ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

page474.

Tiṃsatinipātajātakaṃ 1 kiṃchandajātakaṃ [2285] Kiṃchando kimadhippāyo eko sammasi ghammani kiṃ patthayāno kiṃ esaṃ kena atthena brāhmaṇa. [2286] Yathā mahā vāridharo kumbho supariṇāhavā tathūpamaṃ ambapakkaṃ vaṇṇagandharasuttamaṃ. Taṃ vuyhamānaṃ sotena disvānāmalamajjhime pāṇībhi naṃ gahetvāna agyāyatanamāhariṃ. Tato kadalipattesu nikkhipitvā sayaṃ ahaṃ satthena naṃ vikappetvā khuppipāsaṃ ahāsi me. Sohaṃ apetadaratho byantībhūto dukkhakkhamo assādaṃ nādhigacchāmi phalesvaññesu kesuci. Sositvā nūna maraṇaṃ taṃ mamaṃ āvahissati ambaṃ yassa phalaṃ sāduṃ madhuraggaṃ manoramaṃ. Yamuddhariṃ vuyhamānaṃ udadhismā mahaṇṇave akkhātaṃ te mayā sabbaṃ yasmā upavasāmahaṃ. Rammaṃ pati nisinnosmi puthulomāyutā puthu tañca kho meva akkhāhi attānamapalāyinī. Kā vā tvamasi kalyāṇī kissa vā tvaṃ sumajjhime

--------------------------------------------------------------------------------------------- page475.

Rūpapaṭṭaplamaṭṭhīva 1- byagghīva girisānujā. Yā santi nāriyo devesu devānaṃ paricārikā yā ca manussalokasmiṃ rūpenanvāgatitthiyo. Rūpena te sadisī natthi devagandhabbamānuse 2- puṭṭhāsi me cārupubbaṅgī brūhi nāmañca bandhave. [2287] Yaṃ tvaṃ pati nisinnosi rammaṃ brāhmaṇa kosikiṃ sāhaṃ bhūsālayā vutthā varavārivahoghasā. Nānādumagaṇākiṇṇā bahukā girikandarā mameva pamukhā honti abhisandanti pāvuse. Atho bahū vanatodā nīlavārivahindharā bahukā nāgacittodā abhisandanti vārinā. Tā ambajambulabujā nipātālamudumbarā 3- bahūni phalajātāni āvahanti abhiṇhaso. Yaṅkiñci ubhato tīre phalaṃ patati ambuni asaṃsayantaṃ sotassa phalaṃ hoti vasānugaṃ. Etadaññāya medhāvī puthupañña suṇohi me mā rocaya abhisaṅgaṃ paṭisedha janādhipa. Na vāhaṃ vaḍḍhavaṃ maññe yaṃ tvaṃ raṭṭhābhivaḍḍhana āceyyamāno rājisi maraṇaṃ abhikaṅkhasi. Tassa jānanti pitaro gandhabbāva 4- sadevakā @Footnote: 1 Ma. ruppapaṭṭapalimaṭṭhīva . 2 Ma. devesu gandhabbamanussaloke. @3 Ma. nipā tālā cudumbarā . 4 Ma. gandhabbā ca.

--------------------------------------------------------------------------------------------- page476.

Ye cāpi isayo loke saññatattā tapassino asaṃsayantepi jānanti paṭṭhabhūtā 1- yasassino. [2288] Evaṃ viditvā vidū sabbadhammaṃ niddhaṃsanaṃ cavanaṃ jīvitassa na cīyatī tassa narassa pāpaṃ sace na ceteti vadhāya tassa. Isipūgasamaññāte evaṃ lokyā viditā pati 2- anariyaṃ parisambhāse pāpakammaṃ jigiṃsasi. Sace ahaṃ marissāmi tīre te puthusussoṇi asaṃsayantaṃ asiloko mayi pete āgamissati. Tasmāhi pāpakaṃ kammaṃ rakkhassu ca 3- sumajjhime mā tvaṃ 4- sabbo jano pacchā pakvakkhāsi mayī 5- mate. [2289] Aññātametaṃ avisayhasāhi attānamambañca dadāmi te taṃ yo 6- duccaje kāmaguṇe pahāya santiñca dhammañca adhiṭṭhitosi. Yo hitvā pubbasaññogaṃ pacchāsaññojane ṭhito adhammañceva carati pāpañcassa pavaḍḍhati. Ehi taṃ pāpayissāmi kāmaṃ appossuko bhava upānayāmi sītasmiṃ viharāhi anussuko. @Footnote: 1 Sī. Yu. vaddhabhūtā . 2 Ma. sati . 3 Ma. rakkhasseva . 4 Ma. taṃ. @5 Ma. pakuṭṭhāsi mayi . 6 Ma. so.

