ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [428] |428.1477| 4 Pucchāmi taṃ bhagavā brūhi me taṃ (iccāyasmā mettagū)
                         maññāmi taṃ vedaguṃ bhāvitattaṃ
                         kuto nu dukkhā samupāgatāme 1-
                         ye keci lokasmiṃ anekarūpā.
   |428.1478| Dukkhassa ve 2- maṃ pabhavaṃ apucchasi (mettagūti bhagavā)
                         tante pavakkhāmi yathā pajānaṃ
                         upadhīnidānā pabhavanti dukkhā
                         ye keci lokasmiṃ anekarūpā
   |428.1479| yo ve avidvā 3- upadhiṃ karoti
                         punappunaṃ dukkhamupeti mando
                         tasmā pajānaṃ 4- upadhiṃ na kayirā
                         dukkhassa jātippabhavānupassī.
   |428.1480| Yantaṃ apucchimha akittayi 5- no
                         aññaṃ 6- pucchāma 7- tadiṅgha brūhi
                         kathaṃ nu dhīrā vitaranti oghaṃ
                         jātijaraṃ 8- sokapariddavañca
                         tamme munī sādhu viyākarohi
                         tathā hi te vidito esa dhammo.
@Footnote: 1 Ma. Yu. samudāgaṇā ime. 2 Po. ce. 3 Po. aviddhā. 4 Yu. tasmā
@hi jānaṃ. 5 Ma. Yu. akittayī. 6 Ma. Yu. aññaṃ taṃ. 7 Yu. pucchāmi.
@8 Ma. jātiṃ jaraṃ.
   |428.1481| Kittayissāmi te dhammaṃ (mettagūti bhagavā) diṭṭhe dhamme anītihaṃ
                          yaṃ viditvā sato caraṃ         tare loke visattikaṃ.
   |428.1482| Tañcāhaṃ abhinandāmi     mahesi dhammamuttamaṃ
                          yaṃ viditvā sato caraṃ         tare loke visattikaṃ.
   |428.1483| Yaṅkiñci sampajānāsi (mettagūti bhagavā)
                         uddhaṃ adho tiriyañcāpi majjhe
                         etesu nandiñca nivesanañca
                         panujja viññāṇaṃ bhave na tiṭṭhe
   |428.1484| evaṃvihārī sato appamatto
                         bhikkhu caraṃ hitvā mamāyitāni
                         jātijaraṃ sokapariddavañca
                         idheva vidvā pajaheyya dukkhaṃ.
   |428.1485| Etābhinandāmi vaco mahesino
                         sukittitaṃ gotama nūpadhīkaṃ
                         addhā hi bhagavā pahāsi dukkhaṃ
                         tathā hi te vidito esa dhammo.
   |428.1486| Te cāpi nūna pajaheyyu dukkhaṃ
                         ye tvaṃ munī aṭṭhitaṃ ovadeyya
                         taṃ taṃ namassāmi samecca nāga
                         appeva maṃ (bhagavā) aṭṭhitaṃ ovadeyya.
   |428.1487| Yaṃ brāhmaṇaṃ vedaguṃ abhijaññaṃ 1-
                         akiñcanaṃ kāmabhave asattaṃ
                         addhā hi so oghamimaṃ atāri
                         tiṇṇo ca pāraṃ akhilo akaṅkho
   |428.1488| vidvā ca so 2- vedagū naro idha
                         bhavābhave saṅgamimaṃ visajja
                         so vītataṇho anigho nirāso
                         atāri so jātijaranti brūmīti.
                         Mettagūmāṇavakapañhā catutthī.
                                         ----------
         Suttanipāte pañcamassa pārāyanavaggassa pañcamī dhotakapañhā



             The Pali Tipitaka in Roman Character Volume 25 page 534-536. https://84000.org/tipitaka/read/roman_item.php?book=25&item=428&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=25&item=428&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=428&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=428&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=428              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]