Suttanipāte catutthassa aṭṭhakavaggassa
paṇṇarasamaṃ attadaṇḍasuttaṃ
[422] |422.1363| 15 Attadaṇḍā bhayaṃ jātaṃ janaṃ passatha medhagaṃ
saṃvegaṃ kittayissāmi yathā saṃvijitaṃ mayā.
|422.1364| Phandamānaṃ pajaṃ disvā macche appodake yathā
aññamaññehi byāruddhe disvā maṃ bhayamāsivi.
|422.1365| Samantamasāro loko disā sabbā sameritā
icchaṃ bhavanamattano nāddasāsiṃ anositaṃ
|422.1366| Osāne tveva byāruddhe disvā me aratī ahu
athettha sallamaddakkhiṃ duddasaṃ hadayanissitaṃ.
|422.1367| Yena sallena otiṇṇo disā sabbā vidhāvati
tameva sallaṃ abbuyha na dhāvati na sīdati.
|422.1368| Tattha sikkhānugīyanti ...............
(yāni loke gadhitāni) na tesu pasuto siyā
nibbijja sabbaso kāme sikkhe nibbānamattano.
|422.1369| Sacco siyā appagabbho amāyo rittapesuṇo
akkodhano lobhapāpakaṃ 1- vevicchaṃ vitare muni.
|422.1370| Niddaṃ tandiṃ sahe thīnaṃ pamādena na saṃvase
atimāne na tiṭṭheyya nibbānamanaso naro.
|422.1371| Mosavajjena niyyetha rūpe snehaṃ na kubbaye
mānañca parijāneyya sāhasā virato care.
|422.1372| Purāṇaṃ nābhinandeyya nave khantimakubbaye
hiyyamāne na soceyya ākāsaṃ na sito siyā.
|422.1373| Gedhaṃ brūmi mahoghoti ājavaṃ brūmi jappanaṃ
ārammaṇaṃ pakappanaṃ kāmapaṅko duraccayo.
|422.1374| Saccā avokkamma muni thale tiṭṭhati brāhmaṇo
sabbaso paṭinissajja sa ve santoti vuccati.
|422.1375| Sa ve vidvā 2- sa vedagū ñatvā dhammaṃ anissito
@Footnote: 1 Yu. lobhapāpaṃ. 2 Po. viddhā.
Sammā so loke iriyāno na pihetīdha kassaci.
|422.1376| Yodha kāme accuttari 1- saṅgaṃ loke duraccayaṃ
na so socati nājjheti chinnasoto abandhano.
|422.1377| Yaṃ pubbe taṃ visosehi pacchā te māhu kiñcanaṃ
majjhe ce no gahessasi upasanto carissasi.
|422.1378| Sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ
asatā ca na socati sa ve loke na jiyyati.
|422.1379| Yassa natthi idaṃ meti paresaṃ cāpi 2- kiñcanaṃ
mamattaṃ so asaṃvindaṃ natthi meti na socati.
|422.1380| Anuṭṭhuri 3- ananugiddho anejo sabbadhi samo
tamānisaṃsaṃ pabrūmi pucchito avikappinaṃ.
|422.1381| Anejassa vijānato natthi kāci nisaṅkhati 4-
virato so viyārambhā khemaṃ passati sabbadhi.
|422.1382| Na samesu na omesu na ussesu vadate muni
santo so vītamaccharo nādeti na nirassatīti bhagavāti.
Attadaṇḍasuttaṃ paṇṇarasamaṃ.
----------
@Footnote: 1 Po. accattari. Yu. accatari . 2 Yu. vāpi . 3 Po. anuṭṭhari. Yu.
@aniṭṭhuri . 4 Po. kācini saṅkhiti.
Suttanipāte catutthassa aṭṭhakavaggassa
soḷasamaṃ sārīputtasuttaṃ
[423] |423.1383| 16 Name diṭṭho ito pubbe (iccāyasmā sārīputto)
na suto uda kassaci
evaṃ vagguvado satthā tusitā gaṇimāgato.
|423.1384| Sadevakassa lokassa yathā dissati cakkhumā
sabbantamaṃ vinodetvā ekova ratimajjhagā.
|423.1385| Taṃ buddhaṃ asitaṃ tādiṃ akuhaṃ gaṇimāgataṃ
bahunnamidha baddhānaṃ atthī pañhena āgamaṃ
|423.1386| bhikkhuno vijigucchato bhajato rittamāsanaṃ
rukkhamūlaṃ susānaṃ vā pabbatānaṃ guhāsu vā
|423.1387| uccāvacesu sayanesu gīvanto tattha bheravā
yehi bhikkhu na vedheyya nigghose sayanāsane.
|423.1388| Katī parissayā loke gacchato agataṃ disaṃ
ye bhikkhu abhisambhave pantamhi sayanāsane.
|423.1389| Kyāssa byapathayo assu kyassassu idha gocarā
kāni sīlabbatānassa 1- pahitattassa bhikkhuno
|423.1390| kaṃ so sikkhaṃ samādāya ekodi nipako sato
kammāro rajatasseva niddhame malamattano.
