ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
                                    Theragathaya pannasanipato
[399] |399.1089| 1 Kada nuham pabbatakandarasu
                          ekakiyo addutiyo vihassam
                          aniccato sabbabhavam vipassam
                          tam me idantam nu kada bhavissati.
    |399.1090| Kada nuham bhinnapatandharo muni
@Footnote: 1 Ma. natthi dani punabbhavo .   2 Ma. mulalapuppham.
                          Kasavavattho amamo nirasayo 1-
                          raganca dosanca tatheva moham
                          hitva 2- sukhi pavanagato vihassam.
    |399.1091| Kada aniccam vadharoganiddham 3-
                          kayam imam maccurajassa 4- padutam
                          vipassamano vitabhayo vihassam
                          eko vane tam nu kada bhavissati.
      |399.1092| Kada nuham bhayajananim dukkhavaham
                          tanhalatam bahuvidhanuvattanim
                          pannamayam tikhinamasim gahetva
                          chetva vase tampi kada bhavissati.
      |399.1093| Kada nu pannamayamuggatejam
                          sattham isinam ahamadayitva 5-
                          maram sasenam sahasa bhanjissam
                          sihasane tannu kada bhavissati.
      |399.1094| Kada nuham sabbhi samagamesu
                          dittho bhave dhammagaruhi tadihi
                          yathavadassihi jitindriyehi
@Footnote: 1 Ma. niraso .  2 Ma. Yu. hantva .  3 Yu. vadharoganilam.
@4 Yu. maccujarayupaddutam .  5 Yu. sahasadiyitva.
                          Padhaniyo tannu kada bhavissati.
      |399.1095| Kada nu mam tandikhudapipasa
                          vatatapa kitasirimsapa va
                          nibadhayissanti 1- na tam giribbaje
                          attatthiyam tannu kada bhavissati.
      |399.1096| Kada nu kho yam viditam mahesina
                          cattari saccani sududdasani
                          samahitatto satima agaccham
                          pannaya tam tannu kada bhavissati.
      |399.1097| Kada nu rupe amite ca sadde
                          gandhe rase phusitabbe ca dhamme
                          adittatoham samathehi yutto
                          pannaya dakkham tadidam kada me.
      |399.1098| Kada nuham dubbacanena vutto
                          tatonimittam vimano na hessam
                          atho pasatthopi tatonimittam
                          tuttho na hessam tadidam kada me.
      |399.1099| Kada nu katthe ca tine lata ca
                          khandhe imeham amite ca dhamme
                          ajjhatikaneva ca bahirani ca
@Footnote: 1 Ma. na badhayissanti.
                          Samam tuleyyam tadidam kada me.
      |399.1100| Kada nu mam pavusakalamegho
                          navena toyena sacivaram vane
                          isippayatamhi pathe vajantam
                          ovassate tannu kada bhavissati.
      |399.1101| Kada mayurassa sikhandino vane
                          dijassa sutva girigabbhare rutam
                          paccutthahitva amatassa pattiya
                          sancintaye tannu kada bhavissati.
      |399.1102| Kada nu gangam yamunam sarassatim
                          patalakhittam valavamukhanca
                          asajjamano patareyyamiddhiya
                          vibhimsanam tam nu kada bhavissati.
      |399.1103| Kada nu nagova sangamacari
                          padalaye kamagunesu chandam
                          nibbajjayam sabbasubham nimittam
                          jhane yutto 1- tannu kada bhavissati.
      |399.1104| Kada inattova daliddako nidhim
                          aradhayitva dhanikehi pilito
@Footnote: 1 Ma. Yu. yuto.
                          Tuttho bhavissam adhigamma sasanam
                          mahesino tannu kada bhavissati.
      |399.1105| Bahuni vassani tayamhi yacito
                          agaravasena alam nu te idam
                          tam dani mam pabbajitam samanam
                          kimkaranam 1- citta tuvam na yunjasi.
      |399.1106| Nanu aham citta tayamhi yacito
                          giribbaje citrachada vihangama
                          mahindaghosatthanitabhigajjino
                          te tam ramissanti vanamhi jhayinam.
      |399.1107| Kulamhi mitte ca piye ca natake
                          khiddaratim kamagunanca loke
                          sabbam pahaya idamajjhupagato
                          athopi tvam citta na mayha tussasi.
      |399.1108| Mameva etam na hitam paresam
                          sannahakale paridevitena kim
                          sabbam idam calam iti pekkhamano
                          abhinikkhamim amatam padam jigisam.
      |399.1109| Suvuttavadi 3- dvipadanamuttamo
                          mahabhisakko naradammasarathi
@Footnote: 1 Ma. kimkarana .   2 Ma. na hi tvam .  3 Ma. suyuttavadi.
