ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [915] Kyāssa byappathayo assu    kyāssassu idha gocarā
               kāni sīlabbatānassu 1-      pahitattassa bhikkhuno.
     [916]    Kyāssa    byappathayo   assūti   kīdisena   byappathena
samannāgato     assa     kiṃsaṇṭhitena     kiṃpakārena     kiṃpaṭibhāgenāti
vacīpārisuddhiṃ pucchati.
     {916.1} Katamā vacīpārisuddhi. Idha bhikkhu musāvādaṃ pahāya musāvādā
paṭivirato   hoti   saccavādī   saccasandho  theto  paccayiko  avisaṃvādako
lokassa   pisuṇaṃ   vācaṃ   pahāya   pisuṇāya   vācāya   paṭivirato   hoti
ito  sutvā  na  amutra  akkhātā  imesaṃ  bhedāya  amutra  vā  sutvā
na   imesaṃ   akkhātā   amūsaṃ   bhedāya   iti  bhinnānaṃ  vā  sandhātā
@Footnote: 1 Ma. sīlabbatānāssu.

--------------------------------------------------------------------------------------------- page580.

Sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ catūhi vacīsucaritehi samannāgato catuddosāpagataṃ vācaṃ bhāsati battiṃsāya tiracchānakathāya ārato assa virato paṭivirato nikkhanto nissaṭṭho vippamutto visaññutto vimariyādikatena cetasā viharati 1- dasa kathāvatthūni katheti seyyathīdaṃ appicchakathaṃ santuṭṭhikathaṃ pavivekakathaṃ asaṃsaggakathaṃ viriyārambhakathaṃ sīlakathaṃ samādhikathaṃ paññākathaṃ vimuttikathaṃ vimuttiñāṇadassanakathaṃ satipaṭṭhānakathaṃ sammappadhānakathaṃ iddhippādakathaṃ indriyakathaṃ balakathaṃ bojjhaṅgakathaṃ maggakathaṃ phalakathaṃ nibbānakathaṃ katheti vācāya yato yatto paṭiyatto gutto gopito rakkhito saṃvuto ayaṃ vacīpārisuddhi . edisāya vacīpārisuddhiyā samannāgato assāti kyāssa byappathayo assu. [917] Kyāssassu idha gocarāti kīdisena gocarena samannāgato assa kiṃsaṇṭhitena kiṃpakārena kiṃpaṭibhāgenāti gocaraṃ pucchati . atthi agocaro atthi gocaro. @Footnote: 1 Yu. vihareyya.

--------------------------------------------------------------------------------------------- page581.

{917.1} Katamo agocaro . Idhekacco vesiyagocaro vā hoti vidhavagocaro 1- vā hoti thūlakumārīgocaro vā hoti paṇḍakagocaro vā hoti bhikkhunīgocaro vā hoti pānāgāragocaro vā hoti saṃsaṭṭho viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena gihisaṃsaggena yāni vā pana tāni kulāni assaddhāni appasannāni anopānabhūtāni akkosakaparibhāsakāni anatthakāmāni ahitakāmāni aphāsukāmāni ayogakkhemakāmāni bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ tathārūpāni kulāni sevati bhajati payirupāsati ayaṃ vuccati agocaro . athavā antaragharaṃ paviṭṭho vīthiṃ paṭipanno asaṃvuto gacchati hatthiṃ olokento assaṃ olokento rathaṃ olokento pattiṃ olokento itthiyo olokento purise olokento kumārake olokento kumārikāyo olokento antarāpaṇaṃ olokento gharamukhāni olokento uddhaṃ olokento adho olokento disāvidisaṃ pekkhamāno 2- gacchati ayampi vuccati agocaro. {917.2} Athavā cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇamenaṃ .pe. manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa na saṃvarāya paṭipajjati na rakkhati manindriyaṃ manindriye na saṃvaraṃ āpajjati ayampi vuccati agocaro . yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te @Footnote: 1 Ma. vidhavāgocaro. 2 Ma. vipekkhamāno.

--------------------------------------------------------------------------------------------- page582.

