suttanipāte catutthassa aṭṭhakavaggassa cuddasamaṃ tuvaṭakasuttaṃ
[421] |421.1343| 14 Pucchāmi taṃ ādiccabandhuṃ
vivekaṃ santipadañca mahesiṃ
kathaṃ disvā nibbāti bhikkhu
anupādiyāno lokasmiṃ kiñci.
|421.1344| Mūlaṃ papañcasaṅkhāyā (ti bhagavā)
mantā asmīti sabbamuparuddhe
yā kāci taṇhā ajjhattaṃ
tāsaṃ vinayā sadā sato sikkhe.
|421.1345| Yaṃ kiñci dhammaṃ abhijaññā 2-
ajjhattaṃ atha vāpi bahiddhā
na tena thāmaṃ kubbetha 3-
@Footnote: 1 Po. ca. 2 Po. dhammamabhijaññā. 3 Po. kurubbetha.
Na hi sā nibbuti sataṃ vuttā
|421.1346| seyyo na tena maññeyya
nīceyyo atha vāpi sarikkho
puṭṭho anekarūpehi
nātumānaṃ vikappayaṃ tiṭṭhe.
|421.1347| Ajjhattameva upasame
na aññato 1- bhikkhu santimeseyya
ajjhattaṃ upasantassa
natthi attā kuto nirattaṃ vā 2-.
|421.1348| Majjhe yathā samuddassa
ūmi no jāyati ṭhito hoti
evaṃ ṭhito anejassa
ussadaṃ bhikkhu na kareyya kuhiñci.
|421.1349| Akittayi vivaṭacakkhu
sakkhidhammaṃ parissayavinayaṃ
paṭipadañca vadehi bhaddante
pāṭimokkhaṃ atha vāpi samādhiṃ.
|421.1350| Cakkhūhi neva lolassa
gāmakathāya āvaraye sotaṃ
rase ca nānugijjheyya
@Footnote: 1 Yu. nāññato. 2 Po. va.
Na ca mamāyetha kiñci lokasmiṃ.
|421.1351| Phassena yadā phuṭṭhassa
paridevaṃ bhikkhu na kareyya
kuhiñci bhavañca nābhijappeyya
bheravesu ca na sampavedheyya.
|421.1352| Annānamatho pānānaṃ
khādanīyānaṃ athopi vatthānaṃ
laddhā na sannidhiṃ kayirā
na ca parittase tāni alabhamāno.
|421.1353| Jhāyī na pādalolassa
virame kukkuccā nappamajjeyya
atha vā āsanesu sayanesu
appasaddesu bhikkhu vihareyya.
|421.1354| Niddaṃ bahulaṃ na kareyya
jāgariyaṃ bhajeyya ātāpī
tandiṃ māyaṃ hassaṃ khiḍḍaṃ
methunaṃ vippajahe savibhūsaṃ.
|421.1355| Āthabbaṇaṃ supinaṃ lakkhaṇaṃ
no vidahe athopi nakkhattaṃ
virutañca gabbhakaraṇaṃ
Tikicchaṃ māmako na seveyya.
|421.1356| Nindāya nappavedheyya
na uṇṇameyya pasaṃsito bhikkhu
lobhaṃ saha macchariyena
kodhaṃ pesuṇiyañca panudeyya.
|421.1357| Kayavikkaye na tiṭṭheyya
upavādaṃ bhikkhu na kareyya kuhiñci
gāme ca nābhisajjeyya
lābhakamyā janaṃ na lapayeyya.
|421.1358| Na ca katthitā siyā bhikkhu
na ca vācaṃ payuttaṃ bhāseyya
pāgabbhiyaṃ na sikkheyya
kathaṃ vigāhikaṃ na katheyya.
|421.1359| Mosavajje na niyyetha
sampajāno saṭhāni na kayirā
atha jīvitena paññāya
sīlabbatena nāññamatimaññe.
|421.1360| Sutvā rusito bahuṃ vācaṃ
samaṇānaṃ vā puthuvacanānaṃ
pharusena nappaṭivajjā
Na hi santo paṭisenikaronti.
|421.1361| Etañca dhammamaññāya
vicinaṃ bhikkhu sadā sato sikkhe
santīti nibbutiṃ ñatvā
sāsane gotamassa nappamajjeyya.
|421.1362| Abhibhū hi so anabhibhūto
sakkhidhammaṃ anītihamadassī
tasmā hi tassa bhagavato sāsane
appamatto sadā namassamanusikkheti bhagavāti.
Tuvaṭakasuttaṃ cuddasamaṃ.
-------------
The Pali Tipitaka in Roman Character Volume 25 page 513-517.
https://84000.org/tipitaka/read/roman_item.php?book=25&item=421&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=25&item=421&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
https://84000.org/tipitaka/read/pali_item.php?book=25&item=421&items=1
Compare with The Royal Version of Thai Tipitaka :-
https://84000.org/tipitaka/read/byitem.php?book=25&item=421&items=1
Study Atthakatha :-
https://84000.org/tipitaka/attha/attha.php?b=25&i=421
Contents of The Tipitaka Volume 25
https://84000.org/tipitaka/read/?index_25
https://84000.org/tipitaka/english/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]
