ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [14]  Somaṃ  visattikaṃ  loke  sato  samativattatīti  soti  yo kāme
parivajjeti  .  visattikā  vuccati  taṇhā  yo  rāgo  sārāgo  anunayo
anurodho  nandi  nandirāgo  cittassa  sārāgo  icchā  mucchā ajjhosānaṃ
gedho  paligedho  saṅgo  2-  paṅko  ejā māyā janikā sañjananī sibbinī
jālinī   saritā   visattikā   suttaṃ   visaṭā  āyūhanī  3-  dutiyā  paṇidhi
bhavanetti  vanaṃ  vanatho  santhavo sneho apekkhā paṭibandhā āsā āsiṃsanā
āsiṃsitattaṃ    rūpāsā    saddāsā   gandhāsā   rasāsā   phoṭṭhabbāsā
lābhāsā   dhanāsā   puttāsā   jīvitāsā   jappā   pajappā  abhijappā
jappā   4-  jappanā  jappitattaṃ  loluppā  loluppāyanā  loluppāyitattaṃ
pucchañcikatā    5-    sādhukamyatā    adhammarāgo   visamalobho   nikanti
nikāmanā    patthanā    pihanā    sampatthanā    kāmataṇhā    bhavataṇhā
vibhavataṇhā      rūpataṇhā     arūpataṇhā     nirodhataṇhā     rūpataṇhā
saddataṇhā     gandhataṇhā     rasataṇhā    phoṭṭhabbataṇhā    dhammataṇhā
@Footnote: 1 Po. Ma. Yu. dvirasaññū. 2 sattotipi pāṭho. 3 Ma. āyūhinī. 4 Ma. Yu.
@ayaṃ pāṭho natthi. 5 Ma. Yu. mucchañcikatā.
Ogho   yogo   gantho   upādānaṃ   āvaraṇaṃ   nīvaraṇaṃ   chadanaṃ   bandhanaṃ
upakkileso  anusayo  pariyuṭṭhānaṃ  latā  vevicchaṃ  dukkhamūlaṃ  dukkhanidānaṃ 1-
dukkhappabhavo   mārapāso   mārabaḷisaṃ   māravisayo   taṇhānadī  taṇhājālaṃ
taṇhāgaddalaṃ 2- taṇhāsamuddo abhijjhā lobho akusalamūlaṃ.
     {14.1}  Visattikāti  kenatthena  visattikā. Visatāti visattikā.
Visālāti   visattikā  .  visaṭāti  visattikā  .  visakkatīti  visattikā .
Visaṃharatīti  visattikā  .  visaṃvādikāti  visattikā  .  visamūlāti visattikā.
Visaphalāti   visattikā  .  visaparibhogāti  visattikā  .  visālā  vā  pana
sā  rūpe  taṇhā  sadde  gandhe  rase  phoṭṭhabbe  kule gaṇe āvāse
lābhe  yase  pasaṃsāya  sukhe  cīvare  piṇḍapāte  senāsane gilānapaccaya-
bhesajjaparikkhāre    kāmadhātuyā   rūpadhātuyā   arūpadhātuyā   kāmabhave
rūpabhave    arūpabhave   saññābhave   asaññābhave   nevasaññānāsaññābhave
ekavokārabhave catuvokārabhave pañcavokārabhave atīte anāgate paccuppanne
diṭṭhasutamutaviññātabbesu dhammesu visaṭā vitthatāti visattikā.
     {14.2}  Loketi  apāyaloke  manussaloke devaloke khandhaloke
dhātuloke āyatanaloke.
     {14.3} Satoti catūhi kāraṇehi sato kāye kāyānupassanāsatipaṭṭhānaṃ
@Footnote: 1 dukkhanidhānantipi pāṭho .  2 Ma. Yu. taṇhāgaddūlaṃ.
Bhāvento   sato   vedanāsu   citte  dhammesu  dhammānupassanāsatipaṭṭhānaṃ
bhāvento sato.
     {14.4}  Aparehipi  catūhi  kāraṇehi  sato  asatiparivajjanāya sato
satikaraṇīyānaṃ   1-   dhammānaṃ  katattā  sato  satipaṭipakkhānaṃ  2-  dhammānaṃ
hatattā sato satinimittānaṃ dhammānaṃ appamuṭṭhattā 3- sato.
     {14.5}  Aparehipi catūhi kāraṇehi sato satiyā samannāgatattā sato
satiyā  vasitattā  sato  satiyā  pāguññatāya sato satiyā apaccorohaṇatāya
sato.
     {14.6}  Aparehipi  catūhi  kāraṇehi  sato satattā sato santattā
sato   samitattā  sato  santadhammasamannāgatattā  sato  .  buddhānussatiyā
sato   dhammānussatiyā   sato  saṅghānussatiyā  sato  sīlānussatiyā  sato
cāgānussatiyā    sato    devatānussatiyā    sato    ānāpānassatiyā
sato   maraṇānussatiyā   sato   kāyagatāsatiyā   sato   upasamānussatiyā
sato  .  yā  sati  anussati  paṭissati  sati  saraṇatā dhāraṇatā apilāpanatā
assammussanatā    sati   satindriyaṃ   satibalaṃ   sammāsati   satisambojjhaṅgo
ekāyanamaggo  ayaṃ  vuccati  sati  .  imāya satiyā upeto hoti samupeto
upagato samupagato upapanno samupapanno samannāgato so vuccati sato.
     {14.7}  Somaṃ  visattikaṃ  loke  sato samativattatīti yā 4- loke
visattikā  imaṃ  loke  visattikaṃ  sato  tarati  uttarati  patarati  samatikkamati
vītivattatīti somaṃ visattikaṃ loke sato samativattati. Tenāha bhagavā
@Footnote: 1 Po. Yu. satikaraṇīyānañca. 2 Ma. satiparipandhānaṃ. 3 Ma. asammuṭṭhattā.
@4 Ma. loke vā sā visattikā loke vā taṃ visattikaṃ ....
         Yo kāme parivajjeti             sappasseva padā siro
         somaṃ visattikaṃ loke              sato samativattatīti.



             The Pali Tipitaka in Roman Character Volume 29 page 9-12. https://84000.org/tipitaka/read/roman_item.php?book=29&item=14&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=14&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=14&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=14&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=14              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]