ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [417] |417.1276| 10 Kathamdassi kathamsilo    upasantoti vuccati
                          tamme gotama pabruhi        pucchito uttamam naram.
   |417.1277| Vitatanho pura bheda        (ti bhagava) pubbamantamanissito
                          vemajjhe nupasankheyyo     tassa natthi purekkhatam.
   |417.1278| Akkodhano asantasi        avikatthi akukkucco 4-
                          mantabhani anuddhato     sa ve vacayato muni.
   |417.1279| Nirasatti anagate           atitam nanusocati
                          vivekadassi phassesu          ditthisu ca na niyyati
   |417.1280| patilino akuhako              apihalu amacchari
@Footnote: 1 ditthiyayako na .... 2 Po. Yu. so .  3 Ma. Yu. ghattayanta.
@4 Ma. Yu. akkukuco
                          Appagabbho ajeguccho     pesuneyye ca no yuto
   |417.1281| satiyesu anassavi           atimane ca no yuto
                          sanho ca patibhanava      na saddho na virajjati
   |417.1282| labhakamya na sikkhati        alabhe ca na kuppati
                          aviruddho ca tanhaya        rasesu 1- nanugijjhati
   |417.1283| upekkhako sada sato         na loke mannate samam
                          na visesi na niceyyo         tassa no santi ussada.
   |417.1284| Yassa nissayata 2- natthi   natva dhammam anissito
                          bhavaya vibhavaya va            tanha yassa na vijjati
   |417.1285| tam brumi upasantoti          kamesu anapekkhinam
                          gantha tassa na vijjanti    atari 3- so visattikam.
   |417.1286| Na tassa putta pasavo        khettam vatthunca vijjati
                          attam vapi nirattam va 4-   na tasmim upalabbhati.
   |417.1287| Yena nam vajjum puthujjana       atho samanabrahmana
                          tam tassa apurakkhatam            tasma vadesu nejati 5-.
   |417.1288| Vitagedho amacchari              na ussesu vadate muni
                          na samesu na omesu          kappam neti akappiyo.
   |417.1289| Yassa loke sakam natthi        asata ca na socati
                          dhammesu ca na gacchati         sa ve santoti vuccatiti.
                                        Purabhedasuttam dasamam
@Footnote: 1 Yu. rase ca. 2 Ma. nissayana. 3 Po. Ma. atari. 4 Ma. atta vapi niratta.
@5 Po. ninjati.
                         Suttanipate catutthassa atthakavaggassa
                         ekadasamam kalahavivadasuttam
     [418] |418.1290| 11 Kuto pahuta kalaha vivada
                         paridevasoka sahamacchara ca
                         manatimana sahapesuna ca
                         kuto pahuta te tadingha bruhi.
   |418.1291| Piyappahuta kalaha vivada
                         paridevasoka sahamacchara ca
                         manatimana sahapesuna ca
                         maccherayutta kalaha vivada
                         vivadajatesu ca pesunani.
   |418.1292| Piya su lokasmim kutonidana
                         ye vapi 1- lobha vicaranti loke
                         asa ca nittha ca kutonidana
                         ye samparayaya narassa honti.
   |418.1293| Chandanidanani piyani loke
                         ye vapi lobha vicaranti loke
                         asa ca nittha ca itonidana
                         ye samparayaya narassa honti.
@Footnote: 1 Po. Ma. sabbattha varesu capi.
   |418.1294| Chando nu lokasmim kutonidano
                         vinicchaya vapi kuto pahuta
                         kodho mosavajjanca kathankatha ca
                         ye vapi dhamma samanena vutta.
   |418.1295| Satam asatanti yamahu loke
                         tamupanissaya pahoti chando
                         rupesu disva vibhavam bhavanca
                         vinicchayam kurute 1- jantu loke.
   |418.1296| Kodho mosavajjanca kathankatha ca
                         etepi dhamma dvayameva sante
                         kathankathi nanapathaya sikkhe
                         natva pavutta samanena dhamma.
   |418.1297| Satam asatanca kutonidana
                         kismim asante na bhavanti hete
                         vibhavam bhavancapi yametamattham
                         etamme pabruhi yatonidanam.
   |418.1298| Phassanidanam satam asatam
                         phasse asante na bhavanti hete
                         vibhavam bhavancapi yametamattham
                         etante pabrumi itonidanam.