@Footnote: 1 Po. Yu. sīlabbānāssu.
|423.1391| Vijigucchamānassa yadidaṃ phāsu (sārīputtāti bhagavā)
rittāsanaṃ sayanaṃ sevato ce
sambodhikāmassa yathānudhammaṃ
tante pavakkhāmi yathā pajānaṃ.
|423.1392| Pañcanna 1- dhīro bhayānaṃ na bhāye
bhikkhu sato sa pariyantacārī
ḍaṃsādhipātānaṃ siriṃsapānaṃ
manussaphassānaṃ catuppadānaṃ
|423.1393| paradhammikānampi na santaseyya
disvāpi tesaṃ bahubheravāni
athāparāni abhisambhaveyya
parissayāni kusalānuesī.
|423.1394| Ātaṅkaphassena khudāya phuṭṭho
sītaṃ accuṇhaṃ adhivāsayeyya
so tehi phuṭṭho bahudhā anoko
viriyaṃ parakkamma daḷhaṃ kareyya.
|423.1395| Theyyaṃ na kareyya na musā bhaṇeyya
mettāya phasse tasathāvarāni
yadāvilattaṃ manaso vijaññā
kaṇhassa pakkhoti vinodayeyya.
@Footnote: 1 Po. Yu. pañcannaṃ.
|423.1396| Kodhātimānassa vasaṃ na gacche
mūlampi tesaṃ palikhañña tiṭṭhe
athappiyaṃ vā pana appiyaṃ vā
addhā bhavanto abhisambhaveyya.
|423.1397| Paññaṃ purakkhatvā 1- kalyāṇapīti
vikkhambhaye tāni parissayāni
aratiṃ sahetha sayanamhi pante
caturo sahetha paridevadhamme
|423.1398| kiṃsū asissāmi kuvaṃ vā assissaṃ
dukkhaṃ vata settha 2- kuvajjasessaṃ
ete vitakke paridevaneyye
vinayetha sekkho aniketasārī.
|423.1399| Annañca laddhā vasanañca kāle
mattaṃ so jaññā idha tosanatthaṃ
so tesu gutto yatacāri gāme
rusitopi vācaṃ pharusaṃ na vajjā.
|423.1400| Okkhittacakkhu na ca pādalolo
jhānānuyutto bahujāgarassa
upekkhamārabbha samāhitatto
takkāsayaṃ kukkucciyūpachinde.
@Footnote: 1 Po. purakkhitvā. 2 Po. dukkhaṃ vasayetha.
|423.1401| Cudito vacībhi satimābhinande
sabrahmacārīsu khilaṃ pabhinde
vācaṃ pamuñce kusalaṃ nātivelaṃ
janavādadhammāya na cetayeyya.
|423.1402| Athāparaṃ pañca rajāni loke
yesaṃ satimā vinayāya sikkhe
rūpesu saddesu atho rasesu
gandhesu phassesu sahetha rāgaṃ.
|423.1403| Etesu dhammesu vineyya chandaṃ
bhikkhu satimā suvimuttacitto
kālena so sammādhammaṃ parivīmaṃsamāno
ekodibhūto vihane tamaṃ soti bhagavāti.
Sārīputtasuttaṃ soḷasamaṃ.
Aṭṭhakavaggo catuttho.
Tassuddānaṃ
kāmaguhañca duṭṭhā ca suddhañca paramaṃ jarā
metteyyo ca pasūro ca māgandī purabhedanaṃ
kalahaṃ dve ca byūhāni punareva tuvaṭṭakaṃ
attadaṇḍavaraṃ suttaṃ tena sārīputtena 1- soḷasa
iti etāni suttāni sabbānaṭṭhakavaggikāti.
@Footnote: 1 Yu. therapañhena soḷasa.
Suttanipāte pañcamo pārāyanavaggo
vatthukathā
[424] |424.1404| Kosalānaṃ purā rammā aggamā dakkhiṇāpathaṃ
āciññaṃ patthayāno brāhmaṇo mantapāragū.
|424.1405| So assakassa visaye muḷakassa samāsane
vasī godhāvarīkule uñchena ca phalena ca.
|424.1406| Tasseva upanissāya gāmo ca vipulo ahu
tato jātena āyena mahāyaññamakappayi
|424.1407| mahāyaññaṃ yajitvāna puna pāvisi assamaṃ.
