ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [985]   Bhikkhu   satīmā   suvimuttacittoti  bhikkhūti  kalyāṇaputhujjano
vā   bhikkhu  sekkho  vā  bhikkhu  .  satīmāti  yā  sati  anussati  .pe.
Sammāsati    satisambojjhaṅgo   ekāyanamaggo   ayaṃ   vuccati   sati  .
Imāya   satiyā  upeto  .pe.  so  vuccati  satimāti  bhikkhu  satīmā .
Suvimuttacittoti    paṭhamaṃ   jhānaṃ   samāpannassa   nīvaraṇehi   cittaṃ   muttaṃ
vimuttaṃ    suvimuttaṃ   dutiyaṃ   jhānaṃ   samāpannassa   vitakkavicārehi   cittaṃ
muttaṃ   vimuttaṃ   suvimuttaṃ   tatiyaṃ   jhānaṃ   samāpannassa   pītiyā   [2]-
cittaṃ     muttaṃ    vimuttaṃ    suvimuttaṃ    catutthaṃ    jhānaṃ    samāpannassa
sukhadukkhehi    cittaṃ    muttaṃ    vimuttaṃ    suvimuttaṃ    ākāsānañcāyatanaṃ
samāpannassa        rūpasaññāya       paṭighasaññāya       nānattasaññāya
cittaṃ        muttaṃ       vimuttaṃ       suvimuttaṃ       viññāṇañcāyatanaṃ
@Footnote: 1 Po. Yu. kāmasineho. 2 Ma. casaddo dissati.
Samāpannassa ākāsānañcāyatanasaññāya cittaṃ
ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatana-
saññāya        cittaṃ       nevasaññānāsaññāyatanaṃ       samāpannassa
ākiñcaññāyatanasaññāya      cittaṃ      muttaṃ      vimuttaṃ      suvimuttaṃ
sotāpannassa      sakkāyadiṭṭhiyā     vicikicchāya     sīlabbattaparāmāsā
diṭṭhānusayā    vicikicchānusayā    tadekaṭṭhehi    ca    kilesehi   cittaṃ
muttaṃ    vimuttaṃ   suvimuttaṃ   sakadāgāmissa   oḷārikā   kāmarāgānusayā
paṭighānusayā    tadekaṭṭhehi    ca    kilesehi    cittaṃ   muttaṃ   vimuttaṃ
suvimuttaṃ        anāgāmissa       aṇusahagatā       kāmarāgasaññojanā
paṭighasaññojanā       aṇusahagatā      kāmarāgānusayā      paṭighānusayā
tadekaṭṭhehi   ca   kilesehi   cittaṃ   muttaṃ   vimuttaṃ   suvimuttaṃ  arahato
rūparāgā    arūparāgā    mānā    uddhaccā   avijjāya   mānānusayā
bhavarāgānusayā   avijjānusayā   tadekaṭṭhehi   ca  kilesehi  bahiddhā  ca
sabbanimittehi    cittaṃ    muttaṃ    vimuttaṃ   suvimuttanti   bhikkhu   satīmā
suvimuttacitto.



             The Pali Tipitaka in Roman Character Volume 29 page 626-627. https://84000.org/tipitaka/read/roman_item.php?book=29&item=985&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=29&item=985&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=29&item=985&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=985&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=985              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]