Therīgāthāya mahānipāto
[474] |474.449| 1 Mantāvatiyā nagare rañño koñcassa aggamahesiyā
dhītā āsi 1- sumedhā pāsādikā sāsanakarehi.
|474.450| Sīlavatī cittakathikā bahussutā buddhasāsane vinītā
mātāpitaro upagamma bhaṇati ubhayo nisāmetha.
|474.451| Nibbānābhiratā ahaṃ asassataṃ bhavagataṃ yadipi dibbaṃ
kimaṅgaṃ pana tucchā kāmā appassādā bahuvighātā.
|474.452| Kāmā kaṭukā āsīvisūpamā yesu mucchitā bālā
te dīgharattaṃ niraye samappitā haññante 2- dukkhitā.
|474.453| Socanti pāpakammā vinipāte pāpabuddhino sadā
kāyena vācāya ca manasā ca asaṃvutā bālā.
|474.454| Bālā te duppaññā acetanā dukkhasamudayoruddhā
@Footnote: 1 Ma. āsiṃ. 2 Ma. haññanti.
Desente ajānantā na bujjhare ariyasaccāni.
|474.455| Saccāni amma buddhavaradesitāni te bahutarā ajānantā ye
abhinandanti bhavagataṃ pihanti devesu upapattiṃ.
|474.456| Devesupi upapatti asassatā bhavagate aniccamhi
na ca uttasanti 1- bālā punappunaṃ jāyitabbassa.
|474.457| Cattāro vinipātā dve ca gatiyo kathañci labbhanti
na ca vinipātagatānaṃ pabbajjā atthi nirayesu.
|474.458| Anujānātha maṃ ubhayo pabbajituṃ dasabalassa pāvacane
appossukkā ghaṭissaṃ jātimaraṇappahānāya.
|474.459| Kiṃ bhavagatena 2- abhinanditena kāyakalinā asārena
bhavataṇhāya nirodhā anujānātha pabbajissāmi.
|474.460| Buddhānaṃ uppādo vivajjito akkhaṇo khaṇo laddho
sīlāni brahmacariyaṃ yāvajīvaṃ na dūseyyaṃ.
|474.461| Evaṃ bhaṇati sumedhā atha 3- naṃ mātāpitaro ahaṃsu
na mayaṃ 4- gahaṭṭhā maraṇavasaṃ gatāva jahessāma 5-.
|474.462| Mātā dukkhitā rodati pitā ca dukkhito 6- tathā sokasamabhibhūto
ghaṭenti taṃ saññāpetuṃ pāsādatale chamā patitaṃ.
|474.463| Uṭṭhehi puttike kiṃ socitena dinnāsi vāraṇavatimhi
@Footnote: 1 Ma. Yu. santasanti. 2 Ma. bhavagate. 3 Ma. mātāpitaro na tāva.
@Yu. mātāpitaro na tāva āhāraṃ. 4 Ma. āhāraṃ āharissaṃ. Yu. āhariya.
@5 Yu. hessāmi. 6 Ma. assā sabbaso samabhihato. Yu. assā sabbaso samabhisāto.
Rājā anikaratto abhirūpo tassa tvaṃ dinnā.
|474.464| Aggamahesī bhavissasi anikarattassa rājino bhariyā
sīlāni brahmacariyaṃ pabbajjā dukkarā puttike.
|474.465| Rajje āṇā dhanamissariyaṃ bhogā sukhā daharikāpi 1-
tasmā bhuñjāhi kāmabhoge vāreyyaṃ hotu te putta.
|474.466| Atha ne bhaṇati sumedhā mā edisakāni bhavagataṃ asāraṃ
pabbajjā vā hotu 2- maraṇaṃ vā me na ceva vāreyyaṃ.
|474.467| Kimiva pūtikāyaṃ asuciṃ savanagandhaṃ bhayānakaṃ kuṇapaṃ
abhisaṃviseyyaṃ bhastaṃ sakipaggharitaṃ asucipuṇṇaṃ.
|474.468| Kimiva tāhaṃ jānantī vikūlakaṃ maṃsalohitupalittaṃ 3-
kimikulālayaṃ sakuṇabhattaṃ kaḷevaraṃ kissa diyyatīti.