@Footnote: 1 Ma. kubbati.
   |418.1299| Phasso nu lokasmim kutonidano
                         pariggaha vapi kuto pahuta
                         kasmim asante na mamattamatthi
                         kasmim vibhute na phusanti phassa.
   |418.1300| Namanca rupanca paticca phasso
                         icchanidanani pariggahani
                         icchaya 1- asantya na mamattamatthi
                         rupe vibhute na phusanti phassa.
   |418.1301| Kathamsametassa vibhoti rupam
                         sukham dukkham vapi katham vibhoti
                         etamme pabruhi yatha vibhoti
                         tam janiyama iti 2- me mano ahu.
   |418.1302| Na sannasanni na visannasanni
                         nopi asanni na vibhutasanni
                         evamsametassa vibhoti rupam
                         sannanidana hi papancasankha.
   |418.1303| Yantam apucchimha akittayi no
                         annantam pucchama tadingha bruhi
                         ettavataggam no 3- vadanti heke
                         yakkhassa suddhim idha panditase
@Footnote: 1 Yu. iccha na santya. 2 Ma. janiyamati. 3 Ma. nu.
                         Udahu annampi vadanti etto.
   |418.1304| Ettavataggampi vadanti heke
                         yakkhassa suddhim idha panditase
                         tesam puneke samayam vadanti
                         anupadisese kusala vadana.
   |418.1305| Ete ca natva upanissitati
                         natva muni nissaye so vimamsi
                         natva vimutto na vivadameti
                         bhavabhavaya na sameti dhiroti.
                         Kalahavivadasuttam ekadasamam.
                                ----------
       Suttanipate catutthassa atthakavaggassa dvadasamam culaviyuhasuttam
     [419] |419.1306| 12 Sakam sakam ditthiparibbasana
                         viggayha nana kusala vadanti
                         yo evam janati sa vedi dhammam
                         idam patikkosamakevali so.
   |419.1307| Evampi viggayha vivadayanti
                         balo paro akusaloti cahu
                         sacco nu vado katamo imesam
                         Sabbeva hime kusala vadana.
   |419.1308| Parassa ce dhammamananujanam
                         balo mago 1- hoti nihinapanno
                         sabbeva bala sunihinapanna
                         sabbevime ditthiparibbasana.
   |419.1309| Sanditthiya ve pana vivadata 2-
                         samsuddhapanna kusala matima
                         na tesam koci nihinapanno 3-
                         ditthihi tesampi tatha samatta.
   |419.1310| Na vahametam tathivanti 4- brumi
                         yamahu balo 5- mithu annamannam
                         sakam sakam ditthimakamsu saccam
                         tasma hi baloti param dahanti.
   |419.1311| Yamahu saccam tathivanti eke
                         tamahu annepi 6- tuccham musati
                         evampi viggayha vivadayanti 7-
                         kasma na ekam samana vadanti.
   |419.1312| Ekam hi saccam na dutiyamatthi
                         yasmim pajano vivade pajanam
                         nana te saccani sayam thunanti
@Footnote: 1 Ma. balomako. 2 Po. ceva na cevadata. Ma. ceva na vivadata.
@3 Ma. Yu. parihinapanno. 4 Ma. Yu. tathiyanti. 5 Ma. Yu. bala.
@6 Ma. Yu. anne ca. 7 Yu. vivadiyanti.
                         Tasma na ekam samana vadanti.
   |419.1313| Kasma nu saccani vadanti nana.
                         Pavadiyase kusala vadana
                         saccani sutani bahuni nana
                         udahu te takkamanussaranti.
   |419.1314| Na heva saccani bahuni nana
                         annatra sannaya niccani loke
                         takkanca ditthisu pakappayitva
                         saccam musati dvayadhammamahu.
   |419.1315| Ditthe sute silabbate mute va
                         ete ca nissaya vimanadassi
                         vinicchaye thatva pahassamano
                         balo paro akusaloti caha.
   |419.1316| Yeneva baloti param dahati
                         tenatumanam kusaloti caha
                         sayamattana so kusalo vadano
                         annam vimaneti tadeva pava.
   |419.1317| Atisaraditthiya so samatto
                         manena matto paripunnamani
                         sayameva samam manasabhisitto
                         Ditthihi sa tassa tatha samatta.
   |419.1318| Parassa ce hi vacasa nihino
                         tumo saha hoti nihinapanno
                         atha ce sayam vedagu hoti dhiro
                         na koci balo samanesu atthi.
   |419.1319| Annam ito yabhivadanti dhammam
                         aparaddha suddhimakevali te 1-
                         evampi titthya puthuso vadanti
                         sanditthiragena hi tyabhiratta 2-.
   |419.1320| Idheva suddhim iti vadayanti
                         nannesu dhammesu visuddhimahu
                         evampi titthya puthuso nivittha
   |419.1321| sakayane tattha dalham vadana.
