ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [6] |6.1| Bahū devā manussā ca         maṅgalāni acintayuṃ
                    ākaṅkhamānā sotthānaṃ    brūhi maṅgalamuttamaṃ.
         |6.2| Asevanā ca bālānaṃ           paṇḍitānañca sevanā
                  pūjā ca pūjanīyānaṃ 2-         etammaṅgalamuttamaṃ.
         |6.3| Paṭirūpadesavāso ca             pubbe ca katapuññatā
@Footnote: 1 Ma. kumārapañhā .    2 Ma. pūjaneyyānaṃ.

--------------------------------------------------------------------------------------------- page4.

Attasammāpaṇidhi ca etammaṅgalamuttamaṃ. |6.4| Bāhusaccañca sippañca vinayo ca susikkhito subhāsitā ca yā vācā etammaṅgalamuttamaṃ. |6.5| Mātāpituupaṭṭhānaṃ puttadārassa saṅgaho anākulā ca kammantā etammaṅgalamuttamaṃ. |6.6| Dānañca dhammacariyā ca ñātakānañca saṅgaho anavajjāni kammāni etammaṅgalamuttamaṃ. |6.7| Āratī viratī pāpā majjapānā ca saññamo appamādo ca dhammesu etammaṅgalamuttamaṃ. |6.8| Gāravo ca nivāto ca santuṭṭhī ca kataññutā kālena dhammassavanaṃ etammaṅgalamuttamaṃ. |6.9| Khantī ca sovacassatā samaṇānañca dassanaṃ kālena dhammasākacchā etammaṅgalamuttamaṃ. |6.10| Tapo ca brahmacariyañca ariyasaccānadassanaṃ nibbānasacchikiriyā ca etammaṅgalamuttamaṃ. |6.11| Phuṭṭhassa lokadhammehi cittaṃ yassa na kampati asokaṃ virajaṃ khemaṃ etammaṅgalamuttamaṃ. |6.12| Etādisāni katvāna sabbatthamaparājitā sabbattha sotthiṃ gacchanti tantesaṃ maṅgalamuttamanti. Maṅgalasuttaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page5.

Khuddakapāṭhe ratanasuttaṃ [7] |7.1| Yānīdha bhūtāni samāgatāni bhummāni vā yāni va antalikkhe. Sabbeva bhūtā sumanā bhavantu athopi sakkacca suṇantu bhāsitaṃ |7.2| tasmā hi bhūtā nisāmetha sabbe mettaṃ karotha mānusiyā pajāya. Divā ca ratto ca haranti ye baliṃ tasmā hi ne rakkhatha appamattā. |7.3| Yaṃ kiñci vittaṃ idha vā huraṃ vā saggesu vā yaṃ ratanaṃ paṇītaṃ na no samaṃ atthi tathāgatena idampi buddhe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.4| Khayaṃ virāgaṃ amataṃ paṇītaṃ yadajjhagā sakyamunī samāhito na tena dhammena samatthi kiñci idampi dhamme ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu.

--------------------------------------------------------------------------------------------- page6.

|7.5| Yambuddhaseṭṭho parivaṇṇayī suciṃ samādhimānantarikaññamāhu samādhinā tena samo na vijjati idampi dhamme ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.6| Ye puggalā aṭṭha sataṃ pasaṭṭhā cattāri etāni yugāni honti te dakkhiṇeyyā sugatassa sāvakā etesu dinnāni mahapphalāni idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.7| Ye suppayuttā manasā daḷhena nikkāmino gotamasāsanamhi te pattipattā amataṃ vigayha laddhā mudhā nibbutiṃ bhuñjamānā idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.8| Yathindakhīlo paṭhaviṃ sito siyā catubbhi vātebhi asampakampiyo tathūpamaṃ sappurisaṃ vadāmi

--------------------------------------------------------------------------------------------- page7.

Yo ariyasaccāni avecca passati idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.9| Yerīyasaccāni 1- vibhāvayanti gambhīrapaññena sudesitāni kiñcāpi te honti bhusappamattā na te bhavaṃ aṭṭhamamādiyanti idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.10| Sahāvassa dassanasampadāya tayassu dhammā jahitā bhavanti sakkāyadiṭṭhi vicikicchitañca sīlabbataṃ vāpi yadatthi kiñci |7.11| catūhapāyehi ca vippamutto cha cābhiṭhānāni abhabbo kātuṃ idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.12| Kiñcāpi so kammaṃ karoti pāpakaṃ kāyena vācāyuda cetasā vā abhabbo so tassa paṭicchadāya @Footnote: 1 idāni pāyato paṭhanti "ye ariyasaccāni vibhāvayantīti ."

