![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
[810] Yena sallena otiṇṇo disā sabbā vidhāvatīti rāgasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati pāṇampi hanati adinnampi ādiyati sandhimpi chindati nillopampi harati ekāgārikampi karoti paripanthepi tiṭṭhati paradārampi gacchati musāpi bhaṇati . evampi rāgasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati. {810.1} Athavā rāgasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato bhoge pariyesanto nāvāya mahāsamuddaṃ pakkhandati sītassa purakkhato uṇhassa purakkhato ḍaṃsamakasavātātapa- siriṃsapasamphassehi rissamāno 1- khuppipāsāya pīḷiyamāno 2- gumbaṃ 3- gacchati takkolaṃ gacchati takkasilaṃ gacchati kālamukhaṃ gacchati maraṇapāraṃ 4- gacchati vesuṅgaṃ gacchati verāpathaṃ gacchati javaṃ gacchati tambaliṅgaṃ 5- gacchati vaṅkaṃ gacchati eḷavaddhanaṃ 6- gacchati suvaṇṇakūṭaṃ gacchati suvaṇṇabhūmiṃ gacchati tambapaṇṇiṃ gacchati suppāraṃ 7- gacchati bharukaṃ 8- gacchati suraddhaṃ 9- gacchati aṅgaṇekaṃ 10- gacchati gaṅgaṇaṃ 11- gacchati paramagaṅgaṇaṃ 12- gacchati yonaṃ gacchati [13]- pinakaṃ 14- gacchati allasaṇḍaṃ 15- gacchati marukantāraṃ gacchati jaṇṇupathaṃ gacchati ajapathaṃ @Footnote: 1 Ma. pīḷiyamāno. 2 Po. Ma. Yu. miyyamāno. 3 Ma. tigumbaṃ. 4 Ma. purapūraṃ. @5 Yu. tamaliṅgaṃ. 6 Po. Ma. eḷabandhanaṃ. 7 Ma. suppārakaṃ. 8 Ma. Yu. bhārukacchaṃ. @9 Ma. suraṭṭhaṃ. 10 Ma. bhaṅgalokaṃ. 11 Po. Ma. bhaṅgaṇaṃ. 12 Ma. paramabhaṅgaṇaṃ. @13 paramayonaṃ gacchati. 14 Ma. vinakaṃ. 15 mūlapadaṃ. Gacchati meṇḍapathaṃ gacchati saṅkupathaṃ gacchati chattapathaṃ gacchati vaṃsapathaṃ gacchati sakuṇapathaṃ gacchati mūsikāpathaṃ gacchati daripathaṃ gacchati vettādhāraṃ gacchati. Pariyesanto na labhati alābhamūlakampi dukkhadomanassaṃ paṭisaṃvedeti . Pariyesanto labhati laddhā ārakkhamūlakampi dukkhadomanassaṃ paṭisaṃvedeti kinti me bhoge neva rājāno hareyyuṃ na corā hareyyuṃ na aggi ḍaheyya na udakaṃ vaheyya na appiyā dāyādā hareyyunti . tassa evaṃ ārakkhato gopayato te bhogā vippalujjanti . so vippayogamūlakampi dukkhadomanassaṃ paṭisaṃvedeti. {810.2} Evampi rāgasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati . Dosasallena mohasallena mānasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati pāṇampi hanati adinnampi ādiyati sandhimpi chindati nillopampi harati ekāgārikampi karoti paripanthepi tiṭṭhati paradārampi gacchati musāpi bhaṇati . evaṃ mānasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati. {810.3} Diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato acelako hoti muttācāro hatthāvalekhano 1- na @Footnote: 1 Ma. hatthāpalekhano. Ehibhadantiko na tiṭṭhabhadantiko nābhihaṭaṃ na uddissa kataṃ na nimantanaṃ sādiyati . so na kumbhimukhā paṭiggaṇhāti na kaḷopimukhā paṭiggaṇhāti na eḷakamantaraṃ na daṇḍamantaraṃ na mūsalamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya na purisantaragatāya na saṅkittīsu na yattha sā upaṭṭhito hoti na yattha makkhikā saṇḍasaṇḍacārinī na macchaṃ na maṃsaṃ [1]- na merayaṃ na thusodakaṃ pivati . so ekāgāriko vā hoti ekālopiko dvāgāriko vā hoti dvālopiko .pe. sattāgāriko vā hoti sattālopiko ekissāpi dattiyā 2- yāpeti dvīhipi dattīhi 3- yāpeti .pe. sattahipi dattīhi yāpeti ekāhikampi āhāraṃ āhāreti dvīhikampi āhāraṃ āhāreti .pe. sattāhikampi āhāraṃ āhāreti iti evarūpaṃ aḍḍhamāsikampi pariyāyabhattabhojanānu- yogamanuyutto viharati. {810.4} Evampi diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati . athavā diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato so sākabhakkho vā hoti sāmākabhakkho vā hoti nīvārabhakkho vā hoti daddulabhakkho vā hoti hatabhakkho vā hoti [4]- ācāmabhakkho vā hoti piññākabhakkho vā hoti [5]- tiṇabhakkho vā hoti gomayabhakkho vā hoti vanamūlaphalāhāro yāpeti pavattaphalabhojī 6- . so sāṇānipi dhāreti @Footnote: 1 ma na suraṃ. 2 Ma. bhattiyā. 3 Ma. bhattīhi. 