ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [180]  Pāraṅgato  na  pacceti  tādīti  pāraṃ vuccati amataṃ nibbānaṃ
yo   so   sabbasaṅkhārasamatho   sabbūpadhipaṭinissaggo   taṇhakkhayo  virāgo
nirodho  nibbānaṃ  .  yo  pāragato  pārappatto  antagato  antappatto
koṭigato   koṭippatto   .pe.  natthi  tassa  punabbhavoti  pāraṅgato .
Na  paccetīti  sotāpattimaggena  ye  kilesā pahīnā te kilese na puneti
na  pacceti  na  paccāgacchati  sakadāgāmimaggena  ye  kilesā  pahīnā te
kilese  na  puneti  na pacceti na paccāgacchati anāgāmimaggena ye kilesā
pahīnā  te  kilese  na  puneti  na pacceti na paccāgacchati arahattamaggena
ye  kilesā  pahīnā  te  kilese  na  puneti na pacceti na paccāgacchatīti
@Footnote: 1 Ma. na paṭicchitāseti.
Pāraṅgato  na  pacceti  .  tādīti arahā pañcahākārehi tādi iṭṭhāniṭṭhe
tādi cattāvīti tādi tiṇṇāvīti tādi muttāvīti tādi taṃniddesā tādi.
     {180.1}  Kathaṃ  arahā  iṭṭhāniṭṭhe  tādi. Arahā lābhepi tādi
alābhepi  tādi  yasepi  tādi  ayasepi  tādi  pasaṃsāyapi  tādi  nindāyapi
tādi  sukhepi  tādi  dukkhepi  tādi  .  ekañce  bāhaṃ gandhena limpeyyuṃ
ekañce   bāhaṃ  vāsiyā  taccheyyuṃ  amusmiṃ  natthi  rāgo  amusmiṃ  natthi
paṭighaṃ     anunayapaṭighavippahīno    ugghātinigghātivītivatto    anurodhavirodha-
samatikkanto evaṃ arahā iṭṭhāniṭṭhe tādi.
     {180.2} Kathaṃ arahā cattāvīti tādi. Arahato rāgo catto vanto
mutto  pahīno  paṭinissaṭṭho  .  doso  moho  kodho  upanāho  makkho
paḷāso   issā   macchariyaṃ   māyā  sāṭheyyaṃ  thambho  sārambho  māno
atimāno  mado  pamādo  sabbe  kilesā  sabbe  duccaritā sabbe darathā
sabbe    pariḷāhā   sabbe   santāpā   sabbākusalābhisaṅkhārā   cattā
vantā muttā pahīnā paṭinissaṭṭhā evaṃ arahā cattāvīti tādi.
     {180.3}  Kathaṃ  arahā  tiṇṇāvīti  tādi . Arahā kāmoghaṃ tiṇṇo
bhavoghaṃ   tiṇṇo   diṭṭhoghaṃ   tiṇṇo  avijjoghaṃ  tiṇṇo  sabbasaṃsārapathaṃ  1-
tiṇṇo      uttiṇṇo      nittiṇṇo      atikkanto      samatikkanto
@Footnote: 1 Po. sabbasaṃsārapaṭipathaṃ. Yu. sabbasaṅkhārapaṭipathaṃ.
Vītivatto    so    vuṭṭhavāso    ciṇṇacaraṇo    .pe.    natthi   tassa
punabbhavoti evaṃ arahā tiṇṇāvīti tādi.
     {180.4}  Kathaṃ  arahā muttāvīti tādi. Arahato rāgā cittaṃ muttaṃ
vimuttaṃ  suvimuttaṃ  .  dosā  cittaṃ  muttaṃ vimuttaṃ suvimuttaṃ. Mohā cittaṃ
muttaṃ   vimuttaṃ   suvimuttaṃ   .  kodhā  upanāhā  makkhā  paḷāsā  issā
macchariyā   māyā  sāṭheyyā  thambhā  sārambhā  mānā  atimānā  madā
pamādā    sabbakilesehi   sabbaduccaritehi   sabbadarathehi   sabbapariḷāhehi
sabbasantāpehi   sabbākusalābhisaṅkhārehi   cittaṃ   muttaṃ   vimuttaṃ  suvimuttaṃ
evaṃ arahā muttāvīti tādi.
     {180.5}  Kathaṃ  arahā taṃniddesā tādi. Arahā sīle sati sīlavāti
taṃniddesā   tādi   .   saddhāya   sati   saddhoti  taṃniddesā  tādi .
Viriye   sati   viriyavāti   taṃniddesā   tādi   .  satiyā  sati  satimāti
taṃniddesā   tādi   .  samādhismiṃ  sati  samāhitoti  taṃniddesā  tādi .
Paññāya    sati    paññavāti    taṃniddesā   tādi   .   vijjāya   sati
tevijjoti    taṃniddesā    tādi    .    abhiññāya   sati   chaḷabhiññoti
taṃniddesā   tādi   evaṃ   arahā   taṃniddesā   tādīti  pāraṅgato  na
pacceti tādi. Tenāha bhagavā
                      na kappayanti na purekkharonti
                      dhammāpi tesaṃ na paṭicchitāse
                      Na brāhmaṇo sīlavatena neyyo
                      pāraṅgato na pacceti tādīti.
                Pañcamo paramaṭṭhakasuttaniddeso niṭṭhito.
                               ---------------
                      Chaṭṭho jarāsuttaniddeso



             The Pali Tipitaka in Roman Character Volume 29 page 137-141. https://84000.org/tipitaka/read/roman_item.php?book=29&item=180&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=29&item=180&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=180&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=180&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=180              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]