ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [422] |422.1363| 15 Attadaṇḍā bhayaṃ jātaṃ  janaṃ passatha medhagaṃ
                          saṃvegaṃ kittayissāmi         yathā saṃvijitaṃ mayā.
   |422.1364| Phandamānaṃ pajaṃ disvā        macche appodake yathā
                          aññamaññehi byāruddhe  disvā maṃ bhayamāsivi.
   |422.1365| Samantamasāro loko         disā sabbā sameritā
                          icchaṃ bhavanamattano          nāddasāsiṃ anositaṃ
   |422.1366| Osāne tveva byāruddhe  disvā me aratī ahu
                          athettha sallamaddakkhiṃ      duddasaṃ hadayanissitaṃ.
   |422.1367| Yena sallena otiṇṇo     disā sabbā vidhāvati
                          tameva sallaṃ abbuyha       na dhāvati na sīdati.
   |422.1368| Tattha sikkhānugīyanti           ...............
                          (yāni loke gadhitāni)      na tesu pasuto siyā
                          nibbijja sabbaso kāme   sikkhe nibbānamattano.
   |422.1369| Sacco siyā appagabbho     amāyo rittapesuṇo
                          akkodhano lobhapāpakaṃ 1-    vevicchaṃ vitare muni.
   |422.1370| Niddaṃ tandiṃ sahe thīnaṃ        pamādena na saṃvase
                          atimāne na tiṭṭheyya      nibbānamanaso naro.
   |422.1371| Mosavajjena niyyetha          rūpe snehaṃ na kubbaye
                          mānañca parijāneyya      sāhasā virato care.
   |422.1372| Purāṇaṃ nābhinandeyya       nave khantimakubbaye
                          hiyyamāne na soceyya     ākāsaṃ na sito siyā.
   |422.1373| Gedhaṃ brūmi mahoghoti         ājavaṃ brūmi jappanaṃ
                          ārammaṇaṃ pakappanaṃ        kāmapaṅko duraccayo.
   |422.1374| Saccā avokkamma muni      thale tiṭṭhati brāhmaṇo
                          sabbaso paṭinissajja       sa ve santoti vuccati.
   |422.1375| Sa ve vidvā 2- sa vedagū     ñatvā dhammaṃ anissito
@Footnote: 1 Yu. lobhapāpaṃ. 2 Po. viddhā.
                          Sammā so loke iriyāno  na pihetīdha kassaci.
   |422.1376| Yodha kāme accuttari 1-    saṅgaṃ loke duraccayaṃ
                          na so socati nājjheti     chinnasoto abandhano.
   |422.1377| Yaṃ pubbe taṃ visosehi         pacchā te māhu kiñcanaṃ
                          majjhe ce no gahessasi    upasanto carissasi.
   |422.1378| Sabbaso nāmarūpasmiṃ         yassa natthi mamāyitaṃ
                          asatā ca na socati           sa ve loke na jiyyati.
   |422.1379| Yassa natthi idaṃ meti          paresaṃ cāpi 2- kiñcanaṃ
                          mamattaṃ so asaṃvindaṃ         natthi meti na socati.
   |422.1380| Anuṭṭhuri 3- ananugiddho    anejo sabbadhi samo
                          tamānisaṃsaṃ pabrūmi            pucchito avikappinaṃ.
   |422.1381| Anejassa vijānato           natthi kāci nisaṅkhati 4-
                          virato so viyārambhā        khemaṃ passati sabbadhi.
   |422.1382| Na samesu na omesu           na ussesu vadate muni
                          santo so vītamaccharo       nādeti na nirassatīti bhagavāti.
                              Attadaṇḍasuttaṃ paṇṇarasamaṃ.
                                               ----------
@Footnote: 1 Po. accattari. Yu. accatari .  2 Yu. vāpi .  3 Po. anuṭṭhari. Yu.
@aniṭṭhuri .  4 Po. kācini saṅkhiti.
