ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                         Suttanipāte catutthassa aṭṭhakavaggassa
                              soḷasamaṃ sārīputtasuttaṃ
     [423] |423.1383| 16 Name diṭṭho ito pubbe  (iccāyasmā sārīputto)
                                            na suto uda kassaci
                          evaṃ vagguvado satthā        tusitā gaṇimāgato.
   |423.1384| Sadevakassa lokassa           yathā dissati cakkhumā
                          sabbantamaṃ vinodetvā     ekova ratimajjhagā.
   |423.1385| Taṃ buddhaṃ asitaṃ tādiṃ           akuhaṃ gaṇimāgataṃ
                          bahunnamidha baddhānaṃ         atthī pañhena āgamaṃ
   |423.1386| bhikkhuno vijigucchato           bhajato rittamāsanaṃ
                          rukkhamūlaṃ susānaṃ vā          pabbatānaṃ guhāsu vā
   |423.1387| uccāvacesu sayanesu          gīvanto tattha bheravā
                          yehi bhikkhu na vedheyya       nigghose sayanāsane.
   |423.1388| Katī parissayā loke           gacchato agataṃ disaṃ
                          ye bhikkhu abhisambhave         pantamhi sayanāsane.
   |423.1389| Kyāssa byapathayo assu    kyassassu idha gocarā
                          kāni sīlabbatānassa 1-  pahitattassa bhikkhuno
   |423.1390| kaṃ so sikkhaṃ samādāya        ekodi nipako sato
                          kammāro rajatasseva         niddhame malamattano.
@Footnote: 1 Po. Yu. sīlabbānāssu.
   |423.1391| Vijigucchamānassa yadidaṃ phāsu (sārīputtāti bhagavā)
                         rittāsanaṃ sayanaṃ sevato ce
                         sambodhikāmassa yathānudhammaṃ
                         tante pavakkhāmi yathā pajānaṃ.
   |423.1392| Pañcanna 1- dhīro bhayānaṃ na bhāye
                         bhikkhu sato sa pariyantacārī
                         ḍaṃsādhipātānaṃ siriṃsapānaṃ
                         manussaphassānaṃ catuppadānaṃ
   |423.1393| paradhammikānampi na santaseyya
                         disvāpi tesaṃ bahubheravāni
                         athāparāni abhisambhaveyya
                         parissayāni kusalānuesī.
   |423.1394| Ātaṅkaphassena khudāya phuṭṭho
                         sītaṃ accuṇhaṃ adhivāsayeyya
                         so tehi phuṭṭho bahudhā anoko
                         viriyaṃ parakkamma daḷhaṃ kareyya.
   |423.1395| Theyyaṃ na kareyya na musā bhaṇeyya
                         mettāya phasse tasathāvarāni
                         yadāvilattaṃ manaso vijaññā
                         kaṇhassa pakkhoti vinodayeyya.
@Footnote: 1 Po. Yu. pañcannaṃ.
   |423.1396| Kodhātimānassa vasaṃ na gacche
                         mūlampi tesaṃ palikhañña tiṭṭhe
                         athappiyaṃ vā pana appiyaṃ vā
                         addhā bhavanto abhisambhaveyya.
   |423.1397| Paññaṃ purakkhatvā 1- kalyāṇapīti
                         vikkhambhaye tāni parissayāni
                         aratiṃ sahetha sayanamhi pante
                         caturo sahetha paridevadhamme
   |423.1398| kiṃsū asissāmi kuvaṃ vā assissaṃ
                         dukkhaṃ vata settha 2- kuvajjasessaṃ
                         ete vitakke paridevaneyye
                         vinayetha sekkho aniketasārī.
   |423.1399| Annañca laddhā vasanañca kāle
                         mattaṃ so jaññā idha tosanatthaṃ
                         so tesu gutto yatacāri gāme
                         rusitopi vācaṃ pharusaṃ na vajjā.
   |423.1400| Okkhittacakkhu na ca pādalolo
                         jhānānuyutto bahujāgarassa
                         upekkhamārabbha samāhitatto
                         takkāsayaṃ kukkucciyūpachinde.
@Footnote: 1 Po. purakkhitvā. 2 Po. dukkhaṃ vasayetha.
   |423.1401| Cudito vacībhi satimābhinande
                         sabrahmacārīsu khilaṃ pabhinde
                         vācaṃ pamuñce kusalaṃ nātivelaṃ
                         janavādadhammāya na cetayeyya.
   |423.1402| Athāparaṃ pañca rajāni loke
                         yesaṃ satimā vinayāya sikkhe
                         rūpesu saddesu atho rasesu
                         gandhesu phassesu sahetha rāgaṃ.
   |423.1403| Etesu dhammesu vineyya chandaṃ
                         bhikkhu satimā suvimuttacitto
                         kālena so sammādhammaṃ parivīmaṃsamāno
                         ekodibhūto vihane tamaṃ soti bhagavāti.
                              Sārīputtasuttaṃ  soḷasamaṃ.
                               Aṭṭhakavaggo catuttho.
                                        Tassuddānaṃ
           kāmaguhañca duṭṭhā ca       suddhañca paramaṃ jarā
           metteyyo ca pasūro ca       māgandī purabhedanaṃ
           kalahaṃ dve ca byūhāni        punareva tuvaṭṭakaṃ
           attadaṇḍavaraṃ suttaṃ          tena sārīputtena 1- soḷasa
           iti etāni suttāni          sabbānaṭṭhakavaggikāti.
@Footnote: 1 Yu. therapañhena soḷasa.



             The Pali Tipitaka in Roman Character Volume 25 page 520-523. https://84000.org/tipitaka/read/roman_item.php?book=25&item=423&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=423&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=423&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=423&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=423              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]