ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [397] |397.1017| 3 Pisuṇena ca kodhanena     maccharinā ca vibhūtinandinā
                        sakhitaṃ na kareyya paṇḍito   pāpo kāpurisena saṅgamo.
   |397.1018| Saddhena ca pesalena ca       paññavatā bahussutena ca
                        sakhitaṃ hi kareyya paṇḍito    bhaddo sappurisehi saṅgamo.
   |397.1019| Passa cittakataṃ bimbaṃ         arukāyaṃ samussitaṃ
                        āturaṃ bahusaṅkappaṃ            yassa natthi dhuvaṃ ṭhiti.
   |397.1020| Bahussuto cittakathī           buddhassa paricārako
                        pannabhāro visaññutto     seyyaṃ kappeti gotamo.
   |397.1021| Khīṇāsavo visaññutto       saṅgātīto sunibbuto
                        dhāreti antimaṃ dehaṃ            jātimaraṇapāragū.
   |397.1022| Yasmiṃ patiṭṭhitā dhammā      buddhassādiccabandhuno
                        nibbānagamane magge        soyaṃ tiṭṭhati gotamo.
@Footnote: 1 Po. Ma. mahāmati.

--------------------------------------------------------------------------------------------- page406.

|397.1023| Dvāsīti buddhato gaṇhi 1- dvesahassāni bhikkhuto caturāsītisahassāni ye me dhammā pavattino. |397.1024| Appassutoyaṃ 2- puriso balivaddova jīrati maṃsāni tassa vaḍḍhanti paññā tassa na vaḍḍhati. |397.1025| Bahussuto appasutaṃ yo sutenātimaññati andho padīpadhārova tatheva paṭibhāti maṃ. |397.1026| Bahussutaṃ upāseyya sutañca na vināsaye taṃ mūlaṃ brahmacariyassa tasmā dhammadharo siyā. |397.1027| Pubbāparaññū atthaññū niruttipadakovido suggahītañca gaṇhāti atthañcopaparikkhati. |397.1028| Khantyā chandikato hoti ussahitvā tuleti taṃ samaye so padahati ajjhattaṃ susamāhito. |397.1029| Bahussutaṃ dhammadharaṃ sappaññaṃ buddhasāvakaṃ dhammaviññāṇamākaṅkhaṃ taṃ bhajetha tathāvidhaṃ. |397.1030| Bahussuto dhammadharo kosārakkho mahesino cakkhu sabbassa lokassa pūjaneyyo bahussuto. |397.1031| Dhammārāmo dhammarato dhammaṃ anuvicintayaṃ dhammaṃ anussaraṃ bhikkhu saddhammā na parihāyati. |397.1032| Kāyamaccheragaruno hiyyamāne anuṭṭhahe sarīrasukhagiddhassa kuto samaṇaphāsutā. @Footnote: 1 gaṇhintipi dissati . 2 Po. Ma. appassutāyaṃ puriso.

--------------------------------------------------------------------------------------------- page407.

|397.1033| Na pakkhanti disā sabbā dhammā na paṭibhanti maṃ. Gate kalyāṇamittamhi andhakāraṃva khāyati. |397.1034| Abbhatītasahāyassa atītagatasatthuno natthi etādisaṃ mittaṃ yathā kāyagatā sati. |397.1035| Ye purāṇā atītā te navehi na sameti me svajja ekova jhāyāmi vassupetova pakkhimā. |397.1036| Dassanāya atikkante nānāverajjake bahū mā vārayittha sotāro passantu samayo mamaṃ. |397.1037| Dassanāya atikkante nānāverajjake puthū 2- karoti satthā okāsaṃ na nivāreti cakkhumā. |397.1038| Paṇṇavīsati vassāni sekhabhūtassa me sato na kāmasaññā uppajji passa dhammasudhammataṃ. |397.1039| Paṇṇavīsati vassāni sekhabhūtassa me sato na dosasaññā uppajji passa dhammasudhammataṃ. |397.1040| Paṇṇavīsati vassāni bhagavantaṃ upaṭṭhahiṃ mettena kāyakammena chāyāva anupāyinī. |397.1041| Paṇṇavīsati vassāni bhagavantaṃ upaṭṭhahiṃ mettena vacīkammena chāyāva anupāyinī. |397.1042| Paṇṇavīsati vassāni bhagavantaṃ upaṭṭhahiṃ mettena manokammena chāyāva anupāyinī. @Footnote: 1 Po. Ma. puthu.

--------------------------------------------------------------------------------------------- page408.

|397.1043| Buddhassa caṅkamantassa piṭṭhito anucaṅkamiṃ dhamme desiyamānamhi ñāṇaṃ me udapajjatha. |397.1044| Ahaṃ sakaraṇīyomhi sekho appattamānaso satthu ca parinibbānaṃ yo amhaṃ anukampako. |397.1045| Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ sabbākāravarūpete sambuddhe parinibbute. |397.1046| Bahussuto dhammadharo kosārakkho mahesino cakkhu sabbassa lokassa ānando parinibbuto. |397.1047| Bahussuto dhammadharo kosārakkho mahesino cakkhu sabbassa lokassa andhakāre tamonudo. |397.1048| Gatimanto satīmanto dhitimanto ca yo isi saddhammādhārako thero ānando ratanākaro. Pariciṇṇo mayā satthā .pe. bhavanetti samūhatāti. Ānando thero. Uddānaṃ pusso upatisso ānando tayotime pakittitā gāthāyo tattha saṅkhātā sataṃ pañca ca uttarīti. Tiṃsanipāto niṭṭhito. ---------------


             The Pali Tipitaka in Roman Character Volume 26 page 405-408. https://84000.org/tipitaka/read/roman_item.php?book=26&item=397&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=26&item=397&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=26&item=397&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=397&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=397              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]