ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [825]   Nibbānamanaso   naroti   idhekacco  dānaṃ  dento  sīlaṃ
samādiyanto   uposathakammaṃ   karonto   pānīyaṃ  paribhojanīyaṃ  upaṭṭhapento
pariveṇaṃ     sammajjanto    cetiyaṃ    vandanto    cetiye    gandhamālaṃ
āropento    cetiyaṃ    padakkhiṇaṃ    karonto    yaṅkiñci    tedhātukaṃ
kusalābhisaṅkhāraṃ    abhisaṅkharonto   na   gatihetu   na   upapattihetu   na
paṭisandhihetu   na   bhavahetu   na   saṃsārahetu   na   vaṭṭahetu   sabbantaṃ
visaṃyogādhippāyo     nibbānaninno     nibbānapoṇo    nibbānapabbhāro
abhisaṅkharotīti  evampi  nibbānamanaso  naro  .  athavā sabbasaṅkhāradhātuyā
cittaṃ    paṭivāpetvā    amatāya    dhātuyā   cittaṃ   upasaṃharati   etaṃ
Santaṃ    etaṃ    paṇītaṃ    yadidaṃ   sabbasaṅkhārasamatho   sabbūpadhipaṭinissaggo
taṇhakkhayo    virāgo    nirodho   nibbānanti   evampi   nibbānamanaso
naro.
                Na paṇḍitā upadhisukhassa hetu
                dadanti dānāni punabbhavāya
                kāmañca te upadhiparikkhayāya
                dadanti dānaṃ apunabbhavāya.
                Na paṇḍitā upadhisukhassa hetu
                bhāventi jhānāni punabbhavāya
                kāmañca te upadhiparikkhayāya
                bhāventi jhānāni apunabbhavāya.
                Te nibbutiṃ abhimanā 1- dadanti
                tanninnacittā tadādhimuttatā 2-
                najjo yathā sāgaramajjhagatā 3-
                bhavanti nibbānaparāyanā teti.
Nibbānamanaso naro. Tenāha bhagavā
              niddaṃ tandiṃ sahe thīnaṃ       pamādena na saṃvase
              atimāne na tiṭṭheyya      nibbānamanaso naroti.



             The Pali Tipitaka in Roman Character Volume 29 page 516-517. https://84000.org/tipitaka/read/roman_item.php?book=29&item=825&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=825&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=825&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=825&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=825              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]