                          Cittam calam makkatasannibham iti
                          avitaragena sudunnivariyam.
      |399.1110| Kamahi citra madhura manorama
                          aviddasu yattha sita puthujjana
                          te dukkhamicchanti punabbhavesino
                          cittena nita niraye nirankata 1-.
      |399.1111| Mayurakoncabhirudamhi kanane
                          dipihi byagghehi purakkhato vasam
                          kaye apekkham jaha ma padharaya 2-
                          itissu mam citta pure niyunjasi.
      |399.1112| Bhavehi jhanani ca indriyani ca
                          balani bojjhangasamadhibhavana
                          tisso ca vijja phusa buddhasasane
                          itissu mam citta pure niyunjasi.
      |399.1113| Bhavehi maggam amatassa pattiya
                          niyyanikam sabbadukkhakkhayogadham
                          atthangikam sabbakilesasodhanam
                          itissu mam citta pure niyunjasi.
      |399.1114| Dukkhanti khandhe patipassa yoniso
@Footnote: 1 Ma. nirakata .    2 Ma. viradhaya.
                          Yato ca dukkham samudeti tam jaha
                          idheva dukkhassa karohi antam
                          itissu mam citta pure niyunjasi.
      |399.1115| Aniccam dukkhanti vipassa yoniso
                          sunnam anattati agham vadhanti ca
                          manovicare uparundha cetaso
                          itissu mam citta pure niyunjasi.
      |399.1116| Mundo virupo abhisapamagato
                          kapalahatthova kulesu bhikkhassu 1-
                          yunjassu satthu vacane mahesino
                          itissu mam citta pure niyunjasi.
      |399.1117| Susamvutatto visikhantaram 2- caram
                          kulesu kamesu asangamanaso
                          cando yatha dosinapunnamasiya
                          itissu mam citta pure niyunjasi.
      |399.1118| Aranniko hoti ca pindapatiko
                           sosaniko hoti ca pamsukuliko
                          nesajjiko hoti sada dhute rato
                          itissu mam citta pure niyunjasi.
@Footnote: 1 Ma. Yu. bhikkhasu .   2 Ma. visikhantare.
      |399.1119| Ropetva rukkhani yatha phalesi
                          mule tarum chettu tameva icchasi
                          tathupamam citta 1- idam karosi
                          yammam aniccamhi cale niyunjasi.
      |399.1120| Arupa durangama ekacari
                           na te karissam vacanam idaniham
                          dukkha hi kama katuka mahabbhaya
                          nibbanamevabhimano carissam.
      |399.1121| Naham alakkhya ahirikataya va
                          na cittahetu na ca durakantana
                          ajivahetu ca aham na nikkhamim
                          kato ca te citta patissavo maya.
      |399.1122| Appicchata sappurisehi vannita
                          makkhappahanam vupasamo dukkhassa
                          itissu mam citta tada niyunjasi
                          idani tvam gacchasi pubbacinnam.
      |399.1123| Tanham 2- virajjanca piyapiyanca
                          subhani rupani sukha ca vedana
                          manopiya 3- kamaguna ca vanta
                          vante aham avasitum 4- na ussahe.
@Footnote: 1 Ma. cittamidam .   2 Ma. tanha avijja .  3 Ma. Yu. manapiya .  4 Yu. agamitum.
      |399.1124| Sabbattha te citta vaco katam maya
                          bahusu jatisu na mesi kopito
                          ajjhattasambhavo katannutaya te
                          dukkhe ciram samsaritam taya kate.
      |399.1125| Tvanneva no citta karosi brahmano
                          tvam khattiyo rajadisi karosi
                          vessa ca sudda ca bhavama ekada
                          devattanam vapi taveva vahasa.
      |399.1126| Taveva hetu asura bhavamase
                          tvammulakam nerayika bhavamase
                          atho tiracchanagatapi ekada
                          petattanam vapi taveva vahasa.
      |399.1127| Na 1- nuna dubbhissasi mam punappunam
                          muhum muhum varanikamva dussaham 2-
                          ummattakeneva maya palobhasi
                          kincapi te citta viradhitam maya.
      |399.1128| Idam pure cittamacari carikam
                          yenicchakam yatthakamam yathasukham
                          tadajjaham niggahissami yoniso
@Footnote: 1 Ma. nanu. nasaddo natthi .   2 Ma. dassayam. Yu. dassaham.