4 Ma. kaṇabhakkho vā hoti. @5 Ma. tilabhakkho vā hoti. 6 Po. Ma. pavattaphalabhojano. Masāṇānipi dhāreti chavadussānipi dhāreti tirīṭānipi dhāreti ajinānipi dhāreti paṃsukūlānipi dhāreti ajinakkhipampi dhāreti kusacīrampi dhāreti vākacīrampi dhāreti phalakacīrampi dhāreti kesakambalampi dhāreti ulūkapakkhampi dhāreti kesamassulocakopi hoti kesamassulocanānuyogamanuyutto viharati ubbhaṭṭhakopi hoti āsanapaṭikkhitto ukkuṭikopi hoti ukkuṭikappadhānamanuyutto kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti phalakaseyyampi kappeti thaṇḍilaseyyampi kappeti ekapassayikopi hoti rajojalladharo abbhokāsikopi hoti yathāsanthatikopi hoti vikaṭikopi 1- hoti vikaṭabhojanānuyogamanuyutto apānakopi hoti apānabhattamanuyutto 2- sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati . Evampi diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati. {810.5} Sokasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati . vuttaṃ hetaṃ bhagavatā bhūtapubbaṃ brāhmaṇa imissāyeva sāvatthiyā aññatarissā itthiyā mātā kālamakāsi . sā tassā kālakiriyāya ummattikā khittacittā rathiyā 3- rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha api me mātaraṃ addasatha api me mātaraṃ @Footnote: 1 Ma. vekaṭikopi. 2 Ma. apānakatthamanuyutto. 3 Ma. rathiyāya. Addasathāti . bhūtapubbaṃ brāhmaṇa imissāyeva sāvatthiyā aññatarissā itthiyā pitā kālamakāsi bhātā kālamakāsi bhaginī kālamakāsi putto kālamakāsi dhītā kālamakāsi sāmiko kālamakāsi . sā tassa kālakiriyāya ummattikā khittacittā rathiyā rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha api me sāmikaṃ addasatha api me sāmikaṃ addasathāti . bhūtapubbaṃ brāhmaṇa imissāyeva sāvatthiyā aññatarassa purisassa mātā kālamakāsi . so tassā kālakiriyāya ummattako khittacitto rathiyā rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha api me mātaraṃ addasatha api me mātaraṃ addasathāti. {810.6} Bhūtapubbaṃ brāhmaṇa imissāyeva sāvatthiyā aññatarassa purisassa pitā kālamakāsi bhātā kālamakāsi bhaginī kālamakāsi putto kālamakāsi dhītā kālamakāsi pajāpatī kālamakāsi . so tassā kālakiriyāya ummattako khittacitto rathiyā rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha api me pajāpatiṃ addasatha api me pajāpatiṃ addasathāti . bhūtapubbaṃ brāhmaṇa imissāyeva sāvatthiyā aññatarā itthī ñātikulaṃ agamāsi . tassā te ñātakā sāmikaṃ acchinditvā aññassa dātukāmā . sā ca naṃ na icchati . athakho sā itthī sāmikaṃ etadavoca ime maṃ ayyaputta ñātakā taṃ 1- acchinditvā aññassa dātukāmā ubho @Footnote: 1 Ma. tava. Mayaṃ marissāmāti . athakho so puriso taṃ itthiṃ dvidhā chetvā attānaṃ opātesi 1- ubho pecca bhavissāmāti . Evaṃ sokasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati. {810.7} Kathaṃkathāsallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato saṃsayapakkhanno hoti vimatipakkhanno dveḷhakajāto ahosiṃ nu kho ahaṃ atītamaddhānaṃ na nu kho ahosiṃ atītamaddhānaṃ kiṃ nu kho ahosiṃ atītamaddhānaṃ kathaṃ nu kho ahosiṃ atītamaddhānaṃ kiṃ hutvā kiṃ ahosiṃ nu kho ahaṃ atītamaddhānaṃ bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ na nu kho bhavissāmi anāgatamaddhānaṃ kiṃ nu kho bhavissāmi anāgatamaddhānaṃ kathaṃ nu kho bhavissāmi anāgatamaddhānaṃ kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatamaddhānanti. {810.8} Etarahi paccuppannamaddhānaṃ ajjhattaṃ kathaṃkathī hoti ahaṃ nukhosmi no nukhosmi kiṃ nukhosmiṃ kathaṃ nukhosmi [2]- satto kuto āgato so kuhiṃ gāmī bhavissatīti . evaṃ kathaṃkathāsallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati . te ca salle abhisaṅkharoti te salle abhisaṅkharonto sallābhisaṅkhāravasena puratthimadisaṃ dhāvati pacchimadisaṃ dhāvati uttaradisaṃ dhāvati dakkhiṇadisaṃ dhāvati . te sallābhisaṅkhārā appahīnā sallābhisaṅkhārānaṃ appahīnattā gatiyā dhāvati niraye @Footnote: 1 Ma. opāteti. 2 ma ayaṃ nu kho. Dhāvati tiracchānayoniyā dhāvati pittivisaye dhāvati manussaloke dhāvati devaloke dhāvati gatiyā gatiṃ upapattiyā upapattiṃ paṭisandhiyā paṭisandhiṃ bhavena bhavaṃ saṃsārena saṃsāraṃ vaṭṭena vaṭṭaṃ dhāvati vidhāvati sandhāvati saṃsaratīti yena sallena otiṇṇo disā sabbā vidhāvati.The Pali Tipitaka in Roman Character Volume 29 page 504-510. https://84000.org/tipitaka/read/roman_item.php?book=29&item=810&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=810&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=810&items=1 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=810&items=1 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=810 Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]