--------------------------------------------------------------------------------------------- page477.

Taṃ puppharasamattehi vaṅkaṅgehi arindama koñcā mayūrā diviyā koyaṭṭhimadhusāliyā 1- kūjitā haṃsapūgebhi kokilettha pabodhare. Ambettha vippasūnaggā 2- palālakhalasannibhā kosumbasalaḷānīpā 3- pakkatālavilambino. [2290] Mālī tirīṭī kāyurī aṅgadī candanussado 4- rattiṃ tvaṃ paricāresi divā vedesi vedanaṃ. Soḷasitthīsahassāni yā temā paricārikā evaṃ mahānubhāvosi abbhūto lomahaṃsano. Kiṃ kammamakari pubbe pāpaṃ attadukhāvahaṃ yaṃ karitvā manussesu piṭṭhimaṃsāni khādasi. [2291] Ajjhenāni paṭiggayha kāmesu giddhito 5- ahaṃ acariṃ dīghamaddhānaṃ paresaṃ ahitāyahaṃ. Yo piṭṭhimaṃsiko hoti evaṃ ukkacca khādati yathāhamajja khādāmi piṭṭhimaṃsāni attanoti. Kiṃchandajātakaṃ paṭhamaṃ. ------- 2 Kumbhajātakaṃ [2292] Ko pāturāsī tidivā nabhamhi obhāsayaṃ saṃvariṃ candimāva @Footnote: 1 Ma. kolaṭṭhimadhusāḷikā . 2 Ma. vippasākhaggā . 3 Ma. kosambasaḷalā nīpā. @4 Sī. candanassado . 5 Ma. gadhito . Sī. Yu. gathito.

--------------------------------------------------------------------------------------------- page478.

Gattehi te rasmiyo niccharanti sateratā 1- vijjurivantalikkhe. So chinnavātaṃ kamasi aghamhi vehāyasaṃ gacchasi tiṭṭhasi ca iddhī nu te vatthukatā subhāvitā anaddhagūnamasi devatānaṃ. Vehāyasaṃ kammāgamma 2- tiṭṭhasi kumbhaṃ kiṇāthāti yametamatthaṃ ko vā tuvaṃ kissa vatāyaṃ 3- kumbho akkhāhi me brāhmaṇa etamatthaṃ. [2293] Na sappikumbho napi telakumbho na phāṇitassa na madhussa kumbho kumbhassa vajjāni anappakāni dose bahū kumbhagate suṇātha. Galeyya yaṃ pitvā pate papātaṃ sobbhaṃ guhaṃ candaniyoligallaṃ bahuṃpi bhuñjeyya abhojaneyyaṃ tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ pitvā 4- cittasmiṃ anesamāno āhiṇḍati goriva bhakkhasārī 5- @Footnote: 1 Sī. sateritā . 2 Ma. gammamāgamma . 3 Ma. kissa vā tāya. @4 Sī. yaṃ ve pitvā . 5 Sī. bhakkhasādī.

--------------------------------------------------------------------------------------------- page479.

Anāthamāno upagāyati naccati ca tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pivitvā acelova naggo careyya gāme visikhantarāni sammuḷhacitto ativelasāyī tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ pitvā uṭṭhāya pavedhamāno sīsañca bāhuñca pacālayanto so naccatī dārukaṭallakova tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pivitvā aggidaḍḍhā sayanti atho sigālehipi khāditāse bandhaṃ 1- vacanaṃ bhogajāniñcupenti tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ pitvā bhāseyya abhāsaneyyaṃ sabhāyamāsīno apetavattho sammakkhito vantagato byasanno tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pivitvā ukkaṭṭho āvilakkho mameva sabbā paṭhavīti maññe 2- @Footnote: 1 Ma. vadhaṃ . 2 Sī. maññati.

