ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
              Suttanipāte pañcamassa pārāyanavaggassa
                            paṇṇarasamā mogharājapañhā
     [439] |439.1544| 15 Dvāhaṃ sakka 5- apucchissaṃ    (iccāyasmā moghārājā)
                                                     na me byākāsi cakkhumā 6-
                          yāvatatiyañca devisi        byākarotīti me sutaṃ
   |439.1545| ayaṃ loko paro loko        brahmaloko sadevako
                          diṭṭhinte nābhijānāmi    gotamassa yasassino
@Footnote: 1 Ma. ākiññasambhavaṃ ñatvā. Yu. --- ñatvā .  2 Po. Ma. evametaṃ.
@3 Ma. etaṃ .  4 Po. tathā .  5 Ma. Yu. sakkaṃ .  6 Po. cakkhuma.
   |439.1546| Evaṃ abhikkantadassāviṃ     atthī pañhena āgamaṃ
                          kathaṃ lokaṃ avekkhantaṃ        maccurājā na passati.
   |439.1547| Suññato lokaṃ avekkhassu  mogharāja sadā sato
                          attānudiṭṭhiṃ ūhacca       evaṃ maccutaro siyā
                          evaṃ lokaṃ avekkhantaṃ        maccurājā na passatīti.
                         Mogharājamāṇavakapañhā paṇṇarasamā.
                                          -------------
              Suttanipāte pañcamassa pārāyanavaggassa
                              soḷasamā piṅgiyapañhā
     [440] |440.1548| 16 Jiṇṇohamasmī abalo vivaṇṇo 1- (iccāyasmā piṅgiyo)
                         nettā na suddhā savanaṃ na phāsu
                         māhampanassaṃ 2- momuho antarāya 3-
                         ācikkha dhammaṃ yamahaṃ vijaññaṃ
                         jātijarāya idha vippahānaṃ.
   |440.1549| Disvāna rūpesu vihaññamāne (piṅgiyāti bhagavā)
                         ruppanti rūpesu janā pamattā
                         tasmā tuvaṃ piṅgiya appamatto
                         jahassu rūpaṃ apunabbhavāya.
   |440.1550| Disā catasso vidisā catasso
@Footnote: 1 Ma. Yu. vītavaṇṇo. 2 Po. māhannassa. Ma. Yu. māhaṃnassaṃ.
@3 Po. Ma. antarāva.
                         Uddhaṃ adho dasa disā imāyo
                         na tuyhaṃ adiṭṭhaṃ asutāmutaṃ vā 1-
                         atho aviññātaṃ kiñcimatthi 2- loke
                         ācikkha dhammaṃ yamahaṃ vijaññaṃ
                         jātijarāya idha vippahānaṃ.
   |440.1551| Tañhādhipanne manuje pekkhamāno (piṅgiyāti bhagavā)
                         santāpajāte jarasāparete
                         tasmā tuvaṃ piṅgiya appamatto
                         jahassu taṇhaṃ apunabbhavāyāti.
                          Piṅgiyamāṇavakapañhā soḷasamā.
                                          ------------
     [441]  Idamavoca  bhagavā  magadhesu  viharanto  pāsāṇacetiye  3-
paricārikasoḷasannaṃ   brāhmaṇānaṃ   ajjhiṭṭho   pañhaṃ   4-   byākāsi .
Ekamekassa   cepi   pañhassa   atthamaññāya   dhammamaññāya   dhammānudhammaṃ
paṭipajjeyya    gaccheyyeva    jarāmaraṇassa    pāraṃ    gamanīyā    ime
dhammāti tasmā imassa dhammapariyāyassa pārāyanantveva adhivacanaṃ.
     [442] |442.1552| Ajito tissametteyyo  puṇṇako atha mettagū
                          dhotako upasīvo ca           nando ca atha hemako
   |442.1553| todeyyakappā dubhayo      jatukaṇṇī ca paṇḍito
                          bhadrāvudho udayo ca         posālo cāpi brāhmaṇo
@Footnote: 1 Po. Ma. asutaṃ mutaṃ. Yu. asutaṃ mutaṃ vā .  2 Po. kiñcinamatthi. Ma. Yu.
@kiñcanamatthi. 3 Ma. Yu. pāsāṇake cetiye. 4 Ma. puṭṭho puṭṭho.
@Yu. puṭṭho puṭṭho paṇhe.
                          Mogharājā ca medhāvī        piṅgiyo ca mahā isi
   |442.1554| ete buddhamupāgañchuṃ 1-  sampannacaraṇaṃ isiṃ
                          pucchantā nipuṇe pañhe  buddhaseṭṭhaṃ upāgamuṃ.
   |442.1555| Tesaṃ buddho byākāsi       pañhe puṭṭhe 2- yathātathaṃ
                          pañhānaṃ veyyākaraṇena  tosesi brāhmaṇe muni.
   |442.1556| Te tositā cakkhumatā        buddhenādiccabandhunā
                          brahmacariyamacariṃsu           varapaññassa santike.
   |442.1557| Ekamekassa pañhassa       yathā buddhena desitaṃ
                          tathā yo paṭipajjeyya      gacche pāraṃ apārato 3-
   |442.1558| apārā pāraṃ gaccheyya      bhāvento maggamuttamaṃ.
