ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [810]   Yena   sallena   otiṇṇo   disā   sabbā   vidhāvatīti
rāgasallena     otiṇṇo     viddho    phuṭṭho    pareto    samohito
samannāgato   kāyena   duccaritaṃ   carati  vācāya  duccaritaṃ  carati  manasā
duccaritaṃ    carati    pāṇampi    hanati    adinnampi    ādiyati   sandhimpi
chindati    nillopampi    harati    ekāgārikampi    karoti    paripanthepi
tiṭṭhati   paradārampi   gacchati   musāpi   bhaṇati   .  evampi  rāgasallena
otiṇṇo     viddho     phuṭṭho    pareto    samohito    samannāgato
dhāvati vidhāvati sandhāvati saṃsarati.
     {810.1}  Athavā  rāgasallena  otiṇṇo  viddho  phuṭṭho pareto
samohito    samannāgato    bhoge   pariyesanto   nāvāya   mahāsamuddaṃ
pakkhandati    sītassa   purakkhato   uṇhassa   purakkhato   ḍaṃsamakasavātātapa-
siriṃsapasamphassehi    rissamāno    1-   khuppipāsāya   pīḷiyamāno   2-
gumbaṃ   3-   gacchati   takkolaṃ  gacchati  takkasilaṃ  gacchati  kālamukhaṃ  gacchati
maraṇapāraṃ   4-   gacchati  vesuṅgaṃ  gacchati  verāpathaṃ  gacchati  javaṃ  gacchati
tambaliṅgaṃ   5-  gacchati  vaṅkaṃ  gacchati  eḷavaddhanaṃ  6-  gacchati  suvaṇṇakūṭaṃ
gacchati   suvaṇṇabhūmiṃ   gacchati   tambapaṇṇiṃ   gacchati   suppāraṃ   7-  gacchati
bharukaṃ  8-  gacchati  suraddhaṃ  9-  gacchati  aṅgaṇekaṃ 10- gacchati gaṅgaṇaṃ 11-
gacchati  paramagaṅgaṇaṃ  12-  gacchati  yonaṃ  gacchati  [13]- pinakaṃ 14- gacchati
allasaṇḍaṃ   15-   gacchati   marukantāraṃ   gacchati  jaṇṇupathaṃ  gacchati  ajapathaṃ
@Footnote: 1 Ma. pīḷiyamāno. 2 Po. Ma. Yu. miyyamāno. 3 Ma. tigumbaṃ. 4 Ma. purapūraṃ.
@5 Yu. tamaliṅgaṃ. 6 Po. Ma. eḷabandhanaṃ. 7 Ma. suppārakaṃ. 8 Ma. Yu. bhārukacchaṃ.
@9 Ma. suraṭṭhaṃ. 10 Ma. bhaṅgalokaṃ. 11 Po. Ma. bhaṅgaṇaṃ. 12 Ma. paramabhaṅgaṇaṃ.
@13 paramayonaṃ gacchati. 14 Ma. vinakaṃ. 15 mūlapadaṃ.
Gacchati  meṇḍapathaṃ  gacchati  saṅkupathaṃ  gacchati  chattapathaṃ  gacchati  vaṃsapathaṃ gacchati
sakuṇapathaṃ  gacchati  mūsikāpathaṃ  gacchati  daripathaṃ  gacchati  vettādhāraṃ  gacchati.
Pariyesanto   na   labhati   alābhamūlakampi   dukkhadomanassaṃ  paṭisaṃvedeti .
Pariyesanto   labhati   laddhā   ārakkhamūlakampi  dukkhadomanassaṃ  paṭisaṃvedeti
kinti me bhoge neva rājāno hareyyuṃ na corā hareyyuṃ na aggi ḍaheyya na
udakaṃ   vaheyya   na   appiyā   dāyādā   hareyyunti  .  tassa  evaṃ
ārakkhato  gopayato  te  bhogā  vippalujjanti  .  so  vippayogamūlakampi
dukkhadomanassaṃ paṭisaṃvedeti.
