ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

page409.

Theragāthāya cattāḷīsanipāto [398] |398.1049| 1 Na gaṇena purakkhato care vimano hoti samādhi dullabho nānājanasaṅgaho dukkho iti disvāna gaṇaṃ na rocaye. |398.1050| Na kulāni upabbaje muni vimano hoti samādhi dullabho so ussuko rasānugiddho atthaṃ riñcati yo sukhādhivāho 1-. |398.1051| Paṅkoti hi naṃ avedayuṃ yāyaṃ vandanapūjanā kulesu sukhumaṃ sallaṃ duraccayaṃ 2- sakkāro kāpurisena dujjaho. |398.1052| Senāsanamhā oruyha nagaraṃ piṇḍāya pāvisiṃ. Bhuñjantaṃ purisaṃ kuṭṭhiṃ sakkaccantaṃ upaṭṭhahiṃ. |398.1053| So me 3- pakkena hatthena ālopaṃ upanāmayi ālopaṃ pakkhipantassa aṅgulī cettha 4- chijjati 5-. |398.1054| Kuḍḍamūlañca nissāya ālopantaṃ abhuñjisaṃ bhuñjamāne ca bhutte vā jegucchaṃ me na vijjati. |398.1055| Uttiṭṭhapiṇḍo āhāro pūtimuttañca osathaṃ 6- senāsanaṃ rukkhamūlaṃ paṃsukūlañca cīvaraṃ yassete abhisambhutvā sa ve cātuddiso naro. |398.1056| Yattha eke vihaññanti āruhantā 7- siluccayaṃ tattha 8- buddhassa dāyādo sampajāno patissato @Footnote: 1 Ma. Yu. sukhāvaho . 2 Yu. durubbahaṃ . 3 Yu. taṃ . 4 Yu. pettha. @5 Yu. chijjatha . 6 Yu. osadhaṃ . 7 Yu. āruhanto . 8 Yu. tassa.

--------------------------------------------------------------------------------------------- page410.

Iddhibalenupatthaddho kassapo abhirūhati. |398.1057| Piṇḍapātapaṭikkanto selamāruyha kassapo jhāyati anupādāno pahīnabhayabheravo. |398.1058| Piṇḍapātapaṭikkanto selamāruyha kassapo jhāyati anupādāno ḍayhamānesu nibbuto. |398.1059| Piṇḍapātapaṭikkanto selamāruyha kassapo jhāyati anupādāno katakicco anāsavo. |398.1060| Karerimālāvitatā bhūmibhāgā manoramā kuñjarābhirudā rammā te selā ramayanti maṃ. |398.1061| Nīlabbhavaṇṇā rucirā vārisītā sucindharā indagopakasañchannā te selā ramayanti maṃ. |398.1062| Nīlabbhakūṭasadisā kūṭāgāravarūpamā vāraṇābhirudā rammā te selā ramayanti maṃ. |398.1063| Abhivuṭṭhā rammatalā nagā isibhi 1- sevitā abbhunnaditā sikhībhi 2- te selā ramayanti maṃ. |398.1064| Alaṃ jhāyitukāmassa pahitattassa me sato alaṃ me atthakāmassa pahitattassa bhikkhuno |398.1065| alaṃ me phāsukāmassa pahitattassa sikkhato 3- alaṃ me yogakāmassa pahitattassa tādino. |398.786| Ummāpupphena samānā gaganāvabbhachāditā @Footnote: 1 Ma. Yu. isībhi . 2 Ma. Yu. sikhīhi . 3 Ma. Yu. bhikkhato.

--------------------------------------------------------------------------------------------- page411.

