ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [54]   4   Evamme   sutaṃ   .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana
samayena   bhagavā   sakkato   hoti   garukato   mānito  pūjito  apacito
lābhī        cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ      .
Bhikkhusaṅghopi   sakkato   hoti   garukato  mānito  pūjito  apacito  lābhī
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
Aññatitthiyā   pana   paribbājakā   asakkatā  honti  agarukatā  amānitā
@Footnote: 1 Ma. taṇhakkhayasukhassete kalaṃ nāgghanti .  2 Po. sāvatthiyaṃ antarā ca jetavane
@ahiṃ daṇḍehi .  3 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page89.

Apūjitā na 1- apacitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārānaṃ . atha kho te aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā bhikkhusaṅghassa ca gāme ca araññe ca bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosenti vihesanti 2- . atha kho sambahulā bhikkhū yena bhagavā tenusapaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ etarahi bhante bhagavā sakkato hoti 3- garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. {54.1} Bhikkhusaṅghopi sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ . Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā apūjitā na apacitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārānaṃ . atha kho te bhante aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā bhikkhusaṅghassa ca gāme ca araññe ca bhikkhusaṅghaṃ 4- disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosenti vihesanti 5- . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi gāme araññe sukhadukkhaphuṭṭhā 6- nevattato no parato dahetha @Footnote: 1 Ma. anapacitā . 2 Ma. vihesenti . 3 Po. Ma. Yu. ayaṃ pāṭho natthi. @4 Ma. bhikkhū . 5 Ma. yu vihesentīti . 6 Ma. Yu. phuṭṭho.

--------------------------------------------------------------------------------------------- page90.

Phusanti phassā upadhiṃ paṭicca nirūpadhiṃ kena phuseyyu 1- phassāti. Catutthaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 88-90. https://84000.org/tipitaka/read/roman_item.php?book=25&item=54&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=54&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=54&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=54&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=54              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]