บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
ThaiVersion PaliThai PaliRoman |
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[460] |460.182| 2 Satiṃ upaṭṭhapetvāna bhikkhunī bhāvitindriyā paṭivijjhiṃ padaṃ santaṃ saṅkhārūpasamaṃ sukhaṃ. |460.183| Kiṃ 3- nu uddissa muṇḍāsi samaṇī viya dissasi na ca rocesi pāsaṇḍe kimidaṃ carasi momuhā. |460.184| Ito bahiddhā pāsaṇḍā diṭṭhiyo upanissitā na te dhammaṃ vijānanti na te dhammassa kovidā. |460.185| Atthi sakyakule jāto buddho appaṭipuggalo so me dhammamadesesi diṭṭhīnaṃ samatikkamaṃ |460.186| dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ ariyaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ. |460.187| Tassāhaṃ vacanaṃ sutvā vihariṃ sāsane ratā tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. vuṭṭhāsi. 2 Ma. vihassāmi. Yu. vihissāmi. 3 Ma. kaṃ. |460.188| Sabbattha vihatā nandi tamokkhandho padālito evaṃ jānāhi pāpima nihato tvamasi antaka. Cālā.The Pali Tipitaka in Roman Character Volume 26 page 466-467. https://84000.org/tipitaka/read/roman_item.php?book=26&item=460&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=26&item=460&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=26&item=460&items=1 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=460&items=1 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=460 Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]