ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [397] |397.1017| 3 Pisuṇena ca kodhanena     maccharinā ca vibhūtinandinā
                        sakhitaṃ na kareyya paṇḍito   pāpo kāpurisena saṅgamo.
   |397.1018| Saddhena ca pesalena ca       paññavatā bahussutena ca
                        sakhitaṃ hi kareyya paṇḍito    bhaddo sappurisehi saṅgamo.
   |397.1019| Passa cittakataṃ bimbaṃ         arukāyaṃ samussitaṃ
                        āturaṃ bahusaṅkappaṃ            yassa natthi dhuvaṃ ṭhiti.
   |397.1020| Bahussuto cittakathī           buddhassa paricārako
                        pannabhāro visaññutto     seyyaṃ kappeti gotamo.
   |397.1021| Khīṇāsavo visaññutto       saṅgātīto sunibbuto
                        dhāreti antimaṃ dehaṃ            jātimaraṇapāragū.
   |397.1022| Yasmiṃ patiṭṭhitā dhammā      buddhassādiccabandhuno
                        nibbānagamane magge        soyaṃ tiṭṭhati gotamo.
@Footnote: 1 Po. Ma. mahāmati.
   |397.1023| Dvāsīti buddhato gaṇhi 1-  dvesahassāni bhikkhuto
                        caturāsītisahassāni           ye me dhammā pavattino.
   |397.1024| Appassutoyaṃ 2- puriso      balivaddova jīrati
                        maṃsāni tassa vaḍḍhanti      paññā tassa na vaḍḍhati.
  |397.1025| Bahussuto appasutaṃ           yo sutenātimaññati
                        andho padīpadhārova            tatheva paṭibhāti maṃ.
   |397.1026| Bahussutaṃ upāseyya         sutañca na vināsaye
                         taṃ mūlaṃ brahmacariyassa        tasmā dhammadharo siyā.
   |397.1027| Pubbāparaññū atthaññū   niruttipadakovido
                        suggahītañca gaṇhāti       atthañcopaparikkhati.
   |397.1028| Khantyā chandikato hoti     ussahitvā tuleti taṃ
                         samaye so padahati             ajjhattaṃ susamāhito.
   |397.1029| Bahussutaṃ dhammadharaṃ             sappaññaṃ buddhasāvakaṃ
                        dhammaviññāṇamākaṅkhaṃ      taṃ bhajetha tathāvidhaṃ.
   |397.1030| Bahussuto dhammadharo          kosārakkho mahesino
                        cakkhu sabbassa lokassa      pūjaneyyo bahussuto.
   |397.1031| Dhammārāmo dhammarato       dhammaṃ anuvicintayaṃ
                         dhammaṃ anussaraṃ bhikkhu         saddhammā na parihāyati.
   |397.1032| Kāyamaccheragaruno            hiyyamāne anuṭṭhahe
                         sarīrasukhagiddhassa               kuto samaṇaphāsutā.
@Footnote: 1 gaṇhintipi dissati .    2 Po. Ma. appassutāyaṃ puriso.
   |397.1033| Na pakkhanti disā sabbā   dhammā na paṭibhanti maṃ.
                         Gate kalyāṇamittamhi      andhakāraṃva khāyati.
   |397.1034| Abbhatītasahāyassa           atītagatasatthuno
                         natthi etādisaṃ mittaṃ        yathā kāyagatā sati.
   |397.1035| Ye purāṇā atītā te        navehi na sameti me
                        svajja ekova jhāyāmi      vassupetova pakkhimā.
    |397.1036| Dassanāya atikkante      nānāverajjake bahū
                         mā vārayittha sotāro       passantu samayo mamaṃ.
   |397.1037| Dassanāya atikkante       nānāverajjake puthū 2-
                        karoti satthā okāsaṃ         na nivāreti cakkhumā.
   |397.1038| Paṇṇavīsati vassāni         sekhabhūtassa me sato
                         na kāmasaññā uppajji   passa dhammasudhammataṃ.
   |397.1039| Paṇṇavīsati vassāni         sekhabhūtassa me sato
                         na dosasaññā uppajji    passa dhammasudhammataṃ.
   |397.1040| Paṇṇavīsati vassāni         bhagavantaṃ upaṭṭhahiṃ
                         mettena kāyakammena       chāyāva anupāyinī.
    |397.1041| Paṇṇavīsati vassāni        bhagavantaṃ upaṭṭhahiṃ
                         mettena vacīkammena         chāyāva anupāyinī.
   |397.1042| Paṇṇavīsati vassāni         bhagavantaṃ upaṭṭhahiṃ
                        mettena manokammena        chāyāva anupāyinī.
@Footnote: 1 Po. Ma. puthu.
   |397.1043| Buddhassa caṅkamantassa      piṭṭhito anucaṅkamiṃ
                        dhamme desiyamānamhi        ñāṇaṃ me udapajjatha.
   |397.1044| Ahaṃ sakaraṇīyomhi            sekho appattamānaso
                         satthu ca parinibbānaṃ         yo amhaṃ anukampako.
   |397.1045| Tadāsi yaṃ bhiṃsanakaṃ              tadāsi lomahaṃsanaṃ
                         sabbākāravarūpete           sambuddhe parinibbute.
   |397.1046| Bahussuto dhammadharo          kosārakkho mahesino
                         cakkhu sabbassa lokassa     ānando parinibbuto.
   |397.1047| Bahussuto dhammadharo          kosārakkho mahesino
                        cakkhu sabbassa lokassa      andhakāre tamonudo.
   |397.1048| Gatimanto satīmanto         dhitimanto ca yo isi
                        saddhammādhārako thero       ānando ratanākaro.
                        Pariciṇṇo mayā satthā .pe.  bhavanetti samūhatāti.
                                              Ānando thero.
                                                   Uddānaṃ
                        pusso upatisso ānando    tayotime pakittitā
                        gāthāyo tattha saṅkhātā       sataṃ pañca ca uttarīti.
                                            Tiṃsanipāto niṭṭhito.
                                             ---------------
                                 Theragāthāya cattāḷīsanipāto



             The Pali Tipitaka in Roman Character Volume 26 page 405-409. https://84000.org/tipitaka/read/roman_item.php?book=26&item=397&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=26&item=397&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=26&item=397&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=397&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=397              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]