Tasmiṃ patipaviṭṭhamhi añño āgañchi brāhmaṇo
|424.1408| ugghaṭṭapādo tasito paṅkadanto rajassiro
so ca naṃ upasaṅkamma satāni pañca yācati.
|424.1409| Tamenaṃ bāvarī disvā āsanena nimantayi
sukhañca kusalaṃ pucchi idaṃ vacanamabravi
|424.1410| yaṃ kho mamaṃ deyyadhammaṃ sabbaṃ visajjitammayā
anujānāhi me brahme natthi pañca satāni me.
|424.1411| Sace me yācamānassa bhavaṃ nānupadassati
sattame divase tuyhaṃ muddhā phalatu sattadhā.
|424.1412| Abhisaṅkharitvā kuhako bheravaṃ so akittayi
tassa taṃ vacanaṃ sutvā bāvarī dukkhito ahu
|424.1413| ussussati anāhāro sokasallasamappito
athopi evaṃcittassa 1- jhāne na ramatī mano.
|424.1414| Utrasataṃ dukkhitaṃ disvā devatā atthakāminī
bāvariṃ upasaṅkamma idaṃ vacanamabravi
|424.1415| na so muddhaṃ pajānāti kuhako so dhanatthiko
muddhani muddhādhipāte ca 2- ñāṇaṃ tassa na vijjati.
|424.1416| Bhotī carahi jānāti tamme akkhāhi pucchitā
muddhaṃ muddhādhipātañca taṃ suṇoma vaco tava.
|424.1417| Ahampetaṃ 3- na jānāmi ñāṇamettha 4- na vijjati
muddhaṃ muddhādhipāto ca jinānaṃ heta 5- dassanaṃ.
|424.1418| Atha ko carahi jānāti asmiṃ paṭhavimaṇḍale
muddhaṃ muddhādhipātañca taṃ me akkhāhi devate.
|424.1419| Purā kapilavatthumhā nikkhanto lokanāyako
apacco okkākarājassa sakyaputto pabhaṅkaro.
|424.1420| So hi brāhmaṇa sambuddho sabbadhammāna pāragū
sabbābhiññābalappatto sabbadhammesu cakkhumā
sabbakammakkhayaṃ patto vimutto upadhikkhaye 6-
|424.1421| buddho so bhagavā loke dhammaṃ desesi cakkhumā
@Footnote: 1 Po. cintentassa . 2 Po. muddhaṃ muddhādhipāte vā . 3 Po. ahametaṃ.
@4 Po. Yu. ñāṇampettha . 5 Po. hettha . 6 Yu. upadhisaṅkhaye.
Taṃ tvaṃ gantvāna pucchassu so te taṃ byākarissati.
|424.1422| Sambuddhoti vaco sutvā udaggo bāvarī ahu
sokassa tanuko āsi pītiñca vipulaṃ labhi.
|424.1423| So bāvarī attamano udaggo
taṃ devataṃ pucchati vedajāto
katamamhi 1- gāme nigamamhi vā pana
katamamhi vā janapade lokanātho
yattha gantvā namassemu
sambuddhaṃ dipaduttamaṃ.
|424.1424| Sāvatthiyaṃ kosalamandire jino
pahūtapañño varabhūrimedhaso
so sakyaputto vidhuro anāsavo
muddhādhipātassa vidū narāsabho.
|424.1425| Tato āmantayi sisse brāhmaṇe mantapārage 2-
etha māṇavā akkhissaṃ suṇotha vacanaṃ mama
|424.1426| yasseso dullabho loke pātubhāvo abhiṇhaso
svājja lokamhi uppanno sambuddho iti vissuto
khippaṃ gantvāna sāvatthiṃ passavho dipaduttamaṃ.
|424.1427| Kathaṃ carahi jānemu disvā buddhoti brāhmaṇa
ajānataṃ no pabrūhi yathā jānemu taṃ mayaṃ.
