato sikkhe
santīti nibbutiṃ ñatvā
sāsane gotamassa nappamajjeyya.
|421.1362| Abhibhū hi so anabhibhūto
sakkhidhammaṃ anītihamadassī
tasmā hi tassa bhagavato sāsane
appamatto sadā namassamanusikkheti bhagavāti.
Tuvaṭakasuttaṃ cuddasamaṃ.
-------------
The Pali Tipitaka in Roman Character Volume 25 page 500-517.
https://84000.org/tipitaka/read/roman_item.php?book=25&item=417&items=5
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=25&item=417&items=5&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
https://84000.org/tipitaka/read/pali_item.php?book=25&item=417&items=5
Compare with The Royal Version of Thai Tipitaka :-
https://84000.org/tipitaka/read/byitem.php?book=25&item=417&items=5
Study Atthakatha :-
https://84000.org/tipitaka/attha/attha.php?b=25&i=417
Contents of The Tipitaka Volume 25
https://84000.org/tipitaka/read/?index_25
https://84000.org/tipitaka/english/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]