--------------------------------------------------------------------------------------------- page480.

Na me samo cāturantopi rājā tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Mānātimānā kalahāni pesuṇī dubbaṇṇinī naggayinī palāyinī porāṇadhuttāna 1- gatī niketo tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Iddhāni phītāni kulāni assu anekasāhassadhanāni loke ucchinnadāyajjakatānimāya tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ khettaṃ gavaṃ yattha vināsayanti ucchedanī vittagataṃ 2- kulānaṃ tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pitvā dittarūpova 3- poso akkosati pitaraṃ mātarañca sassuṃpi gaṇheyya athopi suṇhaṃ tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pitvā dittarūpāva nārī akkosati sassuraṃ sāmikañca @Footnote: 1 Ma. corāna dhuttāna . 2 Ma. vittavataṃ . 3 Sī. duṭṭharūpova.

--------------------------------------------------------------------------------------------- page481.

Dāsampi gaṇhe paricārikampi tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve 1- pitvāna haneyya poso dhamme ṭhitaṃ samaṇaṃ brāhmaṇaṃ vā gacche apāyaṃpi tatonidānaṃ tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pitvā duccaritaṃ caranti kāyena vācāya ca cetasā ca nirayaṃ vajanti duccaritaṃ caritvā tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ yācamānā na labhanti pubbe bahuṃ hiraññaṃpi pariccajantā so taṃ pivitvā alikaṃ bhaṇāti tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pitvā pesane pesiyanto accāyike karaṇīyamhi jāte atthampi so nappajānāti vutto tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Hirīmanāpi ahirīkabhāvaṃ pātuṃ karonti madanāya 2- mattā @Footnote: 1 Yu. yañca . 2 Yu. madirāya.

--------------------------------------------------------------------------------------------- page482.

Dhīrāpi santā bahukaṃ bhaṇanti tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pitvā ekathūpā sayanti anāsakā thaṇḍiladukkhaseyyaṃ dubbaṇṇiyaṃ āyasakyañcupenti tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pitvā pattakkhandhā sayanti gāvo kūṭahatāriva 1- na hi vāruṇiyā vego narena sussahoriva tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ *- manussā vivajjanti sappaṃ ghoravisamiva taṃ loke visasamānaṃ ko naro pātumarahati *- tassā puṇṇaṃ kumbhamimaṃ kiṇātha 2-. Yaṃ ve pitvā andhakaveṇḍaputtā samuddatīre paricārayantā upakkamuṃ musalehaññamaññaṃ tassā puṇṇaṃ kumbhamimaṃ kiṇātha. Yaṃ ve pitvā pubbadevā pamattā tidivā cutā sassatiyā samāyā 3- @Footnote: 1 Ma. kuṭahatāva. @* * Ma. yaṃ manussā vivajjenti sappaṃ ghoravisammiva @ taṃ loke visasamānaṃ ko naro pātumaharati. @2 Ma. ime pāṭhā natthi . 3 Ma. samāya.

--------------------------------------------------------------------------------------------- page483.

Taṃ tādisaṃ majjamimaṃ niratthakaṃ jānaṃ mahārāja kathaṃ piveyya. Nayimasmi kumbhasmiṃ dadhi [1]- madhu vā evaṃ abhiññāya kiṇāhi rāja evañhi maṃ kumbhagatā mayā te akkhātarūpaṃ tava sabbamittā. [2294] Na me pitā vā athavāpi mātā etādiso yādisako tuvaṃsi hitānukampī paramatthakāmo sohaṃ karissaṃ vacanaṃ tavajja. Dadāmi te gāmavarāni pañca dāsīsataṃ satta gavaṃsatāni ājaññayutte ca rathe dasa ime ācariyo hosi mamatthakāmo. [2295] Taveva dāsīsatamatthu rāja gāmā ca gāvo ca taveva hontu ājaññayuttā ca rathā taveva sakkohamasmī tidasānamindo. Maṃsodanaṃ sappipāyāsaṃ 2- bhuñja khādassu ca tvaṃ madhumāsapūve @Footnote: 1 Ma. vā . 2 Sī. sappipāyañca.