|474.469| Nibbuyhati susānaṃ aciraṃ kāyo apetaviññāṇo
chaḍḍito 4- kaliṅgaraṃ viya jigucchamānehi ñātīhi.
|474.470| Chaḍḍūna 5- naṃ susāne parabhattaṃ nhāyanti jigucchantā
niyakā mātāpitaro kiṃ pana sādhāraṇā janatā.
|474.471| Ajjhositā asāre kaḷevare aṭṭhinhārusaṅghāte
kheḷassuccārassava paripuṇṇe pūtikāyamhi.
|474.472| Yo naṃ vinibbhujitvā abbhantaramassa bāhiraṃ
@Footnote: 1 Ma. daharikāsi. 2 Yu. hohiti. 3 Ma. maṃsasoṇitupalittaṃ. Yu. maṃsasoṇitapalittaṃ.
@4 Ma. chuddho. 5 Ma. chuddhūna.
Kayirā gandhassa asahamānā sakāpi mātā jiguccheyya.
|474.473| Khandhadhātuāyatanaṃ saṅkhataṃ jātimūlakaṃ dukkhaṃ
yoniso aruciṃ 1- bhaṇanti vāreyyaṃ kissa iccheyyaṃ.
|474.474| Divase divase tisattisatāni navanavā pāteyyuṃ kāyamhi
vassasatampi paghāto 2- seyyo dukkhassa ceva khayo.
|474.475| Ajjhupagacche ghātaṃ yo viññāyevaṃ satthuno vacanaṃ
dīgho ca 3- tesaṃ saṃsāro punappunaṃ haññamānānaṃ.
|474.476| Devesu manussesu ca tiracchānayoniyā asurakāye
petesu ca nirayesu ca aparimitā dīyante 4- ghātā.
|474.477| Nirayesu bahū vinipātagatassa kilissamānassa
devesupi attāṇaṃ nibbānasukhā paraṃ natthi.
|474.478| Pattā te nibbānaṃ ye yuttā dasabalassa pāvacane
appossukkā ghaṭenti jātimaraṇappahānāya.
|474.479| Ajjeva tāta abhinikkhamissaṃ bhogehi kiṃ asārehi
nibbiṇṇā me kāmā vantasamā tālavatthukatā.
|474.480| Sā cevaṃ bhaṇati pitaraṃ anikaratto ca yassa dinnā
upayāsipi 5- taruṇāvuto vāreyyaṃ upaṭṭhite kāle.
|474.481| Atha asitanicitamuduke kese khaggena chindiya
sumedhā pāsādañca pidhetvā 6- paṭhamajjhānaṃ samāpajji.
@Footnote: 1 Ma. anuvicinantī. 2 Yu. ca ghāto. 3 Ma. Yu. casaddo natthi. 4 Ma. dissare.
@5 Ma. upayāsi vāraṇavate. Yu. upayāsi pītaruṇāvuto. 6 Ma. pidahitvā.
|474.482| Samāpattīhi 1- samāpannā anikaratto ca āgato nagaraṃ
pāsādeva sumedhā aniccasaññā subhāveti.
|474.483| Sā ca manasi karoti anikaratto ca āruhi turitaṃ
maṇikanakabhūsitaṅgo katañjalī yācati sumedhaṃ.
|474.484| Rajje āṇā dhanamissariyaṃ bhogā sukhā daharikāpi 2-
bhuñjāhi kāmabhoge kāmasukhā dullabhā loke.
|474.485| Nissaṭṭhaṃ te rajjaṃ bhogeva bhuñjassu dehi dānāni
mā dummanā ahosi mātāpitaro te dukkhitā.
|474.486| Tantaṃ bhaṇati sumedhā kāmehi anatthikā vigatamohā
mā kāme abhinandi kāmesvādīnavaṃ passa.
|474.487| Cātuddīpo rājā mandhātā āsi kāmabhoginaṃ aggo
atitto kālakato na cassa paripūritā icchā.
|474.488| Satta ratanāni vasseyya vuṭṭhimā dasadisā samantena
na catthi titti kāmānaṃ atittāva maranti narā.
|474.489| Asisūnūpamā kāmā kāmā sappasiropamā
ukkopamā anudahanti aṭṭhikaṅkalasannibhā.
|474.490| Aniccā addhuvā kāmā bahudukkhā mahāvisā
ayoguḷova santatto aghamūlā dukkhapphalā.
|474.491| Rukkhapphalūpamā kāmā maṃsapesūpamā dukhā
@Footnote: 1 Yu. sā ca tahiṃ. 2 Ma. daharikāsi.
