ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [469] |469.291| 3 Laṭṭhihattho pure āsiṃ    so dāni migaluddako
                       āsāya palipā ghorā       nāsakkhiṃ pārametase 2-.
    |469.292| Sumattaṃ maṃ maññamānā     cāpā puttamatosayi
                       cāpāya bandhanaṃ chetvā     pabbajissaṃ pure 3- ahaṃ.
    |469.293| Mā me kujjha mahāvīra       mā me kujjha mahāmuni
                       na hi kodhaparetassa           suddhi atthi kuto tapo.
    |469.294| Pakkamissañca nālāto    kodha nālāya vacchati
                       bandhantī itthirūpena         samaṇe dhammajīvino.
    |469.295| Ehi kāḷa nivattassu        bhuñja kāme yathā pure
                       ahaṃ ca te vasīkatā            ye ca me santi ñātakā.
    |469.296| Etto ceva catubbhāgaṃ      yathā bhāsasi taṃ cāpe 4-
                        tayi rattassa posassa       uḷāraṃ vata taṃ siyā.
    |469.297| Kāḷaṅginiṃva takkāriṃ          pupphitaṃ girimuddhani
                       phullaṃ dālimalaṭṭhiṃva          antodīpeva pāṭaliṃ
    |469.298| haricandanalittaṅgiṃ            kāsikuttamadhāriniṃ
@Footnote: 1 Ma. upemi saraṇaṃ buddhaṃ .  2 Ma. pārametave .  3 Ma. Yu. puno mahaṃ .  4 Ma. etto
@cāpe catubbhāgaṃ yathā bhāsasi tvaṃ ca me.
                       Taṃ maṃ rūpavatiṃ santiṃ             kassa ohāya gacchasi.
    |469.299| Sākuṇikova sakuṇaṃ 1-       yathā bandhitumicchati
                       āharimena rūpena              na maṃ tvaṃ bādhayissasi.
    |469.300| Imañca me puttaphalaṃ         kāḷa uppāditaṃ tayā
                       taṃ maṃ puttavatiṃ santiṃ          kassa ohāya gacchasi.
    |469.301| Jahanti putte sappaññā   tato ñātī tato dhanaṃ
                       pabbajanti mahāvīrā         nāgo chetvāva bandhanaṃ.
    |469.302| Idāni te imaṃ puttaṃ         daṇḍena churikāya vā
                       bhūmiyaṃ va nisumbheyyaṃ 2-     puttasokā na gacchasi.
    |469.303| Sace puttaṃpi sigālānaṃ      kukkurānaṃ padāhisi
                       na maṃ puttakate jammi         punarāvattayissasi.
    |469.304| Handa kho dāni bhadante     kuhiṃ kāḷa gamissasi
                       katamaṃ gāmaṃ nigamaṃ             nagaraṃ rājadhāniyo.
    |469.305| Ahumha pubbe gaṇino      asamaṇā samaṇamānino
                       gāmena gāmaṃ vicarimha       nagare rājadhāniyo.
    |469.306| Eso hi bhagavā buddho       nadiṃ nerañjaraṃ pati
                       sabbadukkhappahānāya      dhammaṃ desesi pāṇinaṃ
                      tassāhaṃ santike 3- gacchaṃ   so me satthā bhavissati.
    |469.307| Vandanaṃ dāni vajjāsi 4-    lokanāthaṃ anuttaraṃ
@Footnote: 1 Ma. Yu. sākuntikova sakuṇiṃ. 2 Ma. bhūmiyaṃ vā nisumbhissaṃ .  3 Ma. santikaṃ.
@4 Yu. vandanaṃ dāni me vajjāsi.
                       Padakkhiṇañca katvāna       ādiseyyāsi dakkhiṇaṃ.
    |469.308| Etaṃ kho labbhamamhehi       yathā bhāsasi taṃ cāpe 1-
                       vandanaṃ dāni te vajjaṃ        lokanāthaṃ anuttaraṃ
                       padakkhiṇañca katvāna       ādisissāmi dakkhiṇaṃ.
    |469.309| Tato ca kāḷo pakkāmi      nadiṃ nerañjaraṃ pati
                       so addasāsi sambuddhaṃ     desentaṃ amataṃpadaṃ
    |469.310| dukkhaṃ dukkhasamuppādaṃ        dukkhassa ca atikkamaṃ
                       ariyaṭṭhaṅgikaṃ maggaṃ           dukkhūpasamagāminaṃ.
    |469.311| Tassa pādāni vanditvā   katvāna naṃ padakkhiṇaṃ
                       cāpāya ādisitvāna       pabbaji anagāriyaṃ.
                      Tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
                                                 Cāpā.



             The Pali Tipitaka in Roman Character Volume 26 page 481-483. https://84000.org/tipitaka/read/roman_item.php?book=26&item=469&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=26&item=469&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=26&item=469&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=469&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=469              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]