                         Suttanipāte catutthassa aṭṭhakavaggassa
                              soḷasamaṃ sārīputtasuttaṃ
     [423] |423.1383| 16 Name diṭṭho ito pubbe  (iccāyasmā sārīputto)
                                            na suto uda kassaci
                          evaṃ vagguvado satthā        tusitā gaṇimāgato.
   |423.1384| Sadevakassa lokassa           yathā dissati cakkhumā
                          sabbantamaṃ vinodetvā     ekova ratimajjhagā.
   |423.1385| Taṃ buddhaṃ asitaṃ tādiṃ           akuhaṃ gaṇimāgataṃ
                          bahunnamidha baddhānaṃ         atthī pañhena āgamaṃ
   |423.1386| bhikkhuno vijigucchato           bhajato rittamāsanaṃ
                          rukkhamūlaṃ susānaṃ vā          pabbatānaṃ guhāsu vā
   |423.1387| uccāvacesu sayanesu          gīvanto tattha bheravā
                          yehi bhikkhu na vedheyya       nigghose sayanāsane.
   |423.1388| Katī parissayā loke           gacchato agataṃ disaṃ
                          ye bhikkhu abhisambhave         pantamhi sayanāsane.
   |423.1389| Kyāssa byapathayo assu    kyassassu idha gocarā
                          kāni sīlabbatānassa 1-  pahitattassa bhikkhuno
   |423.1390| kaṃ so sikkhaṃ samādāya        ekodi nipako sato
                          kammāro rajatasseva         niddhame malamattano.
@Footnote: 1 Po. Yu. sīlabbānāssu.
   |423.1391| Vijigucchamānassa yadidaṃ phāsu (sārīputtāti bhagavā)
                         rittāsanaṃ sayanaṃ sevato ce
                         sambodhikāmassa yathānudhammaṃ
                         tante pavakkhāmi yathā pajānaṃ.
   |423.1392| Pañcanna 1- dhīro bhayānaṃ na bhāye
                         bhikkhu sato sa pariyantacārī
                         ḍaṃsādhipātānaṃ siriṃsapānaṃ
                         manussaphassānaṃ catuppadānaṃ
   |423.1393| paradhammikānampi na santaseyya
                         disvāpi tesaṃ bahubheravāni
                         athāparāni abhisambhaveyya
                         parissayāni kusalānuesī.
   |423.1394| Ātaṅkaphassena khudāya phuṭṭho
                         sītaṃ accuṇhaṃ adhivāsayeyya
                         so tehi phuṭṭho bahudhā anoko
                         viriyaṃ parakkamma daḷhaṃ kareyya.
   |423.1395| Theyyaṃ na kareyya na musā bhaṇeyya
                         mettāya phasse tasathāvarāni
                         yadāvilattaṃ manaso vijaññā
                         kaṇhassa pakkhoti vinodayeyya.
@Footnote: 1 Po. Yu. pañcannaṃ.
   |423.1396| Kodhātimānassa vasaṃ na gacche
                         mūlampi tesaṃ palikhañña tiṭṭhe
                         athappiyaṃ vā pana appiyaṃ vā
                         addhā bhavanto abhisambhaveyya.
   |423.1397| Paññaṃ purakkhatvā 1- kalyāṇapīti
                         vikkhambhaye tāni parissayāni
                         aratiṃ sahetha sayanamhi pante
                         caturo sahetha paridevadhamme
   |423.1398| kiṃsū asissāmi kuvaṃ vā assissaṃ
                         dukkhaṃ vata settha 2- kuvajjasessaṃ
                         ete vitakke paridevaneyye
                         vinayetha sekkho aniketasārī.
   |423.1399| Annañca laddhā vasanañca kāle
                         mattaṃ so jaññā idha tosanatthaṃ
                         so tesu gutto yatacāri gāme
                         rusitopi vācaṃ pharusaṃ na vajjā.
   |423.1400| Okkhittacakkhu na ca pādalolo
                         jhānānuyutto bahujāgarassa
                         upekkhamārabbha samāhitatto
                         takkāsayaṃ kukkucciyūpachinde.