Supinopamā vañcanīyā kāmā yācitakūpamā.
|474.492| Sattisūlūpamā kāmā rogo gaṇḍo aghaṃ nighaṃ
aṅgārakāsusadisā aghamūlaṃ bhayaṃ vadho.
|474.493| Evaṃ bahudukkhā kāmā akkhātā antarāyikā
gacchatha na me bhavagate vissāso atthi attano.
|474.494| Kiṃ mama paro karissati attano sīsamhi ḍayhamānamhi
anubandhe jarāmaraṇe tassa ghātāya ghaṭitabbaṃ.
|474.495| Dvāraṃ apāpuṇitvānāyaṃ 1- mātāpitaro anikarattañca
disvāna chamaṃ nisinne rodante idamavoca
|474.496| dīgho bālānaṃ saṃsāro punappunañca rodataṃ
anamatagge pitu maraṇe bhātu vadhe attano ca vadhe.
|474.497| Assu thaññaṃ rudhiraṃ saṃsāraṃ anamataggato saratha
sattānaṃ saṃsarataṃ sarāhi aṭṭhīnañca sannicayaṃ.
|474.498| Sara caturodadhī upanīte assuthaññarudhiramhi
sara ekakappamaṭṭhīnaṃ sañcayaṃ vipulena samaṃ.
|474.499| Anamatagge saṃsarato mahiṃ jambudīpamupanītaṃ
kolaṭṭhimattaguḷikā mātāpitūsveva nappahonti.
|474.500| Sara tiṇakaṭṭhasākhāpalāsaṃ upanītaṃ anamataggato
pitūsu caturaṅgulikā ghaṭikā pitupitūsve nappahonti.
|474.501| Sara kāṇakacchapaṃ pubbe samudde aparato ca yugacchiddaṃ
@Footnote: 1 Ma. apāpuritvānahaṃ ... idamavocaṃ.
Siraṃ tassa ca paṭimukkaṃ manussalābhamhi opammaṃ.
|474.502| Sara rūpaṃ pheṇapiṇḍopamassa kāyakalino asārassa
khandhe passa anicce sarāhi niraye bahuvighāte.
|474.503| Sara kaṭasiṃ vaḍḍhente punappunaṃ tāsu tāsu jātīsu
sara kumbhīlabhayāni ca sarāhi cattāri saccāni.
|474.504| Amatamhi vijjamāne kiṃ tava pañcakaṭukena pītena
sabbā hi kāmaratiyo kaṭukatarā pañcakaṭukena.
|474.505| Amatamhi vijjamāne kiṃ tava kāmehi ye pariḷāhā
sabbā hi kāmaratiyo jalitā ca kuthitā kupitā 1- santāpitā.
|474.506| Asapattamhi samāne kiṃ tava kāmehi ye bahusapattā
rājaggicoraudakappiyehi sādhāraṇā kāmā bahusapattā.
|474.507| Mokkhamhi vijjamāne kiṃ tava kāmehi yesu vadhabandho
kāmesu hi vadhabandho kāmakāmā dukkhāni anubhonti.
|474.508| Ādīpitā tiṇukkā gaṇhantaṃ dahanti neva muñcanti 2-
ukkopamā hi kāmā dahanti ye te na muñcanti.
|474.509| Mā appakassa hetu kāma- sukhassa vipulaṃ jahi sukhaṃ
mā puthulomova balisaṃ gilitvā pacchā vihaññasi.
|474.510| Kāmehi 3- mā paribbhamasi sunakhova saṅkhalābaddho
kāhanti 4- khu taṃ kāmā chātā sunakhaṃva caṇḍālā.