--------------------------------------------------------------------------------------------- page8.

Abhabbatā diṭṭhapadassa vuttā idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.13| Vanappagumbe yathā phussitagge gimhānamāse paṭhamasmiṃ gimhe tathūpamaṃ dhammavaraṃ adesayi nibbānagāmiṃ paramaṃ hitāya idampi buddhe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.14| Varo varaññū varado varāharo anuttaro dhammavaraṃ adesayi idampi buddhe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.15| Khīṇaṃ purāṇaṃ navaṃ natthi sambhavaṃ virattacittāyatike bhavasmiṃ te khīṇabījā aviruḷhichandā nibbanti dhīrā yathāyampadīpo idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.16| Yānīdha bhūtāni samāgatāni

--------------------------------------------------------------------------------------------- page9.

Bhummāni vā yāniva antalikkhe tathāgataṃ devamanussapūjitaṃ buddhaṃ namassāma suvatthi hotu. |7.17| Yānīdha bhūtāni samāgatāni bhummāni vā yāniva antalikkhe tathāgataṃ devamanussapūjitaṃ dhammaṃ namassāma suvatthi hotu. |7.18| Yānīdha bhūtāni samāgatāni bhummāni vā yāniva antalikkhe tathāgataṃ devamanussapūjitaṃ saṅghaṃ namassāma suvatthi hotu. Ratanasuttaṃ niṭṭhitaṃ. ------- Khuddakapāṭhe tirokuḍḍakaṇḍaṃ [8] |8.1| (mattāsukhapariccāgā passe ce vipulaṃ sukhaṃ caje mattāsukhaṃ dhīro sampassaṃ vipulaṃ sukhaṃ .) |8.2| tirokuḍḍesu tiṭṭhanti sandhisiṅghāṭakesu ca dvārabāhāsu tiṭṭhanti āgantvāna sakaṃ gharaṃ. |8.3| Pahute 1- annapānamhi khajjabhojje upaṭṭhite @Footnote: 1 Ma. pahūte.

--------------------------------------------------------------------------------------------- page10.

Na tesaṃ koci sarati sattānaṃ kammapaccayā. |8.4| Evaṃ dadanti ñātīnaṃ ye honti anukampakā suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ idaṃ vo ñātīnaṃ hotu sukhitā hontu ñātayo. |8.5| Te ca tattha samāgantvā ñātipetā samāgatā pahute 1- annapānamhi sakkaccaṃ anumodare |8.6| ciraṃ jīvantu no ñātī yesaṃ hetu labhāmhase. Amhākañca katā pūjā dāyakā ca anipphalā. |8.7| Na hi tattha kasi atthi gorakkhettha na vijjati vaṇijjā tādisī natthi hiraññena kayākayaṃ. Ito dinnena yāpenti petā kālakatā tahiṃ |8.8| unnate 2- udakaṃ vuṭṭhaṃ yathā ninnaṃ pavattati evameva ito dinnaṃ petānaṃ upakappati. |8.9| Yathā vārivahā pūrā paripūrenti sāgaraṃ evameva ito dinnaṃ petānaṃ upakappati. |8.10| Adāsi me akāsi me ñātimittā sakhā ca me petānaṃ dakkhiṇaṃ dajjā pubbe katamanussaraṃ. |8.11| Na hi ruṇṇaṃ vā soko vā yāvaññā paridevanā na taṃ petānamatthāya evaṃ tiṭṭhanti ñātayo. |8.12| Ayañca kho dakkhiṇā dinnā saṅghamhi supatiṭṭhitā @Footnote: 1 Ma. pahūte . 2 Ma. unname.

--------------------------------------------------------------------------------------------- page11.

Dīgharattaṃ hitāyassa ṭhānaso upakappati. |8.13| So ñātidhammo ca ayaṃ nidassito petānapūjā ca katā uḷārā balañca bhikkhūnamanuppadinnaṃ tumhehi puññaṃ pasutaṃ anappakanti. Tirokuḍḍakaṇḍaṃ niṭṭhitaṃ. ---------- Khuddakapāṭhe nidhikaṇḍaṃ [9] |9.1| Nidhiṃ nidheti puriso gambhīre udakantike atthe kicce samuppanne atthāya me bhavissati |9.2| rājato vā duruttassa corato pīḷitassa vā iṇassa vā pamokkhāya dubbhikkhe āpadāsu vā etadatthāya lokasmiṃ nidhi nāma nidhiyyati. |9.3| Tāvassunihito santo gambhīre udakantike na sabbo sabbadā yeva tassa taṃ upakappati |9.4| nidhi vā ṭhānā cavati saññā vāssa vimuyhati nāgā vā apanāmenti yakkhā vāpi haranti naṃ |9.5| appiyā vāpi dāyādā uddharanti apassato yadā puññakkhayo hoti sabbametaṃ vinassati.