Evarūpaṃ visūkadassanaṃ anuyuttā viharanti seyyathīdaṃ naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūnaṃ sobhanagarakaṃ 1- caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ [2]- usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ iti vā iti evarūpaṃ visūkadassanaṃ anuyuttā honti ayampi vuccati agocaro . Pañcapi kāmaguṇā agocaro. {917.3} Vuttaṃ hetaṃ bhagavatā mā bhikkhave agocare caratha paravisaye agocare bhikkhave carataṃ paravisaye lacchati māro otāraṃ lacchati māro ārammaṇaṃ ko ca bhikkhave bhikkhuno agocaro paravisayo yadidaṃ pañca kāmaguṇā katame pañca cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā sotaviññeyyā saddā ghānaviññeyyā gandhā jivhāviññeyyā rasā kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā ayaṃ vuccati bhikkhave bhikkhuno agocaro paravisayoti. Ayampi vuccati agocaro. {917.4} Katamo gocaro . idha bhikkhu na vesiyagocaro hoti na vidhavagocaro hoti na thūlakumārīgocaro hoti na paṇḍakagocaro hoti na bhikkhunīgocaro hoti na pānāgāragocaro hoti asaṃsaṭṭho viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi @Footnote: 1 Ma. sobhanakaṃ. 2 Yu. saṃyuddhaṃ.

--------------------------------------------------------------------------------------------- page583.

Ananulomikena gihisaṃsaggena yāni vā pana tāni kulāni saddhāni pasannāni opānabhūtāni kāsāvapajjotāni isivātapaṭivātāni atthakāmāni hitakāmāni phāsukāmāni yogakkhemakāmāni bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ tathārūpāni kulāni sevati bhajati payirupāsati ayaṃ vuccati gocaro . athavā bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno saṃvuto gacchati na hatthiṃ olokento na assaṃ olokento na rathaṃ olokento na pattiṃ olokento .pe. na disāvidisaṃ pekkhamāno gacchati ayampi vuccati gocaro. {917.5} Athavā [1]- cakkhunā rūpaṃ disvā na nimittaggāhī hoti .pe. manindriye saṃvaraṃ āpajjati ayampi vuccati gocaro . Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ ananuyuttā viharanti seyyathīdaṃ naccaṃ gītaṃ vāditaṃ .pe. aṇīkadassanaṃ iti vā iti evarūpā visūkadassanānuyogā paṭivirato hoti ayampi vuccati gocaro . Cattāropi satipaṭṭhānā gocaro . vuttaṃ hetaṃ bhagavatā gocare bhikkhave caratha sake pittike visaye gocare bhikkhave carataṃ sake pittike visaye na lacchati māro otāraṃ na lacchati māro ārammaṇaṃ ko ca bhikkhave bhikkhuno gocaro sako pittiko visayo yadidaṃ cattāro satipaṭṭhānā katame cattāro idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya @Footnote: 1 Ma. bhikkhu.

--------------------------------------------------------------------------------------------- page584.

Loke abhijjhādomanassaṃ vedanāsu citte dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ ayaṃ vuccati bhikkhave bhikkhuno gocaro sako pittiko visayoti. Ayampi vuccati gocaro . īdisena gocarena samannāgato assāti kyāssassu idha gocarā. [918] Kāni sīlabbatānassūti kīdisena sīlabbattena samannāgato assa kiṃsaṇṭhitena kiṃpakārena kiṃpaṭibhāgenāti sīlabbattapārisuddhiṃ pucchati. {918.1} Katamā sīlabbattapārisuddhi 1- . atthi sīlañceva vattañca atthi vattaṃ na sīlaṃ. {918.2} Katamaṃ sīlañceva vattañca . idha bhikkhu sīlavā hoti pāṭimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu yo tattha saṃyamo saṃvaro avītikkamo idaṃ sīlaṃ . yaṃ samādānaṃ taṃ vattaṃ. Saṃvaraṭṭhena sīlaṃ samādānaṭṭhena vattaṃ. Idaṃ vuccati sīlañceva vattañca. {918.3} Katamaṃ vattaṃ na sīlaṃ . aṭṭha dhutaṅgāni āraññikaṅgaṃ piṇḍapātikaṅgaṃ paṃsukūlikaṅgaṃ tecīvarikaṅgaṃ sapadānacārikaṅgaṃ khalupacchābhattikaṅgaṃ nesajjikaṅgaṃ yathāsanthatikaṅgaṃ idaṃ vuccati vattaṃ na sīlaṃ . viriyasamādānampi vuccati vattaṃ na sīlaṃ. Kāmaṃ taco ca nhāru @Footnote: 1 Po. Yu. pārisuddhi.