@Footnote: 1 Po. kathamhi . 2 Po. mantapāragū.
|424.1428| Āgatāni hi mantesu mahāpurisalakkhaṇā
dvattiṃsā ca byakkhyātā 1- samattā anupubbaso.
|424.1429| Yassete honti gattesu mahāpurisalakkhaṇā
duveva tassa 2- gatiyo tatiyā hi na vijjati
|424.1430| sace agāraṃ āvasati 3- vijeyya paṭhaviṃ imaṃ
adaṇḍena asatthena dhammena manusāsati
|424.1431| sace ca so pabbajati agārā anagāriyaṃ
vivaṭacchado sambuddho arahā bhavati anuttaro.
|424.1432| Jātigottañca lakkhaṇaṃ mante sisse punāpare
muddhaṃ muddhādhipātañca manasā yeva pucchatha.
|424.1433| Anāvaraṇadassāvī yadi buddho bhavissati
manasā pucchite pañhe vācāya visajjessati.
|424.1434| Bāvarissa vaco sutvā sissā soḷasa brāhmaṇā
ajito tissametteyyo puṇṇako atha mettagū
|424.1435| dhotako upasīvo ca nando ca atha hemako
todeyyakappā dubhayo jatukaṇṇī ca paṇḍito
|424.1436| bhadrāvudho udayo ca posālo cāpi brāhmaṇo
mogharājā ca medhāvī piṅgiyo ca mahāisi
|424.1437| paccekagaṇino sabbe sabbalokassa vissutā
jhāyī jhānaratā dhīrā pubbavāsanavāsitā
@Footnote: 1 Po. byākhātā. Yu. vyākhyātā. 2 Po. dveyevassa.
@3 Yu. ajjhāvasati.
|424.1438| Bāvariṃ abhivādetvā katvā ca naṃ padakkhiṇaṃ
jaṭājinadharā sabbe pakkāmuṃ uttarāmukhā
|424.1439| muḷakassa 1- patiṭṭhānaṃ puraṃ 2- māhissatiṃ tadā
ujjeniṃ cāpi gonaddhaṃ vedisaṃ vanasavhayaṃ
|424.1440| kosambiṃ vāpi sāketaṃ sāvatthiñca puruttamaṃ
setabyaṃ kapilavatthuṃ kusinārañca mandiraṃ
|424.1441| pāvañca bhoganagaraṃ vesāliṃ māgadhaṃ puraṃ
pāsāṇakaṃ cetiyañca ramaṇīyaṃ manoramaṃ
|424.1442| tasitova udakaṃ 3- sītaṃ mahālābhaṃva vāṇijo
chāyaṃ ghammābhitatto ca turitā pabbatamāruhuṃ.
|424.1443| Bhagavā ca tamhi samaye bhikkhusaṅghapurakkhato
bhikkhūnaṃ dhammaṃ deseti sīhova nadatī vane.
|424.1444| Ajito addasa sambuddhaṃ vītaraṃsiṃva bhāṇumaṃ
candaṃ yathā paṇṇarase pāripūriṃ upāgataṃ.
|424.1445| Athassa gatte disvāna paripūraṃ 4- viyañjanaṃ
ekamantaṃ ṭhito haṭṭho manopañhe apucchatha
|424.1446| ādissa jammanaṃ brūhi gottaṃ brūhi salakkhaṇaṃ
mantesu pāramiṃ brūhi katī vāceti brāhmaṇo.
|424.1447| Vīsaṃ vassasataṃ āyu so ca gottena bāvarī
tīṇissa 5- lakkhaṇā gatte tiṇṇaṃ vedānapāragū
@Footnote: 1 Yu. aḷakassa. 2 Yu. purimaṃ .... 3 Po. Yu. tasitovudakaṃ. 4 Yu. puripūrañca.
@5 Yu. tīṇassa.
|424.1448| Lakkhaṇe iti hāse ca sanighaṇḍusakeṭubhe
pañca satāni vāceti saddhamme pāramiṃ gato.
|424.1449| Lakkhaṇānaṃ pavicayaṃ bāvarissa naruttama
taṇhacchida 1- pakāsehi mā no kaṅkhāyitaṃ ahu.
|424.1450| Mukhaṃ jivhāya chādeti uṇṇāssa bhamukantare
kosohitaṃ vatthaguyhaṃ evaṃ jānāhi māṇava.
|424.1451| Pucchaṃ hi kañci 2- asuṇanto sutvā pañhe byākate
vicinteti jano sabbo vedajāto katañjalī
|424.1452| ko nu devo vā brahmā vā indo vāpi sujampati
manasā pucchite pañhe kametaṃ paṭibhāsati.
|424.1453| Muddhaṃ muddhādhipātañca bāvarī paripucchati
taṃ byākarohi bhagavā kaṅkhaṃ vinaya no ise.
|424.1454| Avijjā muddhāti vijānāhi 3- vijjā muddhādhipātanī
saddhāsatisamādhīhi chandaviriyena saṃyutā.
|424.1455| Tato vedena mahatā saṇṭhambhetvāna māṇavo
ekaṃsaṃ ajinaṃ katvā pādesu sirasā pati
|424.1456| bāvarī brāhmaṇo bhoto saha sissehi mārisa
udaggacitto sumano pāde vandati cakkhuma.
|424.1457| Sukhito bāvarī hotu saha sissehi brāhmaṇo
tvaṃ vāpi 4- sukhito hohi ciraṃ jīvāhi māṇava.