--------------------------------------------------------------------------------------------- page12.

|9.6| Yassa dānena sīlena saññamena damena ca nidhi sunihito hoti itthiyā purisassa vā |9.7| cetiyamhi ca saṅghe vā puggale atithīsu vā mātari pitari vāpi atho jeṭṭhamhi bhātari |9.8| eso nidhi sunihito ajeyyo anugāmiko pahāya gamanīyesu etaṃ ādāya gacchati. |9.9| Asādhāraṇamaññesaṃ acoraharaṇo nidhi. Kayirātha dhīro puññāni yo nidhi anugāmiko |9.10| esa devamanussānaṃ sabbakāmadado nidhi yaṃ yaṃ devābhipatthenti sabbametena labbhati |9.11| suvaṇṇatā susaratā susaṇṭhānaṃ 1- surūpatā ādhipaccaṃ parivāro sabbametena labbhati. |9.12| Padesarajjaṃ issariyaṃ cakkavattisukhaṃ piyaṃ devarajjampi dibbesu sabbametena labbhati. |9.13| Mānussikā ca sampatti devaloke ca yā rati yā ca nibbānasampatti sabbametena labbhati. |9.14| Mittasampadamāgamma yoniso ce payuñjato vijjāvimuttivasībhāvo sabbametena labbhati. |9.15| Paṭisambhidā vimokkhā ca yā ca sāvakapāramī paccekabodhi buddhabhūmi sabbametena labbhati. @Footnote: 1 Ma. susaṇṭhānā.

--------------------------------------------------------------------------------------------- page13.

|9.16| Evaṃ mahatthikā esā yadidaṃ puññasampadā tasmā dhīrā pasaṃsanti paṇḍitā katapuññatanti. Nidhikaṇḍaṃ niṭṭhitaṃ. ------- Khuddakapāṭhe karaṇīyamettasuttaṃ [10] |10.1| Karaṇīyamatthakusalena yantaṃ santaṃ padaṃ abhisamecca sakko ujū ca suhujū ca suvaco cassa mudu anatimānī |10.2| santussako ca subharo ca appakicco ca sallahukavutti santindriyo ca nipako ca appagabbho kulesu ananugiddho. |10.3| Na ca khuddaṃ samācare kiñci yena viññū pare upavadeyyuṃ. Sukhino vā khemino hontu sabbe sattā bhavantu sukhitattā |10.4| yekeci pāṇabhūtatthi tasā vā thāvarā vā anavasesā dīghā vā ye mahantā vā majjhimā rassakā aṇukathūlā |10.5| diṭṭhā vā ye 1- ca adiṭṭhā ye 1- ca dūre vasanti avidūre bhūtā vā sambhavesī vā sabbe sattā bhavantu sukhitattā |10.6| na paro paraṃ nikubbetha nātimaññetha katthaci naṃ 2- kiñci byārosanā paṭīghasaññā nāññamaññassa dukkhamiccheyya. |10.7| Mātā yathā niyaṃ puttaṃ āyusā ekaputtamanurakkhe evampi sabbabhūtesu mānasambhāvaye aparimāṇaṃ @Footnote: 1 Ma. ye va. 2 Ma. na kiñci.

--------------------------------------------------------------------------------------------- page14.

|10.8| Mettañca sabbalokasmiṃ mānasambhāvaye aparimāṇaṃ uddhaṃ adho ca tiriyañca asambādhaṃ averaṃ asapattaṃ |10.9| tiṭṭhañcaraṃ nisinno vā sayāno vā yāva tassa vigatamiddho etaṃ satiṃ adhiṭṭheyya brahmametaṃ vihāraṃ idhamāhu 1-. |10.10| Diṭṭhiñca anupagamma sīlavā dassanena sampanno kāmesu vineyya 2- gedhaṃ na hi jātu gabbhaseyyaṃ punaretīti. Mettasuttaṃ niṭṭhitaṃ. Khuddakapāṭho samatto. ------- @Footnote: 1 Ma. vihāramidhamāhu . 2 Ma. vinaya.


             The Pali Tipitaka in Roman Character Volume 25 page 3-14. https://84000.org/tipitaka/read/roman_item.php?book=25&item=6&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=6&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=6&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=6&items=5&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=6              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]