ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [428] |428.1477| 4 Pucchāmi taṃ bhagavā brūhi me taṃ (iccāyasmā mettagū)
                         maññāmi taṃ vedaguṃ bhāvitattaṃ
                         kuto nu dukkhā samupāgatāme 1-
                         ye keci lokasmiṃ anekarūpā.
   |428.1478| Dukkhassa ve 2- maṃ pabhavaṃ apucchasi (mettagūti bhagavā)
                         tante pavakkhāmi yathā pajānaṃ
                         upadhīnidānā pabhavanti dukkhā
                         ye keci lokasmiṃ anekarūpā
   |428.1479| yo ve avidvā 3- upadhiṃ karoti
                         punappunaṃ dukkhamupeti mando
                         tasmā pajānaṃ 4- upadhiṃ na kayirā
                         dukkhassa jātippabhavānupassī.
   |428.1480| Yantaṃ apucchimha akittayi 5- no
                         aññaṃ 6- pucchāma 7- tadiṅgha brūhi
                         kathaṃ nu dhīrā vitaranti oghaṃ
                         jātijaraṃ 8- sokapariddavañca
                         tamme munī sādhu viyākarohi
                         tathā hi te vidito esa dhammo.
@Footnote: 1 Ma. Yu. samudāgaṇā ime. 2 Po. ce. 3 Po. aviddhā. 4 Yu. tasmā
@hi jānaṃ. 5 Ma. Yu. akittayī. 6 Ma. Yu. aññaṃ taṃ. 7 Yu. pucchāmi.
@8 Ma. jātiṃ jaraṃ.

--------------------------------------------------------------------------------------------- page535.

|428.1481| Kittayissāmi te dhammaṃ (mettagūti bhagavā) diṭṭhe dhamme anītihaṃ yaṃ viditvā sato caraṃ tare loke visattikaṃ. |428.1482| Tañcāhaṃ abhinandāmi mahesi dhammamuttamaṃ yaṃ viditvā sato caraṃ tare loke visattikaṃ. |428.1483| Yaṅkiñci sampajānāsi (mettagūti bhagavā) uddhaṃ adho tiriyañcāpi majjhe etesu nandiñca nivesanañca panujja viññāṇaṃ bhave na tiṭṭhe |428.1484| evaṃvihārī sato appamatto bhikkhu caraṃ hitvā mamāyitāni jātijaraṃ sokapariddavañca idheva vidvā pajaheyya dukkhaṃ. |428.1485| Etābhinandāmi vaco mahesino sukittitaṃ gotama nūpadhīkaṃ addhā hi bhagavā pahāsi dukkhaṃ tathā hi te vidito esa dhammo. |428.1486| Te cāpi nūna pajaheyyu dukkhaṃ ye tvaṃ munī aṭṭhitaṃ ovadeyya taṃ taṃ namassāmi samecca nāga appeva maṃ (bhagavā) aṭṭhitaṃ ovadeyya.

--------------------------------------------------------------------------------------------- page536.

|428.1487| Yaṃ brāhmaṇaṃ vedaguṃ abhijaññaṃ 1- akiñcanaṃ kāmabhave asattaṃ addhā hi so oghamimaṃ atāri tiṇṇo ca pāraṃ akhilo akaṅkho |428.1488| vidvā ca so 2- vedagū naro idha bhavābhave saṅgamimaṃ visajja so vītataṇho anigho nirāso atāri so jātijaranti brūmīti. Mettagūmāṇavakapañhā catutthī. ---------- Suttanipāte pañcamassa pārāyanavaggassa pañcamī dhotakapañhā


             The Pali Tipitaka in Roman Character Volume 25 page 534-536. https://84000.org/tipitaka/read/roman_item.php?book=25&item=428&items=1&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=25&item=428&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=428&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=428&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=428              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]