@Footnote: 1 Ma. kampitā. 2 Ma. Yu. muñcantaṃ. 3 Ma. Yu. kāmaṃ kāmesu damassu tāva.
@4 Yu. kāhinti.
|474.511| Aparimitañca dukkhaṃ bahūni ca cittadomanassāni
anubhohisi kāmayutto 1- paṭinissaja addhuve kāme.
|474.512| Ajaramhi vijjamāne kiṃ tava kāmehi ye sujarā 2-
maraṇabyādhigahitā sabbā sabbattha jātiyo.
|474.513| Idamajaramidamaraṇaṃ idamajarāmaraṇapadamasokaṃ 3-
asapattamasambādhaṃ akhalitamabhayaṃ nirupatāpaṃ.
|474.514| Adhigatamidaṃ bahūhi amataṃ ajjāpi ca labhanīyaṃ idaṃ
yo yoniso payuñjati na ca sakkā aghaṭamānena.
|474.515| Evaṃ bhaṇati sumedhā saṅkhāragate ratiṃ alabhamānā
anunentī anikarattaṃ keseva chamaṃ khipi sumedhā.
|474.516| Uṭṭhāya anikaratto pañjaliko yāci tassā pitaraṃ so
vissajjetha sumedhaṃ pabbajituṃ vimokkhasaccadassāvī 4-.
|474.517| Sā 5- vissajjitā mātāpitūhi pabbaji sokabhayabhītā
cha abhiññā sacchikatā aggaphalaṃ sikkhamānāya.
|474.518| Acchariyamabbhutantaṃ nibbānaṃ āsi rājakaññāya
pubbenivāsacaritaṃ yathā byākari pacchime kāle.
|474.519| Bhagavati konāgamane saṅghārāmamhi navanivesamhi
sakhiyo tisso 6- janiyo vihāradānaṃ adāsimhā 7-.
|474.520| Dasakkhattuṃ satakkhattuṃ dasasatakkhattuṃ satāni ca satakkhattuṃ
@Footnote: 1 Yu. kāmesu yutto. 2 Ma. yesu jarā. 3 Ma. idamajaramidamamaraṃ idamajarāmaraṃ padamasokaṃ.
@4 Ma. Yu. ... dassā. 5 Ma. Yu. ayaṃ pāṭho natthi. 6 Yu. tīṇi. 7 Ma. adāsimhi.
Devesu upapajjimhā ko pana vādo mānusakesu 1-.
|474.521| Devesu mahiddhikā ahumhā mānusakamhi ko pana vādo
sattaratanassa mahesī itthīratanaṃ ahaṃ āsiṃ.
|474.522| So hetu so pabhavo taṃ mūlaṃ ca sāsane khamaṃ 2-
taṃ paṭhamasamodhānaṃ taṃ dhammaratāya nibbānaṃ.
|474.523| Evaṃ kathenti 3- ye saddahanti vacanaṃ anomapaññassa
nibbindanti bhavagate nibbinditvā virajjantīti.
Sumedhā.
Mahānipāto samatto.
Gāthāsatāni cattāri asīti puna cuddasa
theriyekuttarasattā 4- sabbā tā āsavakkhayāti.
Theriyā gāthāyo samattā.
------------------
@Footnote: 1 Yu. manussesu. 2 Ma. taṃ mūlaṃ tāva sāsane khanti. 3 Ma. evaṃ karonti.
@4 theriyekuttarasattati iti vacanaṃ yuttataraṃ.
The Pali Tipitaka in Roman Character Volume 26 page 499-507.
https://84000.org/tipitaka/read/roman_item.php?book=26&item=474&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item.php?book=26&item=474&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
https://84000.org/tipitaka/read/pali_item.php?book=26&item=474&items=1
Compare with The Royal Version of Thai Tipitaka :-
https://84000.org/tipitaka/read/byitem.php?book=26&item=474&items=1
Study Atthakatha :-
https://84000.org/tipitaka/attha/attha.php?b=26&i=474
Contents of The Tipitaka Volume 26
https://84000.org/tipitaka/read/?index_26
https://84000.org/tipitaka/english/?index_26
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]