@Footnote: 1 Po. purakkhitvā. 2 Po. dukkhaṃ vasayetha.
   |423.1401| Cudito vacībhi satimābhinande
                         sabrahmacārīsu khilaṃ pabhinde
                         vācaṃ pamuñce kusalaṃ nātivelaṃ
                         janavādadhammāya na cetayeyya.
   |423.1402| Athāparaṃ pañca rajāni loke
                         yesaṃ satimā vinayāya sikkhe
                         rūpesu saddesu atho rasesu
                         gandhesu phassesu sahetha rāgaṃ.
   |423.1403| Etesu dhammesu vineyya chandaṃ
                         bhikkhu satimā suvimuttacitto
                         kālena so sammādhammaṃ parivīmaṃsamāno
                         ekodibhūto vihane tamaṃ soti bhagavāti.
                              Sārīputtasuttaṃ  soḷasamaṃ.
                               Aṭṭhakavaggo catuttho.
                                        Tassuddānaṃ
           kāmaguhañca duṭṭhā ca       suddhañca paramaṃ jarā
           metteyyo ca pasūro ca       māgandī purabhedanaṃ
           kalahaṃ dve ca byūhāni        punareva tuvaṭṭakaṃ
           attadaṇḍavaraṃ suttaṃ          tena sārīputtena 1- soḷasa
           iti etāni suttāni          sabbānaṭṭhakavaggikāti.
@Footnote: 1 Yu. therapañhena soḷasa.
                          Suttanipāte pañcamo pārāyanavaggo
                                           vatthukathā
     [424] |424.1404| Kosalānaṃ purā rammā   aggamā dakkhiṇāpathaṃ
                          āciññaṃ patthayāno        brāhmaṇo mantapāragū.
   |424.1405| So assakassa visaye            muḷakassa samāsane
                          vasī godhāvarīkule               uñchena ca phalena ca.
   |424.1406| Tasseva upanissāya            gāmo ca vipulo ahu
                          tato jātena āyena          mahāyaññamakappayi
   |424.1407| mahāyaññaṃ yajitvāna         puna pāvisi assamaṃ.
                          Tasmiṃ patipaviṭṭhamhi          añño āgañchi brāhmaṇo
   |424.1408| ugghaṭṭapādo tasito         paṅkadanto rajassiro
                          so ca naṃ upasaṅkamma          satāni pañca yācati.
   |424.1409| Tamenaṃ bāvarī disvā            āsanena nimantayi
                          sukhañca kusalaṃ pucchi            idaṃ vacanamabravi
   |424.1410| yaṃ kho mamaṃ deyyadhammaṃ         sabbaṃ visajjitammayā
                          anujānāhi me brahme      natthi pañca satāni me.
   |424.1411| Sace me yācamānassa          bhavaṃ nānupadassati
                          sattame divase tuyhaṃ          muddhā phalatu sattadhā.
   |424.1412| Abhisaṅkharitvā kuhako          bheravaṃ so akittayi
                          tassa taṃ vacanaṃ sutvā          bāvarī dukkhito ahu
   |424.1413| ussussati anāhāro          sokasallasamappito
                          athopi evaṃcittassa 1-      jhāne na ramatī mano.
   |424.1414| Utrasataṃ dukkhitaṃ disvā        devatā atthakāminī
                          bāvariṃ upasaṅkamma            idaṃ vacanamabravi
   |424.1415| na so muddhaṃ pajānāti         kuhako so dhanatthiko
                          muddhani muddhādhipāte ca 2- ñāṇaṃ tassa na vijjati.
   |424.1416| Bhotī carahi jānāti             tamme akkhāhi pucchitā
                          muddhaṃ muddhādhipātañca      taṃ suṇoma vaco tava.
   |424.1417| Ahampetaṃ 3- na jānāmi     ñāṇamettha 4- na vijjati
                          muddhaṃ muddhādhipāto ca       jinānaṃ heta 5- dassanaṃ.
   |424.1418| Atha ko carahi jānāti          asmiṃ paṭhavimaṇḍale
                          muddhaṃ muddhādhipātañca      taṃ me akkhāhi devate.
   |424.1419| Purā kapilavatthumhā           nikkhanto lokanāyako
                          apacco okkākarājassa    sakyaputto pabhaṅkaro.
   |424.1420| So hi brāhmaṇa sambuddho  sabbadhammāna pāragū
                          sabbābhiññābalappatto sabbadhammesu cakkhumā
                          sabbakammakkhayaṃ patto      vimutto upadhikkhaye 6-
   |424.1421| buddho so bhagavā loke       dhammaṃ desesi cakkhumā
@Footnote: 1 Po. cintentassa .  2 Po. muddhaṃ muddhādhipāte vā .  3 Po. ahametaṃ.