Nānādijagaṇākiṇṇā te selā ramayanti maṃ. |398.1067| Anākiṇṇā gahaṭṭhehi migasaṅghanisevitā nānādijagaṇākiṇṇā te selā ramayanti maṃ. |398.1068| Acchodikā puthusilā gonaṅgulamigāyutā ambusevālasañchannā te selā ramayanti maṃ. |398.1069| Na pañcaṅgikena turiyena rati me hoti tādisī yathā ekaggacittassa sammā dhammaṃ vipassato. |398.1070| Kammaṃ bahukaṃ na kāraye parivajjeyya janaṃ na uyyame so ussuko rasānugiddho atthaṃ riñcati yo sukhādhivāho 1-. |398.1071| Kammaṃ bahukaṃ na kāraye parivajjeyya anatthametaṃ 2- kicchati kāyo kilamati dukkhito so samathaṃ na vindati. |398.1072| Oṭṭhapahatamattena attānaṃpi na passati patthaddhati 3- carati ahaṃ seyyoti maññati. |398.1073| Aseyyo seyyasamānaṃ bālo maññati attānaṃ na taṃ viññū pasaṃsanti patthaddhamanasaṃ naraṃ. |398.1074| Yo ca seyyohamasmīti nāhaṃ seyyoti vā puna 4- hīnohaṃ sadiso vāti vidhāsu na vikampati. |398.1075| Paññavantaṃ tathāvādiṃ sīlesu susamāhitaṃ cetosamathamanuyuttaṃ taṃ ve 5- viññū pasaṃsare. @Footnote: 1 Ma. sukhāvaho . 2 Ma. Yu. anatthaneyyametaṃ . 3 Ma. Yu. patthaddhagīvo. @4 Ma. pana . 5 Ma. Yu. tañce.

--------------------------------------------------------------------------------------------- page412.

|398.1076| Yassa sabrahmacārīsu gāravo nūpalabbhati ārakā hoti saddhammā nabhaso puthuvī 1- yathā. |398.1077| Yesañca hiriottappaṃ sadā sammā upaṭṭhitaṃ virūḷhabrahmacariyā [2]- tesaṃ khīṇā punabbhavā. |398.1078| Uddhato capalo bhikkhu paṃsukūlena pāruto kapiva sīhacammena na so tenupasobhati. |398.1079| Anuddhato acapalo nipako saṃvutindriyo sobhati paṃsukūlena sīhova girigabbhare. |398.1080| Ete sambahulā devā iddhimanto yasassino dasa devasahassāni sabbe te brahmakāyikā |398.1081| dhammasenāpatiṃ dhīraṃ 3- mahājhāyiṃ samāhitaṃ sārīputtaṃ namassantā tiṭṭhanti 4- pañjalīkatā |398.1082| namo te parisājañña namo te purisuttama yassa te nābhijānāma yaṃpi nissāya jhāyati. |398.1083| Accheraṃ vata buddhānaṃ gambhīro gocaro sako ye mayaṃ nābhijānāma bālavedhī 5- samāgatā. |398.1084| Taṃ tathā devakāyehi pūjitaṃ pūjanārahaṃ sārīputtaṃ tadā disvā kappinassa sitaṃ ahū 6-. |398.1085| Yāvatā buddhakhettamhi ṭhapayitvā mahāmuniṃ dhutaguṇe visiṭṭhohaṃ sadiso me na vijjati. @Footnote: 1 Ma. Yu. puthavī . 2 Ma. te . 3 Ma. vīraṃ . 4 Yu. tiṭṭhantī . 5 Ma. vālavedhi. @6 Ma. ahu.

--------------------------------------------------------------------------------------------- page413.

|398.1086| Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā 1-. |398.1087| Na cīvare na sayane bhojane nupalippati gotamo anappameyyo muḷālipupphaṃ 2- vimalaṃva ambunā nikkhammaninno tibhavābhinissaṭo. |398.1088| Satipaṭṭhānagīvo so saddhāhattho mahāmuni paññāsīso mahāñāṇī sadā carati nibbutoti. Mahākassapo thero. Uddānaṃ cattāḷīsanipātamhi mahākassapasavhayo ekova thero gāthāyo cattāḷīsa duvepi cāti. Cattāḷīsanipāto samatto. ---------------


             The Pali Tipitaka in Roman Character Volume 26 page 409-413. https://84000.org/tipitaka/read/roman_item.php?book=26&item=398&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=26&item=398&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=26&item=398&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=398&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=398              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]