                          Maggo so paragamanāya      tasmā parāyanaṃ iti.
                                                ---------------
     [443] |443.1559| Pārāyanamanugāyissaṃ    (iccāyasmā piṅgiyo)
                          (yathā addakkhi tathā akkhāti) 4- vimalo bhūrimedhaso
                          nikkāmo 5- nibbuto nāgo 6-  kissa hetu musā bhaṇe.
   |443.1560| Pahīnamalamohassa             mānamakkhappahāyino
                          handāhaṃ kittayissāmi    giraṃ vaṇṇūpasañhitaṃ.
   |443.1561| Tamonudo buddho samantacakkhu
                         lokantagū sabbabhavātivatto
                         anāsavo sabbadukkhappahāno 7-
@Footnote: 1 Po. buddhapāgacchuṃ. Ma. buddhaṃ upāgacchuṃ. Yu. ... upāgañchuṃ. 2 Ma. Yu.
@puṭṭho. 3 Po. apārako. 4 Ma. yathāddakkhi tathākkhāsi. 5 Po. nikkamo.
@6 Ma. nibbano nāgo. Yu. nibbāno nātho. 7 Ma. Yu. --- pahīno.
                         Saccavhayo brahmupāsito 1- me.
   |443.1562| Dijo yathā kubbanakaṃ pahāya
                         bahupphalaṃ kānanaṃ āvaseyya
                         evampahaṃ appadasse pahāya
                         mahodadhiṃ haṃsarivajjhapatto 2-.
   |443.1563| Ye me pubbe viyākaṃsu     (huraṃ gotamasāsanā)
                          iccāsi iti bhavissati       sabbantaṃ itihītihaṃ
                                 sabbantaṃ takkavaḍḍhanaṃ
           (nāhaṃ tattha abhiramiṃ) 3-.
   |443.1564| Eko tamanudāsīno           jutimā so pabhaṅkaro
                          gotamo bhūripaññāṇo    gotamo bhūrimedhaso
   |443.1565| yo me dhammamadesesi        sandiṭṭhikamakālikaṃ
                          taṇhakkhayamanītikaṃ           yassa natthi upamā kvaci.
   |443.1566| Kinnu tamhā vippavasasi     muhuttamapi piṅgiya
                          gotamā bhūripaññāṇā    gotamā bhūrimedhasā
   |443.1567| yo te dhammamadesesi         sandiṭṭhikamakālikaṃ
                          taṇhakkhayamanītikaṃ           yassa natthi upamā kvaci.
   |443.1568| Nāhaṃ tamhā vippavasāmi    muhuttamapi brāhmaṇa
                          gotamā bhūripaññāṇā    gotamā bhūrimedhasā
   |443.1569| yo me dhammamadesesi         sandiṭṭhikamakālikaṃ
@Footnote: 1 Ma. Yu. brahme upāsito. 2 Po. haṃsorivajjhuppatto. Ma. haṃsoriva ajjhapatto.
@Yu. haṃsavo ajjhapatto. 3 Ma. Yu. nā ... minti natthi.
                          Taṇhakkhayamanītikaṃ   yassa natthi upamā kvaci.
   |443.1570| Passāmi naṃ manasā cakkhunāva
                         rattindivaṃ brāhmaṇa appamatto
                         namassamāno vivasāmi 1- rattiṃ
                         teneva maññāmi avippavāsaṃ.
   |443.1571| Saddhā ca pīti ca mano sati ca
                         nāmenti 2- me gotamasāsanamhā
                         yaṃ yaṃ 3- disaṃ vajati bhūripañño
                         sa tena teneva natohamasmi.
   |443.1572| Jiṇṇassa me dubbalathāmakassa
                         teneva kāyo na paleti tattha
                         saṅkappayantāya vajāmi niccaṃ
                         mano hi me brāhmaṇa tena yutto.
   |443.1573| Paṅke (sayāno) pariphandamāno dīpā dīpaṃ upallaviṃ 4-
                          athaddasāsiṃ sambuddhaṃ   oghatiṇṇamanāsavaṃ
   |443.1574| yathā ahu vakkali muttasaddho
                         bhadrāvudho āḷavigotamo ca
                         evameva tvampi pamuñcassu saddhaṃ
                         gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ.
   |443.1575| Esa bhiyyo pasīdāmi         sutvāna munino vaco
@Footnote: 1 Po. Ma. Yu. vivasemi. 2 Po. nāmeti. Ma. Yu. nāpentime. 3 Po. yañca.
@4 Ma. Yu. upaplaviṃ.
                          Vivaṭacchado sambuddho      akhilo paṭibhāṇavā
   |443.1576| adhideve abhiññāya         sabbaṃ vedi parovaraṃ 1-
                          pañhānantakaro satthā   kaṅkhīnaṃ paṭijānataṃ
   |443.1577| asaṃhiraṃ asaṅkuppaṃ             yassa natthi upamā kvaci.
                         Addhā gamissāmi na mettha kaṅkhā
                         evaṃ maṃ dhārehi adhimuttacittanti.
                         Pārāyanavaggo pañcamo.
                                           --------



             The Pali Tipitaka in Roman Character Volume 25 page 548-554. https://84000.org/tipitaka/read/roman_item.php?book=25&item=439&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=439&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=439&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=439&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=439              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]