@4 Po. Yu. ñāṇampettha .  5 Po. hettha .  6 Yu. upadhisaṅkhaye.
                          Taṃ tvaṃ gantvāna pucchassu   so te taṃ byākarissati.
   |424.1422| Sambuddhoti vaco sutvā       udaggo bāvarī ahu
                          sokassa tanuko āsi         pītiñca vipulaṃ labhi.
   |424.1423| So bāvarī attamano udaggo
                         taṃ devataṃ pucchati vedajāto
                         katamamhi 1- gāme nigamamhi vā pana
                         katamamhi vā janapade lokanātho
                         yattha gantvā namassemu
                         sambuddhaṃ dipaduttamaṃ.
   |424.1424| Sāvatthiyaṃ kosalamandire jino
                         pahūtapañño varabhūrimedhaso
                         so sakyaputto vidhuro anāsavo
                         muddhādhipātassa vidū narāsabho.
   |424.1425| Tato āmantayi sisse         brāhmaṇe mantapārage 2-
                          etha māṇavā akkhissaṃ       suṇotha vacanaṃ mama
   |424.1426| yasseso dullabho loke       pātubhāvo abhiṇhaso
                          svājja lokamhi uppanno  sambuddho iti vissuto
                          khippaṃ gantvāna sāvatthiṃ    passavho dipaduttamaṃ.
   |424.1427| Kathaṃ carahi jānemu               disvā buddhoti brāhmaṇa
                          ajānataṃ no pabrūhi           yathā jānemu taṃ mayaṃ.
@Footnote: 1 Po. kathamhi .  2 Po. mantapāragū.
   |424.1428| Āgatāni hi mantesu          mahāpurisalakkhaṇā
                          dvattiṃsā ca byakkhyātā 1- samattā anupubbaso.
   |424.1429| Yassete honti gattesu      mahāpurisalakkhaṇā
                          duveva tassa 2- gatiyo        tatiyā hi na vijjati
   |424.1430| sace agāraṃ āvasati 3-       vijeyya paṭhaviṃ imaṃ
                          adaṇḍena asatthena         dhammena manusāsati
   |424.1431| sace ca so pabbajati            agārā anagāriyaṃ
                          vivaṭacchado sambuddho        arahā bhavati anuttaro.
   |424.1432| Jātigottañca lakkhaṇaṃ        mante sisse punāpare
                          muddhaṃ muddhādhipātañca      manasā yeva pucchatha.
   |424.1433| Anāvaraṇadassāvī              yadi buddho bhavissati
                          manasā pucchite pañhe       vācāya visajjessati.
   |424.1434| Bāvarissa vaco sutvā          sissā soḷasa brāhmaṇā
                          ajito tissametteyyo      puṇṇako atha mettagū
   |424.1435| dhotako upasīvo ca              nando ca atha hemako
                          todeyyakappā dubhayo       jatukaṇṇī ca paṇḍito
   |424.1436| bhadrāvudho udayo ca            posālo cāpi brāhmaṇo
                          mogharājā ca medhāvī          piṅgiyo ca mahāisi
   |424.1437| paccekagaṇino sabbe         sabbalokassa vissutā
                          jhāyī jhānaratā dhīrā         pubbavāsanavāsitā
@Footnote: 1 Po. byākhātā. Yu. vyākhyātā. 2 Po. dveyevassa.
