ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [929] Pañcanna 1- dhīro bhayānaṃ na bhāye
                bhikkhu sato sappariyantacārī
                ḍaṃsādhipātāna siriṃsapānaṃ 2-
                manussaphassāna catuppadānaṃ.
     [930]   Pañcanna   dhīro   bhayānaṃ   na   bhāyeti   dhīroti  dhīro
paṇḍito    paññavā    buddhimā    ñāṇī   vibhāvī   medhāvī   .   dhīro
pañcannaṃ   bhayānaṃ   na  bhāyeyya  na  taseyya  [3]-  na  uttaseyya  na
parittaseyya   na   santāsaṃ   āpajjeyya   abhiru   4-   assa  acchambhī
anutrāsī     apalāyī    pahīnabhayabheravo    vigatalomahaṃso    vihareyyāti
pañcanna dhīro bhayānaṃ na bhāye.
     [931]   Bhikkhu   sato   sappariyantacārīti  bhikkhūti  kalyāṇaputhujjano
vā  bhikkhu  sekkho  vā  bhikkhu  .  satoti  catūhi  kāraṇehi  sato kāye
kāyānupassanāsatipaṭṭhānaṃ     bhāvento     sato    vedanāsu    citte
dhammesu    dhammānupassanāsatipaṭṭhānaṃ    bhāvento   sato   so   vuccati
sato    .    sappariyantacārīti   cattāro   pariyantā   sīlasaṃvarapariyanto
indriyasaṃvarapariyanto            bhojane           mattaññutāpariyanto
jāgariyānuyogapariyanto.
@Footnote: 1 Po. Ma. pañcannaṃ. 2 Ma. sirīsapānaṃ. 3 Ma. na santaseyya. 4 Ma. Yu. abhīrū.
     {931.1}  Katamo  sīlasaṃvarapariyanto  .  idha  bhikkhu  sīlavā  hoti
pāṭimokkhasaṃvarasaṃvuto     viharati     ācāragocarasampanno     aṇumattesu
vajjesu   bhayadassāvī   samādāya   sikkhati   sikkhāpadesu  anto  pūtibhāvaṃ
paccavekkhamāno   anto   sīlasaṃvarapariyante   carati   mariyādaṃ  na  bhindati
ayaṃ sīlasaṃvarapariyanto.
     {931.2}   Katamo  indriyasaṃvarapariyanto  .  idha  bhikkhu  cakkhunā
rūpaṃ   disvā   na  nimittaggāhī  hoti  nānubyañjanaggāhī  yatvādhikaraṇamenaṃ
cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ   abhijjhādomanassā   pāpakā   akusalā
dhammā   anvāssaveyyuṃ   tassa   saṃvarāya   paṭipajjati  rakkhati  cakkhundriyaṃ
cakkhundriye   saṃvaraṃ   āpajjati   sotena   saddaṃ  sutvā  ghānena  gandhaṃ
ghāyitvā    jivhāya    rasaṃ   sāyitvā   kāyena   phoṭṭhabbaṃ   phusitvā
manasā    dhammaṃ   viññāya   na   nimittaggāhī   hoti   nānubyañjanaggāhī
yatvādhikaraṇamenaṃ     manindriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā
pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati
rakkhati    manindriyaṃ    manindriye    saṃvaraṃ    āpajjati   ādittapariyāyaṃ
paccavekkhamāno    anto    indriyasaṃvarapariyante   carati   mariyādaṃ   na
bhindati ayaṃ indriyasaṃvarapariyanto.