     {810.2}  Evampi  rāgasallena  otiṇṇo  viddho phuṭṭho pareto
samohito  samannāgato  dhāvati  vidhāvati  sandhāvati  saṃsarati . Dosasallena
mohasallena   mānasallena   otiṇṇo  viddho  phuṭṭho  pareto  samohito
samannāgato   kāyena   duccaritaṃ   carati  vācāya  duccaritaṃ  carati  manasā
duccaritaṃ   carati   pāṇampi   hanati   adinnampi   ādiyati  sandhimpi  chindati
nillopampi    harati    ekāgārikampi    karoti    paripanthepi    tiṭṭhati
paradārampi   gacchati   musāpi   bhaṇati   .   evaṃ  mānasallena  otiṇṇo
viddho    phuṭṭho   pareto   samohito   samannāgato   dhāvati   vidhāvati
sandhāvati saṃsarati.
     {810.3}  Diṭṭhisallena  otiṇṇo  viddho phuṭṭho pareto samohito
samannāgato   acelako   hoti   muttācāro   hatthāvalekhano   1-  na
@Footnote: 1 Ma. hatthāpalekhano.
Ehibhadantiko    na   tiṭṭhabhadantiko   nābhihaṭaṃ   na   uddissa   kataṃ   na
nimantanaṃ    sādiyati    .    so    na    kumbhimukhā   paṭiggaṇhāti   na
kaḷopimukhā    paṭiggaṇhāti    na    eḷakamantaraṃ    na   daṇḍamantaraṃ   na
mūsalamantaraṃ   na   dvinnaṃ   bhuñjamānānaṃ   na   gabbhiniyā  na  pāyamānāya
na   purisantaragatāya   na   saṅkittīsu  na  yattha  sā  upaṭṭhito  hoti  na
yattha   makkhikā   saṇḍasaṇḍacārinī   na  macchaṃ  na  maṃsaṃ  [1]-  na  merayaṃ
na   thusodakaṃ   pivati   .   so  ekāgāriko  vā  hoti  ekālopiko
dvāgāriko   vā   hoti  dvālopiko  .pe.  sattāgāriko  vā  hoti
sattālopiko   ekissāpi   dattiyā   2-  yāpeti  dvīhipi  dattīhi  3-
yāpeti    .pe.   sattahipi   dattīhi   yāpeti   ekāhikampi   āhāraṃ
āhāreti   dvīhikampi  āhāraṃ  āhāreti  .pe.  sattāhikampi  āhāraṃ
āhāreti     iti    evarūpaṃ    aḍḍhamāsikampi    pariyāyabhattabhojanānu-
yogamanuyutto viharati.
     {810.4}  Evampi  diṭṭhisallena  otiṇṇo  viddho phuṭṭho pareto
samohito   samannāgato   dhāvati   vidhāvati  sandhāvati  saṃsarati  .  athavā
diṭṭhisallena   otiṇṇo   viddho  phuṭṭho  pareto  samohito  samannāgato
so  sākabhakkho  vā  hoti  sāmākabhakkho  vā hoti nīvārabhakkho vā hoti
daddulabhakkho  vā  hoti  hatabhakkho  vā hoti [4]- ācāmabhakkho vā hoti
piññākabhakkho  vā  hoti  [5]-  tiṇabhakkho vā hoti gomayabhakkho vā hoti
vanamūlaphalāhāro  yāpeti  pavattaphalabhojī  6-  .  so  sāṇānipi  dhāreti
@Footnote: 1 ma na suraṃ. 2 Ma. bhattiyā. 3 Ma. bhattīhi. 4 Ma. kaṇabhakkho vā hoti.
@5 Ma. tilabhakkho vā hoti. 6 Po. Ma. pavattaphalabhojano.