@3 Yu. ajjhāvasati.
   |424.1438| Bāvariṃ abhivādetvā           katvā ca naṃ padakkhiṇaṃ
                          jaṭājinadharā sabbe           pakkāmuṃ uttarāmukhā
   |424.1439| muḷakassa 1- patiṭṭhānaṃ       puraṃ 2- māhissatiṃ tadā
                          ujjeniṃ cāpi gonaddhaṃ        vedisaṃ vanasavhayaṃ
   |424.1440| kosambiṃ vāpi sāketaṃ         sāvatthiñca puruttamaṃ
                          setabyaṃ kapilavatthuṃ            kusinārañca mandiraṃ
   |424.1441| pāvañca bhoganagaraṃ             vesāliṃ māgadhaṃ puraṃ
                          pāsāṇakaṃ cetiyañca         ramaṇīyaṃ manoramaṃ
   |424.1442| tasitova udakaṃ 3- sītaṃ         mahālābhaṃva vāṇijo
                          chāyaṃ ghammābhitatto ca      turitā pabbatamāruhuṃ.
   |424.1443| Bhagavā ca tamhi samaye         bhikkhusaṅghapurakkhato
                          bhikkhūnaṃ dhammaṃ deseti          sīhova nadatī vane.
   |424.1444| Ajito addasa sambuddhaṃ       vītaraṃsiṃva bhāṇumaṃ
                          candaṃ yathā paṇṇarase       pāripūriṃ upāgataṃ.
   |424.1445| Athassa gatte disvāna        paripūraṃ 4- viyañjanaṃ
                          ekamantaṃ ṭhito haṭṭho        manopañhe apucchatha
   |424.1446| ādissa jammanaṃ brūhi         gottaṃ brūhi salakkhaṇaṃ
                          mantesu pāramiṃ brūhi         katī vāceti brāhmaṇo.
   |424.1447| Vīsaṃ vassasataṃ āyu               so ca gottena bāvarī
                          tīṇissa 5- lakkhaṇā gatte   tiṇṇaṃ vedānapāragū
@Footnote: 1 Yu. aḷakassa. 2 Yu. purimaṃ .... 3 Po. Yu. tasitovudakaṃ. 4 Yu. puripūrañca.
@5 Yu. tīṇassa.
   |424.1448| Lakkhaṇe iti hāse ca          sanighaṇḍusakeṭubhe
                          pañca satāni vāceti         saddhamme pāramiṃ gato.
   |424.1449| Lakkhaṇānaṃ pavicayaṃ              bāvarissa naruttama
                          taṇhacchida 1- pakāsehi    mā no kaṅkhāyitaṃ ahu.
   |424.1450| Mukhaṃ jivhāya chādeti           uṇṇāssa bhamukantare
                          kosohitaṃ vatthaguyhaṃ          evaṃ jānāhi māṇava.
   |424.1451| Pucchaṃ hi kañci 2- asuṇanto sutvā pañhe byākate
                          vicinteti jano sabbo        vedajāto katañjalī
   |424.1452| ko nu devo vā brahmā vā  indo vāpi sujampati
                          manasā pucchite pañhe       kametaṃ paṭibhāsati.
   |424.1453| Muddhaṃ muddhādhipātañca       bāvarī paripucchati
                          taṃ byākarohi bhagavā          kaṅkhaṃ vinaya no ise.
   |424.1454| Avijjā muddhāti vijānāhi 3- vijjā muddhādhipātanī
                          saddhāsatisamādhīhi             chandaviriyena saṃyutā.
   |424.1455| Tato vedena mahatā            saṇṭhambhetvāna māṇavo
                          ekaṃsaṃ ajinaṃ katvā            pādesu sirasā pati
   |424.1456| bāvarī brāhmaṇo bhoto     saha sissehi mārisa
                          udaggacitto sumano          pāde vandati cakkhuma.
   |424.1457| Sukhito bāvarī hotu              saha sissehi brāhmaṇo
                          tvaṃ vāpi 4- sukhito hohi     ciraṃ jīvāhi māṇava.
@Footnote: 1 Po. taṃ pucchaṃ. Ma. kaṅkhacchida. 2 Po. Ma. Yu. pucchañhi kiñci.
