Suttanipāte pañcamassa pārāyanavaggassa catutthī mettagūpañhā
[428] |428.1477| 4 Pucchāmi taṃ bhagavā brūhi me taṃ (iccāyasmā mettagū)
maññāmi taṃ vedaguṃ bhāvitattaṃ
kuto nu dukkhā samupāgatāme 1-
ye keci lokasmiṃ anekarūpā.
|428.1478| Dukkhassa ve 2- maṃ pabhavaṃ apucchasi (mettagūti bhagavā)
tante pavakkhāmi yathā pajānaṃ
upadhīnidānā pabhavanti dukkhā
ye keci lokasmiṃ anekarūpā
|428.1479| yo ve avidvā 3- upadhiṃ karoti
punappunaṃ dukkhamupeti mando
tasmā pajānaṃ 4- upadhiṃ na kayirā
dukkhassa jātippabhavānupassī.
|428.1480| Yantaṃ apucchimha akittayi 5- no
aññaṃ 6- pucchāma 7- tadiṅgha brūhi
kathaṃ nu dhīrā vitaranti oghaṃ
jātijaraṃ 8- sokapariddavañca
tamme munī sādhu viyākarohi
tathā hi te vidito esa dhammo.
@Footnote: 1 Ma. Yu. samudāgaṇā ime. 2 Po. ce. 3 Po. aviddhā. 4 Yu. tasmā
@hi jānaṃ. 5 Ma. Yu. akittayī. 6 Ma. Yu. aññaṃ taṃ. 7 Yu. pucchāmi.
@8 Ma. jātiṃ jaraṃ.
|428.1481| Kittayissāmi te dhammaṃ (mettagūti bhagavā) diṭṭhe dhamme anītihaṃ
yaṃ viditvā sato caraṃ tare loke visattikaṃ.
|428.1482| Tañcāhaṃ abhinandāmi mahesi dhammamuttamaṃ
yaṃ viditvā sato caraṃ tare loke visattikaṃ.
|428.1483| Yaṅkiñci sampajānāsi (mettagūti bhagavā)
uddhaṃ adho tiriyañcāpi majjhe
etesu nandiñca nivesanañca
panujja viññāṇaṃ bhave na tiṭṭhe
|428.1484| evaṃvihārī sato appamatto
bhikkhu caraṃ hitvā mamāyitāni
jātijaraṃ sokapariddavañca
idheva vidvā pajaheyya dukkhaṃ.
|428.1485| Etābhinandāmi vaco mahesino
sukittitaṃ gotama nūpadhīkaṃ
addhā hi bhagavā pahāsi dukkhaṃ
tathā hi te vidito esa dhammo.
|428.1486| Te cāpi nūna pajaheyyu dukkhaṃ
ye tvaṃ munī aṭṭhitaṃ ovadeyya
taṃ taṃ namassāmi samecca nāga
appeva maṃ (bhagavā) aṭṭhitaṃ ovadeyya.
|428.1487| Yaṃ brāhmaṇaṃ vedaguṃ abhijaññaṃ 1-
akiñcanaṃ kāmabhave asattaṃ
addhā hi so oghamimaṃ atāri
tiṇṇo ca pāraṃ akhilo akaṅkho
|428.1488| vidvā ca so 2- vedagū naro idha
bhavābhave saṅgamimaṃ visajja
so vītataṇho anigho nirāso
atāri so jātijaranti brūmīti.
Mettagūmāṇavakapañhā catutthī.
----------
The Pali Tipitaka in Roman Character Volume 25 page 534-536.
https://84000.org/tipitaka/read/roman_item.php?book=25&item=428&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=25&item=428&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
https://84000.org/tipitaka/read/pali_item.php?book=25&item=428&items=1
Compare with The Royal Version of Thai Tipitaka :-
https://84000.org/tipitaka/read/byitem.php?book=25&item=428&items=1
Study Atthakatha :-
https://84000.org/tipitaka/attha/attha.php?b=25&i=428
Contents of The Tipitaka Volume 25
https://84000.org/tipitaka/read/?index_25
https://84000.org/tipitaka/english/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]
