ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

page475.

Therīgāthāya vīsatinipāto [467] |467.251| 1 Kāḷakā bhamaravaṇṇasadisā vellitaggā mama muddhajā ahuṃ te jarāya sāṇavākasadisā saccavādivacanaṃ anaññathā. |467.252| Vāsitova surabhikaraṇḍako pupphapūraṃ mama uttamaṅgabhūto 1- taṃ jarāyatha salomagandhikaṃ saccavādivacanaṃ anaññathā. |467.253| Kānanaṃva sahitaṃ suropitaṃ kocchasūcivicittaggasobhitaṃ taṃ jarāya viraḷaṃ tahiṃ tahiṃ saccavādivacanaṃ anaññathā. |467.254| Saṇhagandhakasuvaṇṇamaṇḍitaṃ 2- sobhate su veṇīhi alaṅkataṃ taṃ jarāya khalitaṃ siraṃ kataṃ saccavādivacanaṃ anaññathā. |467.255| Cittakārasukatāva lekhitā sobhate 3- su bhamukā pure mama @Footnote: 1 Ma. uttamaṅgajo. 2 Ma. kaṇhakhandhaka .... 3 Ma. sobhare.

--------------------------------------------------------------------------------------------- page476.

Tā jarāya valīhi palambitā saccavādivacanaṃ anaññathā. |467.256| Bhassarā surucirā yathā maṇi nettāhesuṃ abhinīlamāyatā te jarāyabhihatā na sobhate 1- saccavādivacanaṃ anaññathā. |467.257| Saṇhatuṅgasadisī ca nāsikā sobhate su abhiyobbanaṃ pati sā jarāya upakūlitā viya saccavādivacanaṃ anaññathā. |467.258| Kaṅkaṇaṃva sukataṃ suniṭṭhitaṃ sobhate 1- su mama kaṇṇapāḷiyo pure 2- tā jarāya valīhi palambitā saccavādivacanaṃ anaññathā. |467.259| Pattalimakulavaṇṇasadisā sobhate su dantā pure mama te jarāya khaṇḍā yavapītakā saccavādivacanaṃ anaññathā. |467.260| Kānanasmiṃ vanasaṇḍacāriṇī @Footnote: 1 Ma. sobhare. 2 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page477.

Kokilāva madhuraṃ nikūjitaṃ 1- taṃ jarāya khalitaṃ tahiṃ tahiṃ saccavādivacanaṃ anaññathā. |467.261| Saṇṭhakammudīva 2- suppamajjitā sobhate su gīvā pure mama sā jarāya bhaggā vināmitā 3- saccavādivacanaṃ anaññathā. |467.262| Vaṭṭapalighasadisopamā ubho sobhate su bāhā pure mama tā jarāya yathā pāṭalippalitā 4- saccavādivacanaṃ anaññathā. |467.263| Saṇhamuddikāsuvaṇṇamaṇḍitā sobhate su hatthā pure mama te jarāya yathā mūlamūlikā saccavādivacanaṃ anaññathā. |467.264| Pīnavaṭṭasahituggatā ubhopi 5- sobhate su thanakā pure mama therīti va 6- lambantenodakā @Footnote: 1 Ma. nikūjihaṃ. 2 Ma. saṇhakamburiva. 3 Yu. vināsitā. 4 Ma. pāṭalibbalitā. @5 Ma. Yu. pisaddo natthi. 6 Ma. thevikīva lambanti nodakā.

--------------------------------------------------------------------------------------------- page478.

Saccavādivacanaṃ anaññathā. |467.265| Kañcanassa phalakaṃva sumaṭṭhaṃ 1- sobhate su kāyo pure mama so valīhi sukhumāhi otato saccavādivacanaṃ anaññathā. |467.266| Nāgabhogasadisopamā ubho sobhate su ūrū pure mama tā 2- jarāya yathā veḷunāḷiyo saccavādivacanaṃ anaññathā. |467.267| Saṇhanūpurasuvaṇṇamaṇḍitā sobhate su jaṅghā pure mama tā jarāya tiladaṇḍakāriva saccavādivacanaṃ anaññathā. |467.268| Tūlapuṇṇasadisopamā ubho sobhate su pādā pure mama te jarāya phuṭikā valīmatā saccavādivacanaṃ anaññathā. |467.269| Ediso ahu ayaṃ samussayo jajjaro bahudukkhānamālayo sopalepapatito jarāgharo @Footnote: 1 Ma. sammaṭṭhaṃ . 2 Po. Ma. Yu. te.

--------------------------------------------------------------------------------------------- page479.

Saccavādivacanaṃ anaññātha. Ambapālī.


             The Pali Tipitaka in Roman Character Volume 26 page 475-479. https://84000.org/tipitaka/read/roman_item.php?book=26&item=467&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=26&item=467&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=26&item=467&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=467&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=467              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]