ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [32]  Tiṭṭhaṃ  naro  mohanasmiṃ pagāḷhoti tiṭṭhaṃ naroti tiṭṭhanto naro
ratto  rāgavasena  tiṭṭhati  duṭṭho  dosavasena  tiṭṭhati  mūḷho  mohavasena
tiṭṭhati   vinibandho   mānavasena   tiṭṭhati   parāmaṭṭho  diṭṭhivasena  tiṭṭhati
vikkhepagato   uddhaccavasena   tiṭṭhati  aniṭṭhaṅgato  vicikicchāvasena  tiṭṭhati
thāmagato anusayavasena tiṭṭhatīti 2- evampi tiṭṭhaṃ naro.
     {32.1}  Vuttaṃ  hetaṃ  bhagavatā  santi bhikkhave cakkhuviññeyyā rūpā
iṭṭhā    kantā   manāpā   piyarūpā   kāmūpasañhitā   rajanīyā   tañce
bhikkhu    abhinandati    abhivadati    ajjhosāya    tiṭṭhati   santi   bhikkhave
sotaviññeyyā    saddā    ghānaviññeyyā    gandhā    jivhāviññeyyā
rasā    kāyaviññeyyā    phoṭṭhabbā   manoviññeyyā   dhammā   iṭṭhā
kantā    manāpā    piyarūpā   kāmūpasañhitā   rajanīyā   tañce   bhikkhu
abhinandati abhivadati ajjhosāya tiṭṭhatīti. Evampi tiṭṭhaṃ naro.
@Footnote: 1 Ma. Yu. ovuṭo. 2 Ma. itisaddo natthi.
     {32.2}  Vuttaṃ  hetaṃ  bhagavatā  rūpūpāyaṃ  1- vā bhikkhave viññāṇaṃ
tiṭṭhamānaṃ   tiṭṭhati   rūpārammaṇaṃ   rūpappatiṭṭhaṃ   nandūpasevanaṃ   2-   vuḍḍhiṃ
virūḷhiṃ   vepullaṃ   āpajjati   vedanūpāyaṃ   vā  bhikkhave  saññūpāyaṃ  vā
bhikkhave    saṅkhārūpāyaṃ    vā   bhikkhave   viññāṇaṃ   tiṭṭhamānaṃ   tiṭṭhati
saṅkhārārammaṇaṃ     saṅkhārappatiṭṭhaṃ     nandūpasevanaṃ     vuḍḍhiṃ     virūḷhiṃ
vepullaṃ āpajjatīti. Evampi tiṭṭhaṃ naro.
     {32.3}  Vuttaṃ 3- hetaṃ bhagavatā kavaḷiṅkāre ce bhikkhave āhāre
atthi  rāgo  atthi  nandi  atthi  taṇhā  patiṭṭhitaṃ  tattha  viññāṇaṃ  virūḷhaṃ
yattha    patiṭṭhitaṃ   viññāṇaṃ   virūḷhaṃ   atthi   tattha   nāmarūpassāvakkanti
yattha   atthi   nāmarūpassāvakkanti   atthi  tattha  saṅkhārānaṃ  vuḍḍhi  yattha
atthi   saṅkhārānaṃ   vuḍḍhi   atthi  tattha  āyatiṃ  punabbhavābhinibbatti  yattha
atthi   āyatiṃ   punabbhavābhinibbatti   atthi   tattha   āyatiṃ  jātijarāmaraṇaṃ
yattha  atthi  āyatiṃ  jātijarāmaraṇaṃ  sasokantaṃ  bhikkhave  sarajaṃ saupāyāsanti
vadāmi 4-.
     {32.4}  Phasse ce bhikkhave āhāre manosañcetanāya ce bhikkhave
āhāre  viññāṇe  ce  bhikkhave  āhāre  atthi rāgo atthi nandi atthi
taṇhā   patiṭṭhitaṃ   tattha   viññāṇaṃ   virūḷhaṃ   yattha   patiṭṭhitaṃ   viññāṇaṃ
virūḷhaṃ   atthi  tattha  nāmarūpassāvakkanti  yattha  atthi  nāmarūpassāvakkanti
atthi  tattha  saṅkhārānaṃ  vuḍḍhi  yattha  atthi  saṅkhārānaṃ  vuḍḍhi  atthi tattha
āyatiṃ    punabbhavābhinibbatti    yattha   atthi   āyatiṃ   punabbhavābhinibbatti
@Footnote: 1 Ma. Yu. rūpūpayaṃ .. saṅkhārūpayaṃ. sabbattha īdisameva. 2 Ma. nandūpasecanaṃ.
@3 Ma. Yu. vuttampi hetaṃ. 4 Po. Ma. vadāmīti evampi tiṭṭhaṃ naro. sabbattha
@īdisameva.
Bhinibbatti   atthi   tattha   āyatiṃ   jātijarāmaraṇaṃ   yattha   atthi  āyatiṃ
jātijarāmaraṇaṃ   sasokantaṃ   bhikkhave   sarajaṃ   saupāyāsanti   vadāmīti .
Evampi tiṭṭhaṃ naro.
     {32.5}  Mohanasmiṃ  pagāḷhoti  mohanā  vuccanti  pañca kāmaguṇā
cakkhuviññeyyā   rūpā   iṭṭhā   kantā  manāpā  piyarūpā  kāmūpasañhitā
rajanīyā   sotaviññeyyā  saddā  ghānaviññeyyā  gandhā  jivhāviññeyyā
rasā   kāyaviññeyyā   phoṭṭhabbā   iṭṭhā   kantā   manāpā  piyarūpā
kāmūpasañhitā  rajanīyā  .  kiṃkāraṇā  mohanā  vuccanti  pañca kāmaguṇā.
Yebhuyyena    devamanussā    pañcasu   kāmaguṇesu   muyhanti   sammuyhanti
sampamuyhanti   mūḷhā  sammūḷhā  sampamūḷhā  avijjāya  andhikatā  āvuṭā
nivuṭā   ophuṭā   pihitā   paṭicchannā   paṭikujjitā   taṃkāraṇā  mohanā
vuccanti   pañca  kāmaguṇā  .  mohanasmiṃ  pagāḷhoti  mohanasmiṃ  pagāḷho
ogāḷho ajjhogāḷho nimuggoti tiṭṭhaṃ naro mohanasmiṃ pagāḷho.



             The Pali Tipitaka in Roman Character Volume 29 page 27-29. https://84000.org/tipitaka/read/roman_item.php?book=29&item=32&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=32&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=32&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=32&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=32              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]