Masāṇānipi    dhāreti    chavadussānipi    dhāreti    tirīṭānipi   dhāreti
ajinānipi    dhāreti    paṃsukūlānipi    dhāreti    ajinakkhipampi   dhāreti
kusacīrampi    dhāreti    vākacīrampi    dhāreti    phalakacīrampi    dhāreti
kesakambalampi    dhāreti    ulūkapakkhampi    dhāreti    kesamassulocakopi
hoti    kesamassulocanānuyogamanuyutto    viharati    ubbhaṭṭhakopi    hoti
āsanapaṭikkhitto      ukkuṭikopi      hoti      ukkuṭikappadhānamanuyutto
kaṇṭakāpassayikopi   hoti   kaṇṭakāpassaye  seyyaṃ  kappeti  phalakaseyyampi
kappeti      thaṇḍilaseyyampi      kappeti     ekapassayikopi     hoti
rajojalladharo  abbhokāsikopi  hoti  yathāsanthatikopi  hoti  vikaṭikopi  1-
hoti  vikaṭabhojanānuyogamanuyutto  apānakopi  hoti  apānabhattamanuyutto 2-
sāyatatiyakampi    udakorohaṇānuyogamanuyutto    viharati    iti    evarūpaṃ
anekavihitaṃ    kāyassa    ātāpanaparitāpanānuyogamanuyutto    viharati  .
Evampi   diṭṭhisallena   otiṇṇo   viddho   phuṭṭho   pareto  samohito
samannāgato dhāvati vidhāvati sandhāvati saṃsarati.
     {810.5}  Sokasallena  otiṇṇo  viddho phuṭṭho pareto samohito
samannāgato   socati   kilamati   paridevati   urattāḷiṃ   kandati   sammohaṃ
āpajjati   .   vuttaṃ   hetaṃ   bhagavatā  bhūtapubbaṃ  brāhmaṇa  imissāyeva
sāvatthiyā   aññatarissā   itthiyā   mātā  kālamakāsi  .  sā  tassā
kālakiriyāya  ummattikā  khittacittā  rathiyā 3- rathiyaṃ siṅghāṭakena siṅghāṭakaṃ
upasaṅkamitvā   evamāha   api   me  mātaraṃ  addasatha  api  me  mātaraṃ
@Footnote: 1 Ma. vekaṭikopi. 2 Ma. apānakatthamanuyutto. 3 Ma. rathiyāya.
Addasathāti     .    bhūtapubbaṃ    brāhmaṇa    imissāyeva    sāvatthiyā
aññatarissā     itthiyā    pitā    kālamakāsi    bhātā    kālamakāsi
bhaginī    kālamakāsi   putto   kālamakāsi   dhītā   kālamakāsi   sāmiko
kālamakāsi    .    sā   tassa   kālakiriyāya   ummattikā   khittacittā
rathiyā    rathiyaṃ    siṅghāṭakena    siṅghāṭakaṃ    upasaṅkamitvā   evamāha
api   me   sāmikaṃ   addasatha  api  me  sāmikaṃ  addasathāti  .  bhūtapubbaṃ
brāhmaṇa    imissāyeva    sāvatthiyā    aññatarassa   purisassa   mātā
kālamakāsi    .   so   tassā   kālakiriyāya   ummattako   khittacitto
rathiyā    rathiyaṃ    siṅghāṭakena    siṅghāṭakaṃ    upasaṅkamitvā   evamāha
api me mātaraṃ addasatha api me mātaraṃ addasathāti.
