ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
         Suttanipāte pañcamassa pārāyanavaggassa paṭhamā ajitapañhā
     [425] |425.1460| 1 Kenassu nivuto loko       (iccāyasmā ajito)
                                                     kenassu nappakāsati
                          kissābhilepanaṃ brūsi       kiṃsu tassa mahabbhayaṃ.
   |425.1461| Avijjāya nivuto loko     (ajitāti bhagavā)
                                                     vevicchā (pamādā) nappakāsati
                          jappābhilepanaṃ brūmi       dukkhamassa mahabbhayaṃ.
   |425.1462| Savanti sabbadhi sotā       (iccāyasmā ajito)
                                                     sotānaṃ kiṃ nivāraṇaṃ
                          sotānaṃ saṃvaraṃ brūhi         kena sotā pithiyyare 2-.
   |425.1463| Yāni sotāni lokasmiṃ     (ajitāti bhagavā) sati tesaṃ nivāraṇaṃ
                          sotānaṃ saṃvaraṃ brūmi         paññāyete pithiyyare 3-.
   |425.1464| Paññā ceva satī ca 4-    (iccāyasmā ajito) nāmarūpañca mārisa
@Footnote: 1 Ma. Yu. .. pucchā .  ito paraṃ sabbattha īdisameva .  2-3 Ma. pidhiyyare.
@4 Ma. satiyañca.
                          Etamme puṭṭho pabrūmi   katthetaṃ uparujjhati.
   |425.1465| Yametaṃ pañhaṃ apucchi        ajita taṃ vadāmi te
                          yattha nāmañca rūpañca    asesaṃ uparujjhati
                          viññāṇassa nirodhena    etthetaṃ uparujjhati.
   |425.1466| Ye ca saṅkhātadhammāse      ye ca sekhā puthū idha
                          tesaṃ me nipako iriyaṃ       puṭṭho pabrūhi mārisa.
   |425.1467| Kāmesu nābhigijjheyya     manasānāvilo siyā
                          kusalo sabbadhammānaṃ      sato bhikkhu paribbajeti.
                                 Ajitamāṇavakapañhā paṭhamā.
                                             ------------



             The Pali Tipitaka in Roman Character Volume 25 page 530-531. https://84000.org/tipitaka/read/roman_item.php?book=25&item=425&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=425&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=425&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=425&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=425              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]