@3 Ma. Yu. jānāti. 4 Ma. Yu. tvañcāpi.
   |424.1458| Bāvarissa ca tuyhaṃ vā      sabbesaṃ sabbasaṃsayaṃ
                          katāvakāsā pucchavho    yaṅkiñci manasicchatha
   |424.1459| sambuddhena katokāso     nisīditvāna pañjalī
                          ajito paṭhamaṃ pañhaṃ         tattha pucchi 1- tathāgatanti.
                                         Vatthugāthā niṭṭhitā.
                                               --------------
         Suttanipāte pañcamassa pārāyanavaggassa paṭhamā ajitapañhā
     [425] |425.1460| 1 Kenassu nivuto loko       (iccāyasmā ajito)
                                                     kenassu nappakāsati
                          kissābhilepanaṃ brūsi       kiṃsu tassa mahabbhayaṃ.
   |425.1461| Avijjāya nivuto loko     (ajitāti bhagavā)
                                                     vevicchā (pamādā) nappakāsati
                          jappābhilepanaṃ brūmi       dukkhamassa mahabbhayaṃ.
   |425.1462| Savanti sabbadhi sotā       (iccāyasmā ajito)
                                                     sotānaṃ kiṃ nivāraṇaṃ
                          sotānaṃ saṃvaraṃ brūhi         kena sotā pithiyyare 2-.
   |425.1463| Yāni sotāni lokasmiṃ     (ajitāti bhagavā) sati tesaṃ nivāraṇaṃ
                          sotānaṃ saṃvaraṃ brūmi         paññāyete pithiyyare 3-.
   |425.1464| Paññā ceva satī ca 4-    (iccāyasmā ajito) nāmarūpañca mārisa
@Footnote: 1 Ma. Yu. .. pucchā .  ito paraṃ sabbattha īdisameva .  2-3 Ma. pidhiyyare.
@4 Ma. satiyañca.
                          Etamme puṭṭho pabrūmi   katthetaṃ uparujjhati.
   |425.1465| Yametaṃ pañhaṃ apucchi        ajita taṃ vadāmi te
                          yattha nāmañca rūpañca    asesaṃ uparujjhati
                          viññāṇassa nirodhena    etthetaṃ uparujjhati.
   |425.1466| Ye ca saṅkhātadhammāse      ye ca sekhā puthū idha
                          tesaṃ me nipako iriyaṃ       puṭṭho pabrūhi mārisa.
   |425.1467| Kāmesu nābhigijjheyya     manasānāvilo siyā
                          kusalo sabbadhammānaṃ      sato bhikkhu paribbajeti.
                                 Ajitamāṇavakapañhā paṭhamā.
                                             ------------
                         Suttanipāte pañcamassa pārāyanavaggassa
                            dutiyā tissametteyyapañhā
     [426] |426.1468| 2 Kodha santusito loke       (iccāyasmā tissametteyyo 1-)
                                                     kassa no santi iñjitā
                          ko ubhantamabhiññāya    majjhe mantā na limpati
                          kaṃ brūsi mahāpurisoti      ko idha sibbanimaccagā 2-.
   |426.1469| Kāmesu brahmacariyavā    (metteyyāti bhagavā)
                                                     vītataṇho sadā sato
@Footnote: 1 Yu. tisso metteyyo. 2 Ma. sibbinimaccagā.
                          Saṅkhāya nibbuto bhikkhu    tassa no santi iñjitā
   |426.1470| so ubhantamabhiññāya     majjhe mantā na limpati
                          taṃ brūmi mahāpurisoti      so idha sibbanimaccagāti.
                               Tissametteyyamāṇavakapañhā dutiyā.
                                                  -----------
       Suttanipāte pañcamassa pārāyanavaggassa tatiyā puṇṇakapañhā



             The Pali Tipitaka in Roman Character Volume 25 page 517-532. https://84000.org/tipitaka/read/roman_item.php?book=25&item=422&items=5&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=25&item=422&items=5              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=422&items=5&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=422&items=5&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=422              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]