ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [180]  Pāraṅgato  na  pacceti  tādīti  pāraṃ vuccati amataṃ nibbānaṃ
yo   so   sabbasaṅkhārasamatho   sabbūpadhipaṭinissaggo   taṇhakkhayo  virāgo
nirodho  nibbānaṃ  .  yo  pāragato  pārappatto  antagato  antappatto
koṭigato   koṭippatto   .pe.  natthi  tassa  punabbhavoti  pāraṅgato .
Na  paccetīti  sotāpattimaggena  ye  kilesā pahīnā te kilese na puneti
na  pacceti  na  paccāgacchati  sakadāgāmimaggena  ye  kilesā  pahīnā te
kilese  na  puneti  na pacceti na paccāgacchati anāgāmimaggena ye kilesā
pahīnā  te  kilese  na  puneti  na pacceti na paccāgacchati arahattamaggena
ye  kilesā  pahīnā  te  kilese  na  puneti na pacceti na paccāgacchatīti
@Footnote: 1 Ma. na paṭicchitāseti.

--------------------------------------------------------------------------------------------- page138.

Pāraṅgato na pacceti . tādīti arahā pañcahākārehi tādi iṭṭhāniṭṭhe tādi cattāvīti tādi tiṇṇāvīti tādi muttāvīti tādi taṃniddesā tādi. {180.1} Kathaṃ arahā iṭṭhāniṭṭhe tādi. Arahā lābhepi tādi alābhepi tādi yasepi tādi ayasepi tādi pasaṃsāyapi tādi nindāyapi tādi sukhepi tādi dukkhepi tādi . ekañce bāhaṃ gandhena limpeyyuṃ ekañce bāhaṃ vāsiyā taccheyyuṃ amusmiṃ natthi rāgo amusmiṃ natthi paṭighaṃ anunayapaṭighavippahīno ugghātinigghātivītivatto anurodhavirodha- samatikkanto evaṃ arahā iṭṭhāniṭṭhe tādi. {180.2} Kathaṃ arahā cattāvīti tādi. Arahato rāgo catto vanto mutto pahīno paṭinissaṭṭho . doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā cattā vantā muttā pahīnā paṭinissaṭṭhā evaṃ arahā cattāvīti tādi. {180.3} Kathaṃ arahā tiṇṇāvīti tādi . Arahā kāmoghaṃ tiṇṇo bhavoghaṃ tiṇṇo diṭṭhoghaṃ tiṇṇo avijjoghaṃ tiṇṇo sabbasaṃsārapathaṃ 1- tiṇṇo uttiṇṇo nittiṇṇo atikkanto samatikkanto @Footnote: 1 Po. sabbasaṃsārapaṭipathaṃ. Yu. sabbasaṅkhārapaṭipathaṃ.

--------------------------------------------------------------------------------------------- page139.

Vītivatto so vuṭṭhavāso ciṇṇacaraṇo .pe. natthi tassa punabbhavoti evaṃ arahā tiṇṇāvīti tādi. {180.4} Kathaṃ arahā muttāvīti tādi. Arahato rāgā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ . dosā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ. Mohā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ . kodhā upanāhā makkhā paḷāsā issā macchariyā māyā sāṭheyyā thambhā sārambhā mānā atimānā madā pamādā sabbakilesehi sabbaduccaritehi sabbadarathehi sabbapariḷāhehi sabbasantāpehi sabbākusalābhisaṅkhārehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ evaṃ arahā muttāvīti tādi. {180.5} Kathaṃ arahā taṃniddesā tādi. Arahā sīle sati sīlavāti taṃniddesā tādi . saddhāya sati saddhoti taṃniddesā tādi . Viriye sati viriyavāti taṃniddesā tādi . satiyā sati satimāti taṃniddesā tādi . samādhismiṃ sati samāhitoti taṃniddesā tādi . Paññāya sati paññavāti taṃniddesā tādi . vijjāya sati tevijjoti taṃniddesā tādi . abhiññāya sati chaḷabhiññoti taṃniddesā tādi evaṃ arahā taṃniddesā tādīti pāraṅgato na pacceti tādi. Tenāha bhagavā na kappayanti na purekkharonti dhammāpi tesaṃ na paṭicchitāse

--------------------------------------------------------------------------------------------- page140.

Na brāhmaṇo sīlavatena neyyo pāraṅgato na pacceti tādīti. Pañcamo paramaṭṭhakasuttaniddeso niṭṭhito. ---------------


             The Pali Tipitaka in Roman Character Volume 29 page 137-140. https://84000.org/tipitaka/read/roman_item.php?book=29&item=180&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=180&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=180&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=180&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=180              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]