--------------------------------------------------------------------------------------------- page585.

Ca aṭṭhi ca avasussatu 1- sarīre upasussatu maṃsalohitaṃ yantaṃ purisathāmena purisabalena purisaviriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā viriyassa saṇṭhānaṃ bhavissatīti cittaṃ paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ. Nāsissaṃ na pivissāmi vihārato na nikkhamiṃ 2- napi passaṃ nipātessaṃ taṇhāsalle anūhateti {918.4} cittaṃ paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ . na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatīti cittaṃ paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ . na tāvāhaṃ imamhā āsanā vuṭṭhahissāmi [3]- caṅkamā orohissāmi vihārā nikkhamissāmi aḍḍhayogā nikkhamissāmi pāsādā nikkhamissāmi hammiyā nikkhamissāmi guhāya nikkhamissāmi leṇā nikkhamissāmi kuṭiyā nikkhamissāmi kūṭāgārā nikkhamissāmi aṭṭā nikkhamissāmi māḷā nikkhamissāmi uddaṇḍā nikkhamissāmi upaṭṭhānasālāya nikkhamissāmi maṇḍapā nikkhamissāmi rukkhamūlā nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatīti cittaṃ paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ . imasmiññeva pubbaṇhasamayaṃ ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phusayissāmi sacchikarissāmīti cittaṃ @Footnote: 1 Ma. avasissatu. 2 Po. Ma. nikkhame. 3 Po. Ma. na tāvāhaṃ imamhā.

--------------------------------------------------------------------------------------------- page586.

Paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ. {918.5} Imasmiññeva majjhantikasamayaṃ sāyaṇhasamayaṃ purebhattaṃ pacchābhattaṃ purimaṃ yāmaṃ majjhimaṃ yāmaṃ pacchimaṃ yāmaṃ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phusayissāmi sacchikarissāmīti cittaṃ paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ . ayaṃ sīlabbattapārisuddhi . Īdisāya 1- sīlabbattapārisuddhiyā samannāgato assāti kāni sīlabbatānassu. [919] Pahitattassa bhikkhunoti pahitattassāti āraddhaviriyassa thāmavato daḷhaparakkamassa anikkhittacchandassa anikkhittadhurassa kusalesu dhammesu . athavā pesitattassa yassattā 2- pesito attatthe ca ñāye ca lakkhaṇe ca kāraṇe ca ṭhānāṭhāne ca . Sabbe saṅkhārā aniccāti pesitattassa . sabbe saṅkhārā dukkhāti pesitattassa . Sabbe dhammā anattāti pesitattassa . avijjāpaccayā saṅkhārāti pesitattassa .pe. jātipaccayā jarāmaraṇanti pesitattassa . Avijjānirodhā saṅkhāranirodhoti pesitattassa .pe. jātinirodhā jarāmaraṇanirodhoti pesitattassa . idaṃ dukkhanti pesitattassa .pe. Ayaṃ dukkhanirodhagāminī paṭipadāti pesitattassa . ime āsavāti pesitattassa .pe. ayaṃ āsavanirodhagāminī paṭipadāti pesitattassa . @Footnote: 1 Po. Ma. edisāya. 2 Po. Ma. yassatthāya.

--------------------------------------------------------------------------------------------- page587.

Ime dhammā abhiññeyyāti pesitattassa .pe. ime dhammā sacchikātabbāti pesitattassa . channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca pesitattassa . Pañcannaṃ upādānakkhandhānaṃ catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca pesitattassa . Yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti pesitattassa . Bhikkhunoti kalyāṇaputhujjanassa vā bhikkhuno sekkhassa vā bhikkhunoti pahitattassa bhikkhuno. Tenāha sāriputtatthero kyāssa byappathayo assu kyāssassu idha gocarā kāni sīlabbatānassu pahitattassa bhikkhunoti.


             The Pali Tipitaka in Roman Character Volume 29 page 579-587. https://84000.org/tipitaka/read/roman_item.php?book=29&item=915&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=915&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=915&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=915&items=5&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=915              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]