                         Sakayane vapi dalham vadano
                         kamettha baloti param daheyya
                         sayameva so medhagam avaheyya
                         param vadam balamasuddhidhammam.
   |419.1322| Vinicchaye thatva sayam pamaya
                         uddham so lokasmim vivadameti
                         hitvana sabbani vinicchayani
@Footnote: 1 Yu. suddhimakevali no. 2 Po. sanditthiragena titthyabhiratta. Yu. tebhiratta.
                         Na medhagam kurute jantu loketi.
                               Culaviyuhasuttam dvadasamam.
                                         -----------
       Suttanipate catutthassa atthakavaggassa terasamam mahaviyuhasuttam
     [420] |420.1323| 13 Ye kecime ditthiparibbasana
                         idameva saccanti vivadayanti
                         sabbeva te nindamanvanayanti
                         atho pasamsampi labhanti tattha.
   |420.1324| Appanhi etam na alam samaya
                         duve vivadassa phalani brumi
                         etampi disvana vivadayetha
                         khemabhipassam avivadabhumim.
   |420.1325| Ya kacima sammatiyo puthujja
                         sabba va eta na upeti vidva
                         anupayo so upayam kimeyya
                         ditthe sute khantimakubbamano.
   |420.1326| Siluttama sannamenahu suddhim
                         vattam samadaya upatthitase
                         idheva sikkhema athassa suddhim
                         Bhavupanita kusala vadana.
   |420.1327| Sace cuto silavatato hoti
                         pavedhati kamma viradhayitva
                         pajappati 1- patthayati ca suddhim
                         sattha va hino pavasam gharamha.
   |420.1328| Silabbatam vapi pahaya sabbam
                         dhammanca savajjanavajjametam
                         suddhi asuddhiti apatthayano
                         virato care santimanuggahaya.
   |420.1329| Tamupanissaya jigucchitam va
                         atha vapi dittham va sutam mutam va
                         uddhamsara suddhimanutthunanti
                         avitatanhase bhavabhavesu.
   |420.1330| Patthayamanassa hi jappitani
                         pavedhitam vapi pakappitesu
                         cutupapato idha yassa natthi
                         sa kena vedheyya kuhinci jappe 2-.
   |420.1331| Yamahu dhammam paramanti eke
                         tameva hinanti panahu anne
                         sacco nu vado katamo imesam
@Footnote: 1 Po. pajampati. 2 Po. kuhim pajappe.
                         Sabbeva hime kusala vadana.
   |420.1332| Sakanhi dhammam paripunnamahu
                         annassa dhammam pana hinamahu
                         evampi viggayha vivadayanti
                         sakam sakam sammatimahu 1- saccam.
   |420.1333| Parassa ce vambhayitena hino
                         na koci dhammesu visesi assa
                         puthuhi annassa vadanti dhammam
                         nihinato samhi dalham vadana.
   |420.1334| Sadhammapuja ca pana tatheva
                         yatha pasamsanti sakayanani
                         sabbe pavada 2- tathiva bhaveyyum
                         suddhihi nesam paccattameva.
   |420.1335| Na brahmanassa paraneyyamatthi
                         dhammesu niccheyya samuggahitam
                         tasma vivadani upativatto
                         na hi setthato passati dhammamannam.
   |420.1336| Janami passami tatheva etam
                         ditthiya eke paccenti suddhim
                         addakkhi ce kinhi tumassa tena
@Footnote: 1 Po. Yu. sammutimahu. 2 Po. sabbeva vada.
                         Atisitva annena vadanti suddhim.
   |420.1337| Passam naro dakkhati 1- namarupam
                         disvana vannassati tani ceva
                         kamam bahum passatu appakam va
                         na hi tena suddhim kusala vadanti.
   |420.1338| Nivissavadi na hi subbinayo
                         pakappitam ditthi purekkharano
                         yannissito tattha subhamvadano
                         suddhimvado 2- tattha tathaddasa so.
   |420.1339| Na brahmano kappamupeti sankham
                         na ditthisari napi nanabandhu
                         natva ca so sammatiyo puthujja
                         upekkhati uggahanantimanne.
   |420.1340| Visajja ganthani munidha loke
                         vivadajatesu na vaggasari
                         santo asantesu upekkhako so
                         anuggaho uggahanantimanne.
   |420.1341| Pubbasave hitva nave akubbam
                         na chandagu napi nivissavado
                         sa vippamutto ditthigatehi dhiro
@Footnote: 1 Yu. dakkhiti. 2 Po. suddhivado.