     {810.6}  Bhūtapubbaṃ  brāhmaṇa  imissāyeva  sāvatthiyā aññatarassa
purisassa   pitā  kālamakāsi  bhātā  kālamakāsi  bhaginī  kālamakāsi  putto
kālamakāsi   dhītā   kālamakāsi   pajāpatī   kālamakāsi   .  so  tassā
kālakiriyāya    ummattako    khittacitto    rathiyā   rathiyaṃ   siṅghāṭakena
siṅghāṭakaṃ    upasaṅkamitvā    evamāha   api   me   pajāpatiṃ   addasatha
api   me   pajāpatiṃ   addasathāti   .   bhūtapubbaṃ  brāhmaṇa  imissāyeva
sāvatthiyā    aññatarā   itthī   ñātikulaṃ   agamāsi   .   tassā   te
ñātakā   sāmikaṃ   acchinditvā   aññassa   dātukāmā   .  sā  ca  naṃ
na  icchati  .  athakho  sā  itthī  sāmikaṃ  etadavoca  ime  maṃ ayyaputta
ñātakā    taṃ    1-    acchinditvā    aññassa    dātukāmā    ubho
@Footnote: 1 Ma. tava.
Mayaṃ   marissāmāti   .   athakho  so  puriso  taṃ  itthiṃ  dvidhā  chetvā
attānaṃ  opātesi  1-  ubho  pecca  bhavissāmāti . Evaṃ sokasallena
otiṇṇo   viddho   phuṭṭho   pareto   samohito   samannāgato   dhāvati
vidhāvati sandhāvati saṃsarati.
     {810.7}   Kathaṃkathāsallena   otiṇṇo   viddho  phuṭṭho  pareto
samohito     samannāgato     saṃsayapakkhanno     hoti     vimatipakkhanno
dveḷhakajāto   ahosiṃ   nu  kho  ahaṃ  atītamaddhānaṃ  na  nu  kho  ahosiṃ
atītamaddhānaṃ   kiṃ   nu   kho   ahosiṃ  atītamaddhānaṃ  kathaṃ  nu  kho  ahosiṃ
atītamaddhānaṃ  kiṃ  hutvā  kiṃ  ahosiṃ  nu  kho  ahaṃ  atītamaddhānaṃ  bhavissāmi
nu   kho  ahaṃ  anāgatamaddhānaṃ  na  nu  kho  bhavissāmi  anāgatamaddhānaṃ  kiṃ
nu  kho  bhavissāmi  anāgatamaddhānaṃ  kathaṃ  nu  kho  bhavissāmi anāgatamaddhānaṃ
kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatamaddhānanti.
     {810.8}   Etarahi   paccuppannamaddhānaṃ   ajjhattaṃ  kathaṃkathī  hoti
ahaṃ  nukhosmi  no  nukhosmi  kiṃ  nukhosmiṃ  kathaṃ  nukhosmi [2]- satto kuto
āgato   so  kuhiṃ  gāmī  bhavissatīti  .  evaṃ  kathaṃkathāsallena  otiṇṇo
viddho    phuṭṭho   pareto   samohito   samannāgato   dhāvati   vidhāvati
sandhāvati  saṃsarati  .  te  ca salle abhisaṅkharoti te salle abhisaṅkharonto
sallābhisaṅkhāravasena     puratthimadisaṃ     dhāvati     pacchimadisaṃ     dhāvati
uttaradisaṃ    dhāvati    dakkhiṇadisaṃ    dhāvati   .   te   sallābhisaṅkhārā
appahīnā    sallābhisaṅkhārānaṃ    appahīnattā   gatiyā   dhāvati   niraye
@Footnote: 1 Ma. opāteti. 2 ma ayaṃ nu kho.
Dhāvati    tiracchānayoniyā    dhāvati   pittivisaye   dhāvati   manussaloke
dhāvati    devaloke    dhāvati    gatiyā    gatiṃ   upapattiyā   upapattiṃ
paṭisandhiyā    paṭisandhiṃ    bhavena    bhavaṃ    saṃsārena   saṃsāraṃ   vaṭṭena
vaṭṭaṃ   dhāvati   vidhāvati   sandhāvati   saṃsaratīti  yena  sallena  otiṇṇo
disā sabbā vidhāvati.



             The Pali Tipitaka in Roman Character Volume 29 page 504-510. https://84000.org/tipitaka/read/roman_item.php?book=29&item=810&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=810&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=810&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=810&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=810              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]