--------------------------------------------------------------------------------------------- page484.

Evaṃ tuvaṃ dhammarato janinda anindito saggamupehi ṭhānanti. Kumbhajātakaṃ dutiyaṃ. ----------- 3 Jayaddisajātakaṃ [2296] Cirassaṃ vata me udapādi ajja bhakkho mahā sattamibhattakāle kutosi ko vāsi tadiṅgha brūhi ācikkha jātiṃ vidito yathāsi. [2297] Pañcālarājā migavaṃ paviṭṭho jayaddiso nāma yadi suto te carāmi kacchāni vanāni cāhaṃ pasadaṃ imaṃ khāda mamajja muñca. [2298] Seneva tvaṃ paṇasi sayhamāno 1- mamesa bhakkho pasado yaṃ vadesi taṃ khādiyāna pasadaṃ jighaññaṃ khādissaṃ pacchā na vilāpakālo. [2299] Na catthi mokkho mama nikkayena 2- gantvāna paccāgamanāya pañhe @Footnote: 1 Sī. Ma. sassamāno . 2 Sī. vikkayena.

--------------------------------------------------------------------------------------------- page485.

Taṃ saṅgaraṃ brāhmaṇasappadāya saccānurakkhī punarāvajissaṃ. [2300] Kiṃ kammajātaṃ anutappate taṃ pattaṃ samīpaṃ maraṇassa rāja ācikkha me taṃ api sakkuṇemu anujāyituṃ āgamanāya pañhe. [2301] Katā mayā brāhmaṇassa dhanāsā taṃ saṅgaraṃ paṭimokkaṃ na muttaṃ taṃ saṅgaraṃ brāhmaṇasappadāya saccānurakkhī punarāvajissaṃ. [2302] Yā te katā brāhmaṇassa dhanāsā taṃ saṅgaraṃ paṭimokkaṃ na muttaṃ taṃ saṅgaraṃ brāhmaṇasappadāya saccānurakkhī punarāvajassu. [2303] Mutto ca so porisādassa hatthā gantvā sakaṃ mandiraṃ kāmakāmī taṃ saṅgaraṃ brāhmaṇasappadāya āmantayī puttamalīnasattuṃ 1-. Ajjeva rajjaṃ abhisecayassu 2- dhammañca raṭṭhesu janesu 3- cāpi @Footnote: 1 Ma. -satataṃ . 2 Ma. abhisiñcayassu . 3 Ma. dhammaṃ cara sesu paresu -.

--------------------------------------------------------------------------------------------- page486.

Adhammakāro ca te māhu raṭṭhe gacchāmahaṃ porisādassa ñante 1-. [2304] Kiṃ kamma kubbaṃ tava deva pāde 2- nārādhayiṃ taṃ tadicchāmi sotuṃ yamajja rajjamhi udassaye tuvaṃ rajjaṃpi niccheyya 3- tayā vināhaṃ. [2305] Na kammunā vā vacasā ca 4- tāta aparādhitohaṃ tuviyaṃ sarāmi saddhiñca 5- katvā purisādakena saccānurakkhī punahaṃ gamissaṃ. [2306] Ahaṃ gamissāmi idheva hohi natthi tato jīvato vippamokkho sace tuvaṃ gacchasiyeva rāja ahaṃpi gacchāmi ubho na homa. [2307] Addhā hi tāta satānesa dhammo maraṇā ca me dukkhataraṃ tadassa kammāsapādo taṃ yadā pacitvā pasayha khāde bhidārukkhamūle. [2308] Pāṇena te pāṇamahaṃ nimissaṃ mā tvaṃ agā porisādassa ñante 6- @Footnote: 1-6 Ma. ñatte . 2 Ma. pāva . 3 Ma. niccheyyaṃ . 4 Ma. va . 5 Ma. sandhiñca.

--------------------------------------------------------------------------------------------- page487.

Etañca te pāṇamahaṃ nimissaṃ tasmā mataṃ jīvitassa vaṇṇemi 1-.


             The Pali Tipitaka in Roman Character Volume 27 page 474-487. https://84000.org/tipitaka/read/roman_item.php?book=27&item=2285&items=24&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=27&item=2285&items=24&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=27&item=2285&items=24&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2285&items=24&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2285              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]