                         Na limpati loke anattagarahi.
   |420.1342| Sa sabbadhammesu visenibhuto
                         yam kinci dittham va 1- sutam mutam va
                         sampannabharo muni vippamutto
                         na kappiyo nuparato na patthiyoti bhagavati.
                              Mahaviyuhasuttam terasamam
                                ------------
        suttanipate catutthassa atthakavaggassa cuddasamam tuvatakasuttam
     [421] |421.1343| 14 Pucchami tam adiccabandhum
                         vivekam santipadanca mahesim
                         katham disva nibbati bhikkhu
                         anupadiyano lokasmim kinci.
   |421.1344| Mulam papancasankhaya (ti bhagava)
                         manta asmiti sabbamuparuddhe
                         ya kaci tanha ajjhattam
                         tasam vinaya sada sato sikkhe.
   |421.1345| Yam kinci dhammam abhijanna 2-
                         ajjhattam atha vapi bahiddha
                         na tena thamam kubbetha 3-
@Footnote: 1 Po. ca. 2 Po. dhammamabhijanna. 3 Po. kurubbetha.
                         Na hi sa nibbuti satam vutta
   |421.1346| seyyo na tena manneyya
                         niceyyo atha vapi sarikkho
                         puttho anekarupehi
                         natumanam vikappayam titthe.
   |421.1347| Ajjhattameva upasame
                         na annato 1- bhikkhu santimeseyya
                         ajjhattam upasantassa
                         natthi atta kuto nirattam va 2-.
   |421.1348| Majjhe yatha samuddassa
                         umi no jayati thito hoti
                         evam thito anejassa
                         ussadam bhikkhu na kareyya kuhinci.
   |421.1349| Akittayi vivatacakkhu
                         sakkhidhammam parissayavinayam
                         patipadanca vadehi bhaddante
                         patimokkham atha vapi samadhim.
   |421.1350| Cakkhuhi neva lolassa
                         gamakathaya avaraye sotam
                         rase ca nanugijjheyya
@Footnote: 1 Yu. nannato. 2 Po. va.
                         Na ca mamayetha kinci lokasmim.
   |421.1351| Phassena yada phutthassa
                         paridevam bhikkhu na kareyya
                         kuhinci bhavanca nabhijappeyya
                         bheravesu ca na sampavedheyya.
   |421.1352| Annanamatho pananam
                         khadaniyanam athopi vatthanam
                         laddha na sannidhim kayira
                         na ca parittase tani alabhamano.
   |421.1353| Jhayi na padalolassa
                         virame kukkucca nappamajjeyya
                         atha va asanesu sayanesu
                         appasaddesu bhikkhu vihareyya.
   |421.1354| Niddam bahulam na kareyya
                         jagariyam bhajeyya atapi
                         tandim mayam hassam khiddam
                         methunam vippajahe savibhusam.
   |421.1355| Athabbanam supinam lakkhanam
                         no vidahe athopi nakkhattam
                         virutanca gabbhakaranam
                         Tikiccham mamako na seveyya.
   |421.1356| Nindaya nappavedheyya
                         na unnameyya pasamsito bhikkhu
                         lobham saha macchariyena
                         kodham pesuniyanca panudeyya.
   |421.1357| Kayavikkaye na tittheyya
                         upavadam bhikkhu na kareyya kuhinci
                         game ca nabhisajjeyya
                         labhakamya janam na lapayeyya.
   |421.1358| Na ca katthita siya bhikkhu
                         na ca vacam payuttam bhaseyya
                         pagabbhiyam na sikkheyya
                         katham vigahikam na katheyya.
   |421.1359| Mosavajje na niyyetha
                         sampajano sathani na kayira
                         atha jivitena pannaya
                         silabbatena nannamatimanne.
   |421.1360| Sutva rusito bahum vacam
                         samananam va puthuvacananam
                         pharusena nappativajja
                         Na hi santo patisenikaronti.
   |421.1361| Etanca dhammamannaya
                         vicinam bhikkhu sada sato sikkhe
                         santiti nibbutim natva
                         sasane gotamassa nappamajjeyya.
   |421.1362| Abhibhu hi so anabhibhuto
                         sakkhidhammam anitihamadassi
                         tasma hi tassa bhagavato sasane
                         appamatto sada namassamanusikkheti bhagavati.
                                        Tuvatakasuttam cuddasamam.
                                                -------------
                            Suttanipate catutthassa atthakavaggassa
                                   pannarasamam attadandasuttam



             The Pali Tipitaka in Roman Character Volume 25 page 500-517. https://84000.org/tipitaka/read/roman_item.php?book=25&item=417&items=5&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=25&item=417&items=5              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=417&items=5&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=417&items=5&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=417              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]