ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [934] Paradhammikānaṃpi na santaseyya
                disvāpi tesaṃ bahubheravāni
                athāparāni abhisambhaveyyuṃ
                parissayāni kusalānuesī.
     [935]  Paradhammikānaṃpi  na  santaseyya  disvāpi  tesaṃ bahubheravānīti
paradhammikā   vuccanti   satta   sahadhammike   ṭhapetvā   yekeci   buddhe

--------------------------------------------------------------------------------------------- page597.

Appasannā dhamme appasannā saṅghe appasannā . te bhikkhuṃ pañhaṃ vā puccheyyuṃ vādaṃ vā āropeyyuṃ [1]- akkoseyyuṃ paribhāseyyuṃ roseyyuṃ viroseyyuṃ hiṃseyyuṃ vihiṃseyyuṃ heṭheyyuṃ viheṭheyyuṃ ghāteyyuṃ upaghāteyyuṃ upaghātaṃ vā kareyyuṃ tesaṃ bahū bherave passitvā vā suṇitvā vā na vedheyya nappavedheyya na sampavedheyya na taseyya na santaseyya na uttaseyya na parittaseyya na bhāyeyya na santāsaṃ āpajjeyya abhiru assa acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃso vihareyyāti paradhammikānaṃpi na santaseyya disvāpi tesaṃ bahubheravāni. [936] Athāparāni abhisambhaveyyuṃ parissayāni kusalānuesīti athāparānipi atthi abhisambhotabbāni abhibhavitabbāni ajjhottharitabbāni pariyādiyitabbāni madditabbāni . parissayāti dve parissayā pākaṭaparissayā ca paṭicchannaparissayā ca .pe. evampi tatrāsayāti parissayā . kusalānuesīti sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ .pe. ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ esantena gavesantena pariyesantena parissayā abhisambhotabbā abhibhavitabbā ajjhottharitabbā pariyādiyitabbā madditabbāti athāparāni abhisambhaveyyuṃ parissayāni kusalānuesī. Tenāha bhagavā @Footnote: 1 Yu. taṃ.

--------------------------------------------------------------------------------------------- page598.

Paradhammikānaṃpi na santaseyya disvāpi tesaṃ bahubheravāni athāparāni abhisambhaveyyuṃ parissayāni kusalānuesīti. [937] Ātaṅkaphassena khudāya phuṭṭho sītaṃ athuṇhaṃ adhivāsayeyya so tehi phuṭṭho bahudhā anoko viriyaparakkamaṃ daḷhaṃ kareyya. [938] Ātaṅkaphassena khudāya phuṭṭhoti ātaṅkaphasso vuccati rogaphasso . rogaphassena phuṭṭho pareto samohito samannāgato assa cakkhurogena phuṭṭho pareto samohito samannāgato assa sotarogena ghānarogena jivhārogena kāyarogena .pe. Ḍaṃsamakasavātātapasiriṃsapasamphassena phuṭṭho pareto samohito samannāgato assa . khudā vuccati chātako . Chātakena phuṭṭho pareto samohito samannāgato assāti ātaṅkaphassena khudāya phuṭṭho.


             The Pali Tipitaka in Roman Character Volume 29 page 596-598. https://84000.org/tipitaka/read/roman_item.php?book=29&item=934&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=934&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=934&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=934&items=5&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=934              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]