@Footnote: 1 Po. taṃ pucchaṃ. Ma. kaṅkhacchida. 2 Po. Ma. Yu. pucchañhi kiñci.
@3 Ma. Yu. jānāti. 4 Ma. Yu. tvañcāpi.
|424.1458| Bāvarissa ca tuyhaṃ vā sabbesaṃ sabbasaṃsayaṃ
katāvakāsā pucchavho yaṅkiñci manasicchatha
|424.1459| sambuddhena katokāso nisīditvāna pañjalī
ajito paṭhamaṃ pañhaṃ tattha pucchi 1- tathāgatanti.
Vatthugāthā niṭṭhitā.
--------------
Suttanipāte pañcamassa pārāyanavaggassa paṭhamā ajitapañhā
[425] |425.1460| 1 Kenassu nivuto loko (iccāyasmā ajito)
kenassu nappakāsati
kissābhilepanaṃ brūsi kiṃsu tassa mahabbhayaṃ.
|425.1461| Avijjāya nivuto loko (ajitāti bhagavā)
vevicchā (pamādā) nappakāsati
jappābhilepanaṃ brūmi dukkhamassa mahabbhayaṃ.
|425.1462| Savanti sabbadhi sotā (iccāyasmā ajito)
sotānaṃ kiṃ nivāraṇaṃ
sotānaṃ saṃvaraṃ brūhi kena sotā pithiyyare 2-.
|425.1463| Yāni sotāni lokasmiṃ (ajitāti bhagavā) sati tesaṃ nivāraṇaṃ
sotānaṃ saṃvaraṃ brūmi paññāyete pithiyyare 3-.
|425.1464| Paññā ceva satī ca 4- (iccāyasmā ajito) nāmarūpañca mārisa
@Footnote: 1 Ma. Yu. .. pucchā . ito paraṃ sabbattha īdisameva . 2-3 Ma. pidhiyyare.
@4 Ma. satiyañca.
Etamme puṭṭho pabrūmi katthetaṃ uparujjhati.
|425.1465| Yametaṃ pañhaṃ apucchi ajita taṃ vadāmi te
yattha nāmañca rūpañca asesaṃ uparujjhati
viññāṇassa nirodhena etthetaṃ uparujjhati.
|425.1466| Ye ca saṅkhātadhammāse ye ca sekhā puthū idha
tesaṃ me nipako iriyaṃ puṭṭho pabrūhi mārisa.
|425.1467| Kāmesu nābhigijjheyya manasānāvilo siyā
kusalo sabbadhammānaṃ sato bhikkhu paribbajeti.
Ajitamāṇavakapañhā paṭhamā.
------------
Suttanipāte pañcamassa pārāyanavaggassa
dutiyā tissametteyyapañhā
[426] |426.1468| 2 Kodha santusito loke (iccāyasmā tissametteyyo 1-)
kassa no santi iñjitā
ko ubhantamabhiññāya majjhe mantā na limpati
kaṃ brūsi mahāpurisoti ko idha sibbanimaccagā 2-.
|426.1469| Kāmesu brahmacariyavā (metteyyāti bhagavā)
vītataṇho sadā sato
@Footnote: 1 Yu. tisso metteyyo. 2 Ma. sibbinimaccagā.
Saṅkhāya nibbuto bhikkhu tassa no santi iñjitā
|426.1470| so ubhantamabhiññāya majjhe mantā na limpati
taṃ brūmi mahāpurisoti so idha sibbanimaccagāti.
Tissametteyyamāṇavakapañhā dutiyā.
-----------
The Pali Tipitaka in Roman Character Volume 25 page 517-532.
https://84000.org/tipitaka/read/roman_item.php?book=25&item=422&items=5
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=25&item=422&items=5&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
https://84000.org/tipitaka/read/pali_item.php?book=25&item=422&items=5
Compare with The Royal Version of Thai Tipitaka :-
https://84000.org/tipitaka/read/byitem.php?book=25&item=422&items=5
Study Atthakatha :-
https://84000.org/tipitaka/attha/attha.php?b=25&i=422
Contents of The Tipitaka Volume 25
https://84000.org/tipitaka/read/?index_25
https://84000.org/tipitaka/english/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]
