ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ
     [2260] Rājā ca pabbajjamarocayittha
@Footnote: 1 Sī. Yu. kantāni .  2 Ma. padāliya .  3 Sī. Yu. te.

--------------------------------------------------------------------------------------------- page468.

Raṭṭhaṃ pahāya naravīraseṭṭho ahaṃpi ekā 1- carissāmi loke hitvāna kāmāni manoramāni. Rājā ca pabbajjamarocayittha raṭṭhaṃ pahāya naravīraseṭṭho ahaṃpi ekā carissāmi loke hitvāna kāmāni yathodhikāni. Accenti kālā tarayanti rattiyo vayoguṇā anupubbaṃ jahanti ahaṃpi ekā carissāmi loke hitvāna kāmāni manoramāni. Accenti kālā tarayanti rattiyo vayoguṇā anupubbaṃ jahanti ahaṃpi ekā carissāmi loke hitvāna kāmāni yathodhikāni. Accenti kālā tarayanti rattiyo vayoguṇā anupubbaṃ jahanti ahaṃpi ekā carissāmi loke sītibhūtā sabbamaticca saṅganti. Hatthipālajātakaṃ terasamaṃ ------------ @Footnote: 1 Sī. ekāva. evamuparipi.

--------------------------------------------------------------------------------------------- page469.

14 Ayogharajātakaṃ [2261] Yamekarattiṃ paṭhamaṃ gabbhe vasati māṇavo abbhuṭṭhitova so yāti sa gacchaṃ na nivattati. [2262] Na yujjhamānā na balena vassitā narā na jīranti na cāpi miyyare sabbañhi 1- taṃ jātijarāyupaddutaṃ tamme matī hoti carāmi dhammaṃ. [2263] Caturaṅginiṃ sena 2- subhiṃsarūpaṃ jayanti raṭṭhādhipatī pasayha na maccuno jayitumussahanti tamme matī hoti carāmi dhammaṃ. [2264] Hatthīhi assehi rathehi pattihi parivāritā muñcare ekacceyyā na maccuno muñcitumussahanti tamme matī hoti carāmi dhammaṃ. [2265] Hatthīhi assehi rathehi pattihi sūrā pabhañjanti padhaṃsayanti na maccuno bhañjitumussahanti tamme matī hoti carāmi dhammaṃ. [2266] Mattā gajā bhinnagaḷā pabhinnā @Footnote: 1 Ma. sabbaṃ hidaṃ . 2 Ma. senaṃ.

--------------------------------------------------------------------------------------------- page470.

Nagarāni maddanti janaṃ hananti na maccuno madditumussahanti tamme matī hoti carāmi dhammaṃ. [2267] Issāsino katahatthāpi vīrā 1- dūrepātī akkhaṇavedhinopi na maccuno vijjhitumussahanti tamme matī hoti carāmi dhammaṃ. [2268] Sarāni khīyanti saselakānanā sabbaṃpi taṃ 2- khīyati dīghamantaraṃ sabbaṃ hi taṃ 3- bhañjare kālapariyāyaṃ tamme matī hoti carāmi dhammaṃ. [2269] Sabbesamevaṃ hi narīnarānaṃ 4- calācalaṃ pāṇabhunodha jīvitaṃ paṭova dhuttassa dumova kūlajo tamme matī hoti carāmi dhammaṃ. [2270] Dumapphalāneva patanti māṇavā daharā ca vuḍḍhā ca sarīrabhedā nāriyo narā majjhimaporisā ca tamme matī hoti carāmi dhammaṃ. [2271] Nāyaṃ vayo tārakarājasannibho @Footnote: 1 Sī. Yu. dhīrā . 2-3 Ma. sabbaṃ hidaṃ . 4 Ma. narānanārinaṃ. Yu. narānarīnaṃ.

--------------------------------------------------------------------------------------------- page471.

Yadabbhatītaṃ gatamevadāni taṃ jiṇṇassa hī natthi ratī kuto sukhaṃ tamme matī hoti carāmi dhammaṃ. [2272] Yakkhā pisācā athavāpi petā kuppitā 1- te assasanti manusse na maccuno assasitumussahanti tamme matī hoti carāmi dhammaṃ. [2273] Yakkhe pisāce athavāpi pete kuppitepi te nijjhapanaṃ karonti na maccuno nijjhapanamussahanti 2- tamme matī hoti carāmi dhammaṃ. [2274] Aparādhake dūsake heṭhake ca rājāno daṇḍenti viditvāna dosaṃ na maccuno daṇḍayitumussahanti 3- tamme matī hoti carāmi dhammaṃ. [2275] Aparādhakā dūsakā heṭhakā ca labhanti te rājāno nijjhapetuṃ na maccuno nijjhapanaṃ karonti tamme matī hoti carāmi dhammaṃ. [2276] Na khattiyopi na ca brāhmaṇopi @Footnote: 1 Ma. kupitā te . Sī. Yu. kupitāpi te . 2 Ma. nijjhapanaṃ karonti. @3 Ma. ḍaṇḍayitussahanti.

--------------------------------------------------------------------------------------------- page472.

Na aḍḍhakā balavā tejavāpi na maccurājassa apekkhamatthi tamme matī hoti carāmi dhammaṃ. [2277] Sīhā ca byagghā ca athopi dīpiyo pasayha khādanti viphandamānaṃ na maccuno khāditumussahanti tamme matī hoti carāmi dhammaṃ. [2278] Māyākārā raṅgamajjhe karontā mohenti cakkhūni janassa tāvade na maccuno mohayitumussahanti tamme matī hoti carāmi dhammaṃ. [2279] Āsīvisā kuppitā uggatejā ḍaṃsanti mārentipi te manusse na maccuno ḍaṃsitumussahanti tamme matī hoti carāmi dhammaṃ. [2280] Āsīvisā kuppitā yaṃ ḍaṃsanti tikicchakā tesa visaṃ hananti na maccuno daṭṭhavisaṃ hananti tamme matī hoti carāmi dhammaṃ. [2281] Dhammantarī vettaruṇo 1- ca bhojo @Footnote: 1 Ma. vettaraṇī . Sī. Yu. vetaraṇī.

--------------------------------------------------------------------------------------------- page473.

Visāni hantvāna bhujaṅgamānaṃ suyyanti te kālakatā tatheva tamme matī hoti carāmi dhammaṃ. [2282] Vijjādharā ghoramadhīyamānā adassanaṃ osadhebhi vajanti na maccurājassa vajanti adassanaṃ tamme matī hoti carāmi dhammaṃ. [2283] Dhammo have rakkhati dhammacāriṃ dhammo suciṇṇo sukhamāvahāti esānisaṃso dhamme suciṇṇe na duggatiṃ gacchati dhammacārī.


             The Pali Tipitaka in Roman Character Volume 27 page 467-473. https://84000.org/tipitaka/read/roman_item.php?book=27&item=2260&items=24&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=27&item=2260&items=24&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=27&item=2260&items=24&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2260&items=24&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2260              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]