     {931.3}   Katamo   bhojane  mattaññutāpariyanto  .  idha  bhikkhu
paṭisaṅkhā  yoniso  āhāraṃ  āhāreti  neva davāya na madāya na maṇḍanāya
Na   vibhūsanāya  yāvadeva  imassa  kāyassa  ṭhitiyā  yāpanāya  vihiṃsuparatiyā
brahmacariyānuggahāya    iti    purāṇañca    vedanaṃ   paṭihaṅkhāmi   navañca
vedanaṃ   na   uppādessāmi   yātrā   ca   me   bhavissati  anavajjatā
ca       phāsuvihāro      cāti      akkhabbhañjanavaṇapaṭicchādanaputtamaṃsūpamaṃ
paccavekkhamāno   anto   bhojane   mattaññutāpariyante   carati  mariyādaṃ
na bhindati ayaṃ bhojane mattaññutāpariyanto.
     {931.4}  Katamo  jāgariyānuyogapariyanto  .  idha bhikkhu divasaṃ 1-
caṅkamena  nisajjāya  āvaraṇīyehi  dhammehi  cittaṃ parisodheti rattiyā paṭhamaṃ
yāmaṃ   caṅkamena   nisajjāya   āvaraṇīyehi   dhammehi   cittaṃ  parisodheti
rattiyā   majjhimaṃ   yāmaṃ   dakkhiṇena  passena  sīhaseyyaṃ  kappeti  pāde
pādaṃ    accādhāya    sato    sampajāno    uṭṭhānasaññaṃ   manasikaritvā
rattiyā   pacchimaṃ   yāmaṃ   paccuṭṭhāya   caṅkamena  nisajjāya  āvaraṇīyehi
dhammehi   cittaṃ   parisodheti   bhaddekarattavihāraṃ  paccavekkhamāno  anto
jāgariyānuyogapariyante   carati  mariyādaṃ  na  bhindati  ayaṃ  jāgariyānuyoga-
pariyantoti bhikkhu sato sappariyantacārī.
     [932]  Ḍaṃsādhipātāna  siriṃsapānanti  ḍaṃsā  vuccanti piṅgalamakkhikā.
Adhipātikā   2-  vuccanti  sabbāpi  makkhikāyo  .  kiṃkāraṇā  adhipātikā
vuccanti   sabbāpi   makkhikāyo  .  tā  uppatitvā  uppatitvā  khādanti
taṃkāraṇā  adhipātikā  vuccanti  sabbāpi  makkhikāyo  .  siriṃsapā  vuccanti
ahīti ḍaṃsādhipātāna siriṃsapānaṃ.
@Footnote: 1 Po. Yu. divā. 2 Ma. adhipātakā.
     [933]    Manussaphassāna    catuppadānanti   manussaphassā   vuccanti
corā  vā  assu  māṇavā  katakammā  vā  akatakammā  vā . Te bhikkhuṃ
pañhaṃ   vā  puccheyyuṃ  vādaṃ  vā  āropeyyuṃ  akkoseyyuṃ  paribhāseyyuṃ
roseyyuṃ  viroseyyuṃ  hiṃseyyuṃ  vihiṃseyyuṃ  heṭheyyuṃ  viheṭheyyuṃ  ghāteyyuṃ
upaghāteyyuṃ   upaghātaṃ   vā   kareyyuṃ  .  yokoci  manussato  upaghāto
manussaphasso    .   catuppadānanti   sīhā   byagghā   dīpi   acchataracchā
kokā   gomahisā   hatthī   .  te  bhikkhuṃ  maddeyyuṃ  khādeyyuṃ  hiṃseyyuṃ
vihiṃseyyuṃ    heṭheyyuṃ    viheṭheyyuṃ   ghāteyyuṃ   upaghāteyyuṃ   upaghātaṃ
vā    kareyyuṃ    .   catuppadato   upaghāto   yaṅkiñci   catuppadabhayanti
manussaphassāna catuppadānaṃ. Tenāha bhagavā
                pañcanna dhīro bhayānaṃ na bhāye
                bhikkhu sato sappariyantacārī
                ḍaṃsādhipātāna siriṃsapānaṃ
                manussaphassāna catuppadānanti.



             The Pali Tipitaka in Roman Character Volume 29 page 593-596. https://84000.org/tipitaka/read/roman_item.php?book=29&item=929&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=929&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=929&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=929&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=929              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]