                          Hatthim pabhinnam viya ankusaggaho.
      |399.1129| Sattha ca me lokamimam adhitthahi
                          aniccato addhuvato asarato
                          pakkhanda mam citta jinassa sasane
                          tarehi ogha mahata suduttara.
      |399.1130| Na te idam citta yathapuranakam
                          naham alam tuyha vase nivattitum
                          mahesino pabbajitomhi sasane
                          na madisa honti vinasadharino.
      |399.1131| Naga samudda sarita vasundhara
                          disa catasso vidisa adhodisa
                          sabbe anicca tibhava upadduta
                          kuhim gato citta sukham ramissasi.
      |399.1132| Dhi dhi param 1- kim mama citta kahasi
                          na te alam citta vasanuvattako
                          na jatu bhastam ubhatomukham chupe
                          dhiratthu puram navasotasandanim.
      |399.1133| Varahaeneyyavigalhasevite
                          pabbharakute pakateva 2- sundare
                          navambuna pavusasittakanane
@Footnote: 1 Ma. dhitipparam .  2 Ma. pabbharakutte pakateva.
                          Tahim guhagehagato ramissasi.
      |399.1134| Sunilagiva susikha supekhuna
                          sucittapattacchadana vihangama
                          sumanjughosatthanitabhigajjino
                          te tam ramissanti vanamhi jhayinam.
      |399.1135| Vutthamhi deve caturangule tine
                          sampupphite meghanibhamhi kanane
                          nagantare vitapisamo sayissam
                          tam me mudu hohiti tulasannibham.
      |399.1136| Tatha tu karissami 1- yathapi issaro
                          yam labbhati tenapi hotu me alam
                          tam tam 2- karissami 1- yatha atandito
                          bilarabhastamva yatha sumadditam.
      |399.1137| Tatha tu karissami 1- yathapi issaro
                          yam labbhati tenapi hoti me alam
                          viriyena tam mayha vasanayissam
                          gajamva mattam kusalankusaggaho.
      |399.1138| Taya sudantena avatthitena 3- hi
@Footnote: 1 Ma. Yu. kassami .  2 Ma. na taham .  3 Yu. avatthitena.
                          Hayena yoggacariyova ujjuna
                          pahomi maggam patipajjitum sivam
                          cittanurakkhihi sada nisevitam.
      |399.1139| Arammane tam balasa nibandhisam
                          nagamva thambhamhi dalhaya rajjuya
                          tamme suguttam satiya subhavitam
                          anissitam sabbabhavesu hehisi.
      |399.1140| Pannaya chetva vipathanusarinam
                          yogena niggayha pathe nivesiya
                          disva samudayam vibhavanca sambhavam
                          dayadako hehisi aggavadino.
      |399.1141| Catubbipallasavasam adhitthitam
                          gamandalamva parinesi citta mam
                          nanu 1- sannojanabandhanacchidam
                          samsevase karunikam mahamunim.
      |399.1142| Migo yatha seri sucittakanane
                          rammam girim pavisi abbhamalinam 2-
                          anakule tattha nage ramissasi 3-
                          asamsayam citta parabhavissasi.
@Footnote: 1 nunatipi .   2 Ma. pavusaabbhamalinim .  3 Ma. ramissam.
      |399.1143| Ye tuyha chandena vasena vattino
                          nara ca nari ca anubhonti yam sukham
                          aviddasu maravasanuvattino
                          bhavabhinandi tava citta sevakati.
                          Talaputo thero.
                                         Uddanam
           pannasamhi nipatamhi        eko talaputo suci
          gathayo tattha pannasa       puna panca ca uttariti.
                           Pannasanipato samatto.
                                   -----------------



             The Pali Tipitaka in Roman Character Volume 26 page 413-425. https://84000.org/tipitaka/read/roman_item.php?book=26&item=399&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=26&item=399&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=26&item=399&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=399&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=399              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]