ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [63]   9   Evamme   sutaṃ   .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   pubbārāme  migāramātu  pāsāde  .  tena  kho  pana  samayena
visākhāya   migāramātuyā   kocideva  attho  raññe  pasenadimhi  kosale
paṭibaddho   5-  hoti  .  taṃ  rājā  pasenadi  kosalo  na  yathādhippāyaṃ
@Footnote: 1 Po. Ma. Yu. sabbañca bhikkhusaṅghaṃ .  2 Ma. Yu. te .  3 aṭṭhakathāyaṃ
@lohitakumbhiyā iti pāṭho. Ma. lohitakumbhiyaṃ .  4 Ma. Yu. iccheyyāmahaṃ.
@5 paṭibandhotipi pāṭho.
Tīreti  .  atha  kho  visākhā  migāramātā  divādivasseva 1- yena bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi  .  ekamantaṃ  nisinnaṃ  kho  visākhaṃ  migāramātaraṃ  bhagavā  etadavoca
handa   kuto   nu   tvaṃ  visākhe  āgacchasi  divādivassāti  .  idha  me
bhante    kocideva   attho   raññe   pasenadimhi   kosale   paṭibaddho
hoti   .   taṃ   rājā  pasenadi  kosalo  na  yathādhippāyaṃ  tīretīti .
Atha   kho   bhagavā   etamatthaṃ   viditvā   tāyaṃ   velāyaṃ  imaṃ  udānaṃ
udānesi
          sabbaṃ paravasaṃ dukkhaṃ              sabbaṃ issariyaṃ sukhaṃ
          sādhāraṇe vihaññanti       yogā hi duratikkamāti. Navamaṃ.
     [64]   10    Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  anupiyāyaṃ
viharati   ambavane   .   tena   kho   pana  samayena  āyasmā  bhaddiyo
kāḷigodhāya    putto    araññagatopi    rukkhamūlagatopi   suññāgāragatopi
abhikkhaṇaṃ   udānaṃ   udānesi   aho   sukhaṃ   aho   sukhanti  .  assosuṃ
kho   sambahulā   bhikkhū   āyasmato   bhaddiyassa   kāḷigodhāya   puttassa
araññagatassapi       rukkhamūlagatassapi      suññāgāragatassapi      abhikkhaṇaṃ
udānaṃ   udānentassa   aho   sukhaṃ   aho   sukhanti  .  sutvāna  tesaṃ
etadahosi   nissaṃsayaṃ   kho   āvuso   āyasmā   bhaddiyo  kāḷigodhāya
putto  anabhirato  brahmacariyaṃ  carati  yaṃsa  2-  pubbe  agārikabhūtassa  3-
rajjasukhaṃ      so     tamanussaramāno     araññagatopi     rukkhamūlagatopi
@Footnote: 1 Ma. divādivassa. Yu. divādivaseyeva .  2 Yu. yassa .  3 Po. Ma. agāriyabhūtassa.
Suññāgāragatopi    abhikkhaṇaṃ    udānaṃ    udānesi   aho   sukhaṃ   aho
sukhanti   .   atha   kho   sambahulā   bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā  kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  āyasmā  bhante  bhaddiyo
kāḷigodhāya    putto    araññagatopi    rukkhamūlagatopi   suññāgāragatopi
abhikkhaṇaṃ    udānaṃ    udānesi   aho   sukhaṃ   aho   sukhanti   nissaṃsayaṃ
kho bhaddiyo kāḷigodhāya putto anabhirato .pe. Aho sukhanti.



             The Pali Tipitaka in Roman Character Volume 25 page 98-100. https://84000.org/tipitaka/read/roman_item.php?book=25&item=63&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=25&item=63&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=25&item=63&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=63&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=63              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]